Part 1 – Canto 3ऋतं पिबन्तौ सुकृतस्य लोकेगुहां प्रविष्टौ परमे परार्धे ।छायातपौ ब्रह्मविदो वदन्तिपञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १॥
ṛtaṃ pibantau sukṛtasya lokeguhāṃ praviṣṭau parame parārdhe .chāyātapau brahmavido vadantipañcāgnayo ye ca triṇāciketāḥ .. 1..
यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ २॥
yaḥ seturījānānāmakṣaraṃ brahma yat param .abhayaṃ titīrṣatāṃ pāraṃ nāciketam̐ śakemahi .. 2..
आत्मानँ रथिनं विद्धि शरीरँ रथमेव तु ।बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३॥
ātmānam̐ rathinaṃ viddhi śarīram̐ rathameva tu .buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca .. 3..
इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् ।आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४॥
indriyāṇi hayānāhurviṣayām̐ steṣu gocarān .ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ .. 4..
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥
yastvavijñānavānbhavatyayuktena manasā sadā .tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ .. 5..
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥
yastu vijñānavānbhavati yuktena manasā sadā .tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ .. 6..
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः ।न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७॥
yastvavijñānavānbhavatyamanaskaḥ sadā’śuciḥ .na sa tatpadamāpnoti saṃsāraṃ cādhigacchati .. 7..
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८॥
yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ .sa tu tatpadamāpnoti yasmādbhūyo na jāyate .. 8..
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९॥
vijñānasārathiryastu manaḥ pragrahavānnaraḥ .so’dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam .. 9..
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १०॥
indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ .manasastu parā buddhirbuddherātmā mahānparaḥ .. 10..
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ११॥
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ .puruṣānna paraṃ kiṃcitsā kāṣṭhā sā parā gatiḥ .. 11..
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते ।दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥
eṣa sarveṣu bhūteṣu gūḍho”tmā na prakāśate .dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ .. 12..
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३॥
yacchedvāṅmanasī prājñastadyacchejjñāna ātmani .jñānamātmani mahati niyacchettadyacchecchānta ātmani .. 13..
उत्तिष्ठत जाग्रतप्राप्य वरान्निबोधत ।क्षुरस्य धारा निशिता दुरत्ययादुर्गं पथस्तत्कवयो वदन्ति ॥ १४॥
uttiṣṭhata jāgrataprāpya varānnibodhata .kṣurasya dhārā niśitā duratyayādurgaṃ pathastatkavayo vadanti .. 14..
अशब्दमस्पर्शमरूपमव्ययंतथाऽरसं नित्यमगन्धवच्च यत् ।अनाद्यनन्तं महतः परं ध्रुवंनिचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ १५॥
aśabdam asparśam arūpamavyayaṃtathā’rasaṃ nityamagandhavacca yat .anādyanantaṃ mahataḥ paraṃ dhruvaṃnicāyya tanmṛtyumukhāt pramucyate .. 15..
नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् ।उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६॥
nāciketamupākhyānaṃ mṛtyuproktam̐ sanātanam .uktvā śrutvā ca medhāvī brahmaloke mahīyate .. 16..
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते ।तदानन्त्याय कल्पत इति ॥ १७॥इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ॥
ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi .prayataḥ śrāddhakāle vā tadānantyāya kalpate .tadānantyāya kalpata iti .. 17..iti kāṭhakopaniṣadi prathamādhyāye tṛtīyā vallī ..