Part 2 – Canto 1पराञ्चि खानि व्यतृणत् स्वयम्भू-स्तस्मात्पराङ्पश्यति नान्तरात्मन् ।कश्चिद्धीरः प्रत्यगात्मानमैक्ष-दावृत्तचक्षुरमृतत्वमिच्छन् ॥ १॥
parāñci khāni vyatṛṇat svayambhū-stasmātparāṅpaśyati nāntarātman .kaściddhīraḥ pratyagātmānamaikṣa-dāvṛttacakṣuramṛtatvamicchan .. 1..
पराचः कामाननुयन्ति बाला-स्ते मृत्योर्यन्ति विततस्य पाशम् ।अथ धीरा अमृतत्वं विदित्वाध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २॥
parācaḥ kāmānanuyanti bālā-ste mṛtyoryanti vitatasya pāśam .atha dhīrā amṛtatvaṃ viditvādhruvamadhruveṣviha na prārthayante .. 2..
येन रूपं रसं गन्धं शब्दान् स्पर्शाꣳश्च मैथुनान् ।एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३॥
yena rūpaṃ rasaṃ gandhaṃ śabdān sparśāgͫśca maithunān .etenaiva vijānāti kimatra pariśiṣyate . etadvai tat .. 3..
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४॥
svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati .mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati .. 4..
य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ ५॥
ya imaṃ madhvadaṃ veda ātmānaṃ jīvamantikāt .īśānaṃ bhūtabhavyasya na tato vijugupsate . etadvai tat .. 5..
यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥ ६॥
yaḥ pūrvaṃ tapaso jātamadbhyaḥ pūrvamajāyata .guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhirvyapaśyata . etadvai tat .. 6..
या प्राणेन संभवत्यदितिर्देवतामयी ।गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥ ७॥
yā prāṇena saṃbhavatyaditirdevatāmayī .guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhirvyajāyata . etadvai tat .. 7..
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः । एतद्वै तत् ॥ ८॥
araṇyornihito jātavedā garbha iva subhṛto garbhiṇībhiḥ .dive dive īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ . etadvai tat .. 8..
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥ ९॥
yataścodeti sūryo’staṃ yatra ca gacchati .taṃ devāḥ sarve’rpitāstadu nātyeti kaścana . etadvai tat .. 9..
यदेवेह तदमुत्र यदमुत्र तदन्विह ।मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १०॥
yadeveha tadamutra yadamutra tadanviha .mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati .. 10..
मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन ।मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११॥
manasaivedamāptavyaṃ neha nānā’sti kiṃcana .mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati .. 11..
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२॥
aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati .īśānaṃ bhūtabhavyasya na tato vijugupsate . etadvai tat .. 12..
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३॥
aṅguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ .īśāno bhūtabhavyasya sa evādya sa u śvaḥ . etadvai tat .. 13..
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥ १४॥
yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati .evaṃ dharmān pṛthak paśyaṃstānevānuvidhāvati .. 14..
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५॥इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥
yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati .evaṃ munervijānata ātmā bhavati gautama .. 15..iti kāṭhakopaniṣadi dvitīyādhyāye prathamā vallī ..