Part 1 – Canto 2अन्यच्छ्रेयोऽन्यदुतैव प्रेय-स्ते उभे नानार्थे पुरुषँ सिनीतः ।तयोः श्रेय आददानस्य साधुभवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १॥
anyacchreyo’nyadutaiva preya-ste ubhe nānārthe puruṣam̐ sinītaḥ .tayoḥ śreya ādadānasya sādhubhavati hīyate’rthādya u preyo vṛṇīte .. 1..
श्रेयश्च प्रेयश्च मनुष्यमेतःतौ सम्परीत्य विविनक्ति धीरः ।श्रेयो हि धीरोऽभि प्रेयसो वृणीतेप्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २॥
śreyaśca preyaśca manuṣyametaḥtau samparītya vivinakti dhīraḥ .śreyo hi dhīro’bhi preyaso vṛṇītepreyo mando yogakṣemādvṛṇīte .. 2..
स त्वं प्रियान्प्रियरूपांश्च कामान्अभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।नैतां सृङ्कां वित्तमयीमवाप्तोयस्यां मज्जन्ति बहवो मनुष्याः ॥ ३॥
sa tvaṃ priyānpriyarūpāṃśca kāmānabhidhyāyannaciketo’tyasrākṣīḥ .naitāṃ sṛṅkāṃ vittamayīmavāptoyasyāṃ majjanti bahavo manuṣyāḥ .. 3..
दूरमेते विपरीते विषूचीअविद्या या च विद्येति ज्ञाता ।विद्याभीप्सिनं नचिकेतसं मन्येन त्वा कामा बहवोऽलोलुपन्त ॥ ४॥
dūramete viparīte viṣūcīavidyā yā ca vidyeti jñātā .vidyābhīpsinaṃ naciketasaṃ manyena tvā kāmā bahavo’lolupanta .. 4..
अविद्यायामन्तरे वर्तमानाःस्वयं धीराः पण्डितंमन्यमानाः ।दन्द्रम्यमाणाः परियन्ति मूढाअन्धेनैव नीयमाना यथान्धाः ॥ ५॥
avidyāyāmantare vartamānāḥsvayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ .dandramyamāṇāḥ pariyanti mūḍhāandhenaiva nīyamānā yathāndhāḥ .. 5..
न साम्परायः प्रतिभाति बालंप्रमाद्यन्तं वित्तमोहेन मूढम् ।अयं लोको नास्ति पर इति मानीपुनः पुनर्वशमापद्यते मे ॥ ६॥
na sāmparāyaḥ pratibhāti bālaṃpramādyantaṃ vittamohena mūḍham .ayaṃ loko nāsti para iti mānīpunaḥ punarvaśamāpadyate me .. 6..
श्रवणायापि बहुभिर्यो न लभ्यःशृण्वन्तोऽपि बहवो यं न विद्युः ।आश्चर्यो वक्ता कुशलोऽस्य लब्धाआश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७॥
śravaṇāyāpi bahubhiryo na labhyaḥśṛṇvanto’pi bahavo yaṃ na vidyuḥ .āścaryo vaktā kuśalo’sya labdhāāścaryo jñātā kuśalānuśiṣṭaḥ .. 7..
न नरेणावरेण प्रोक्त एषसुविज्ञेयो बहुधा चिन्त्यमानः ।अनन्यप्रोक्ते गतिरत्र नास्तिअणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ ८॥
na nareṇāvareṇa prokta eṣasuvijñeyo bahudhā cintyamānaḥ .ananyaprokte gatiratra nāstiaṇīyān hyatarkyamaṇupramāṇāt .. 8..
नैषा तर्केण मतिरापनेयाप्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।यां त्वमापः सत्यधृतिर्बतासित्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ ९॥
naiṣā tarkeṇa matirāpaneyāproktānyenaiva sujñānāya preṣṭha .yāṃ tvamāpaḥ satyadhṛtirbatāsitvādṛṅno bhūyānnaciketaḥ praṣṭā .. 9..
जानाम्यहं शेवधिरित्यनित्यंन ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।ततो मया नाचिकेतश्चितोऽग्निःअनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १०॥
jānāmyahaṃ śevadhirityanityaṃna hyadhruvaiḥ prāpyate hi dhruvaṃ tat .tato mayā nāciketaścito’gniḥanityairdravyaiḥ prāptavānasmi nityam .. 10..
