Part 2 – Canto 2पुरमेकादशद्वारमजस्यावक्रचेतसः ।अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १॥
puramekādaśa dvāramajasyāvakracetasaḥ .anuṣṭhāya na śocati vimuktaśca vimucyate . etadvai tat .. 1..
हँसः शुचिषद्वसुरान्तरिक्षसद्-होता वेदिषदतिथिर्दुरोणसत् ।नृषद्वरसदृतसद्व्योमसद्अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २॥
ham̐saḥ śuciṣadvasurāntarikṣasad-hotā vediṣadatithirduroṇasat .nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtaṃ bṛhat .. 2..
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३॥
ūrdhvaṃ prāṇamunnayatyapānaṃ pratyagasyati .madhye vāmanamāsīnaṃ viśve devā upāsate .. 3..
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४॥
asya visraṃsamānasya śarīrasthasya dehinaḥ .dehādvimucyamānasya kimatra pariśiṣyate . etadvai tat .. 4..
न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५॥
na prāṇena nāpānena martyo jīvati kaścana .itareṇa tu jīvanti yasminnetāvupāśritau .. 5..
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६॥
hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam .yathā ca maraṇaṃ prāpya ātmā bhavati gautama .. 6..
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७॥
yonimanye prapadyante śarīratvāya dehinaḥ .sthāṇumanye’nusaṃyanti yathākarma yathāśrutam .. 7..
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८॥
ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ .tadeva śukraṃ tadbrahma tadevāmṛtamucyate .tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat .. 8..
अग्निर्यथैको भुवनं प्रविष्टोरूपं रूपं प्रतिरूपो बभूव ।एकस्तथा सर्वभूतान्तरात्मारूपं रूपं प्रतिरूपो बहिश्च ॥ ९॥
agniryathaiko bhuvanaṃ praviṣṭorūpaṃ rūpaṃ pratirūpo babhūva .ekastathā sarvabhūtāntarātmārūpaṃ rūpaṃ pratirūpo bahiśca .. 9..
वायुर्यथैको भुवनं प्रविष्टोरूपं रूपं प्रतिरूपो बभूव ।एकस्तथा सर्वभूतान्तरात्मारूपं रूपं प्रतिरूपो बहिश्च ॥ १०॥
vāyuryathaiko bhuvanaṃ praviṣṭorūpaṃ rūpaṃ pratirūpo babhūva .ekastathā sarvabhūtāntarātmārūpaṃ rūpaṃ pratirūpo bahiśca .. 10..
सूर्यो यथा सर्वलोकस्य चक्षुःन लिप्यते चाक्षुषैर्बाह्यदोषैः ।एकस्तथा सर्वभूतान्तरात्मान लिप्यते लोकदुःखेन बाह्यः ॥ ११॥
sūryo yathā sarvalokasya cakṣuḥna lipyate cākṣuṣairbāhyadoṣaiḥ .ekastathā sarvabhūtāntarātmāna lipyate lokaduḥkhena bāhyaḥ .. 11..
एको वशी सर्वभूतान्तरात्माएकं रूपं बहुधा यः करोति ।तमात्मस्थं येऽनुपश्यन्ति धीराःतेषां सुखं शाश्वतं नेतरेषाम् ॥ १२॥
eko vaśī sarvabhūtāntarātmāekaṃ rūpaṃ bahudhā yaḥ karoti .tamātmasthaṃ ye’nupaśyanti dhīrāḥteṣāṃ sukhaṃ śāśvataṃ netareṣām .. 12..
नित्योऽनित्यानां चेतनश्चेतनानाम्एको बहूनां यो विदधाति कामान् ।तमात्मस्थं येऽनुपश्यन्ति धीराःतेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३॥
nityo’nityānāṃ cetanaścetanānāmeko bahūnāṃ yo vidadhāti kāmān .tamātmasthaṃ ye’nupaśyanti dhīrāḥteṣāṃ śāntiḥ śāśvatī netareṣām .. 13..
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४॥
tadetaditi manyante’nirdeśyaṃ paramaṃ sukham .kathaṃ nu tadvijānīyāṃ kimu bhāti vibhāti vā .. 14..
न तत्र सूर्यो भाति न चन्द्रतारकंनेमा विद्युतो भान्ति कुतोऽयमग्निः ।तमेव भान्तमनुभाति सर्वंतस्य भासा सर्वमिदं विभाति ॥ १५॥इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥
na tatra sūryo bhāti na candratārakaṃnemā vidyuto bhānti kuto’yamagniḥ .tameva bhāntamanubhāti sarvaṃtasya bhāsā sarvamidaṃ vibhāti .. 15..iti kāṭhakopaniṣadi dvitīyādhyāye dvitīyā vallī ..