कामस्याप्तिं जगतः प्रतिष्ठांक्रतोरानन्त्यमभयस्य पारम् ।स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वाधृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११॥
kāmasyāptiṃ jagataḥ pratiṣṭhāṃkratorānantyamabhayasya pāram .stomamahadurugāyaṃ pratiṣṭhāṃ dṛṣṭvādhṛtyā dhīro naciketo’tyasrākṣīḥ .. 11..
तं दुर्दर्शं गूढमनुप्रविष्टंगुहाहितं गह्वरेष्ठं पुराणम् ।अध्यात्मयोगाधिगमेन देवंमत्वा धीरो हर्षशोकौ जहाति ॥ १२॥
taṃ durdarśaṃ gūḍhamanupraviṣṭaṃguhāhitaṃ gahvareṣṭhaṃ purāṇam .adhyātmayogādhigamena devaṃmatvā dhīro harṣaśokau jahāti .. 12..
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यःप्रवृह्य धर्म्यमणुमेतमाप्य ।स मोदते मोदनीयँ हि लब्ध्वाविवृतँ सद्म नचिकेतसं मन्ये ॥ १३॥
etacchrutvā samparigṛhya martyaḥpravṛhya dharmyamaṇumetamāpya .sa modate modanīyam̐ hi labdhvāvivṛtam̐ sadma naciketasaṃ manye .. 13..
अन्यत्र धर्मादन्यत्राधर्मा-दन्यत्रास्मात्कृताकृतात् ।अन्यत्र भूताच्च भव्याच्चयत्तत्पश्यसि तद्वद ॥ १४॥
anyatra dharmādanyatrādharmā-danyatrāsmātkṛtākṛtāt .anyatra bhūtācca bhavyāccayattatpaśyasi tadvada .. 14..
सर्वे वेदा यत्पदमामनन्तितपाꣳसि सर्वाणि च यद्वदन्ति ।यदिच्छन्तो ब्रह्मचर्यं चरन्तितत्ते पदꣳ संग्रहेण ब्रवीम्योमित्येतत् ॥ १५॥
sarve vedā yatpadamāmanantitapāgͫsi sarvāṇi ca yadvadanti .yadicchanto brahmacaryaṃ carantitatte padagͫ saṃgraheṇa bravīmyomityetat .. 15..
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६॥
etaddhyevākṣaraṃ brahma etaddhyevākṣaraṃ param .etaddhyevākṣaraṃ jñātvā yo yadicchati tasya tat .. 16..
एतदालम्बनँ श्रेष्ठमेतदालम्बनं परम् ।एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७॥
etadālambanam̐ śreṣṭhametadālambanaṃ param .etadālambanaṃ jñātvā brahmaloke mahīyate .. 17..
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।अजो नित्यः शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे ॥ १८॥
na jāyate mriyate vā vipaścinnāyaṃ kutaścinna babhūva kaścit .ajo nityaḥ śāśvato’yaṃ purāṇona hanyate hanyamāne śarīre .. 18..
हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतम् ।उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥ १९॥
hantā cenmanyate hantum̐ hataścenmanyate hatam .ubhau tau na vijānīto nāyam̐ hanti na hanyate .. 19..
अणोरणीयान्महतो महीया-नात्माऽस्य जन्तोर्निहितो गुहायाम् ।तमक्रतुः पश्यति वीतशोकोधातुप्रसादान्महिमानमात्मनः ॥ २०॥
aṇoraṇīyānmahato mahīyā-nātmā’sya jantornihito guhāyām .tamakratuḥ paśyati vītaśokodhātuprasādānmahimānamātmanaḥ .. 20..
आसीनो दूरं व्रजति शयानो याति सर्वतः ।कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१॥
āsīno dūraṃ vrajati śayāno yāti sarvataḥ .kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati .. 21..
अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् ।महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२॥
aśarīram̐ śarīreṣvanavastheṣvavasthitam .mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati .. 22..
नायमात्मा प्रवचनेन लभ्योन मेधया न बहुना श्रुतेन ।यमेवैष वृणुते तेन लभ्यःतस्यैष आत्मा विवृणुते तनूꣳ स्वाम् ॥ २३॥
nāyamātmā pravacanena labhyona medhayā na bahunā śrutena .yamevaiṣa vṛṇute tena labhyaḥtasyaiṣa ātmā vivṛṇute tanūgͫ svām .. 23..
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ २४॥
nāvirato duścaritānnāśānto nāsamāhitaḥ .nāśāntamānaso vā’pi prajñānenainamāpnuyāt .. 24..
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५॥इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली ॥
yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ .mṛtyuryasyopasecanaṃ ka itthā veda yatra saḥ .. 25..iti kāṭhakopaniṣadi prathamādhyāye dvitīyā vallī ..