ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि … ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ śaṃ no mitraḥ śaṃ varuṇaḥ; śaṃ no bhavaty aryamā; śaṃ na indro bṛhaspatiḥ; śaṃ no viṣṇur urukramaḥ; namo brahmaṇe; namaste vāyo; tvam eva pratyakṣaṃ brahmāsi … oṃ śāntiḥ śāntiḥ śāntiḥ.
ॐ शीक्षां व्याख्यास्यामः — वर्णः स्वरः मात्रा बलं समानः सन्तान इत्युक्तः शिक्षाध्यायः ॥
oṃ śīkṣāṃ vyākhyāsyāmaḥ — varṇaḥ svaraḥ, mātrā, balaṃ, samānaḥ, santāna iti uktaḥ śikṣādhyāyaḥ.
सह नौ यशः सह नौ ब्रह्मवर्चसम् । अथ तत् संहितायोपनिषदम् … अधिलोकम् अधिज्यौतिषम् अधिविद्यम् अधिप्रजम् अध्यात्मम् — ता महासंहिताः ॥
saha nau yaśaḥ saha nau brahmavarcasam; atha tat saṃhitāyopaniṣadam … adhilokam, adhijyautiṣam, adhividyam, adhiprajam, adhyātmaṃ — tā mahāsaṃhitāḥ.
यश्छन्दसामृषभो विश्वरूपः … वेदोषधिजुष्टं बली भवानि ॥
yaś chandasām ṛṣabho viśvarūpaḥ … vedoṣadhi‑juṣṭaṃ balī bhavāni.
भूर्भुवः सुवरिति वा एतास् त्रिःस्वरा … महाचमसोऽसि महौजोऽसि महाबलः ॥
bhūr bhuvaḥ suvar iti vā etās triḥ‑svarāḥ … mahā‑camaso'si mahā‑ojo'si mahā‑balaḥ.
स एषोऽन्तर्हृदय आकाशः … सेन्द्रयोनिः यत्रासौ केशान्तो विवर्तते ॥
sa eṣo'ntarhṛdaya ākāśaḥ … sendrayoniḥ yatrāsau keśānto vivartate.
अथेत्यधीयानो ब्रह्मचार्यं व्रतेन … तपसा ब्रह्म विजिज्ञासस्व ॥
athety adhīyāno brahmacaryaṃ vratena … tapasā brahma vijijñāsasva.
ओमिति ब्रह्म, ओमितीदं सर्वम् … ओमित्यग्निहोत्रमनुजानाति ॥
om iti brahma, om itīdaṃ sarvam … om ity agnihotram anujānāti.
दमश्च स्वाध्यायप्रवचने च … य एवमेव विद्वान् वेद ॥
damaś ca svādhyāya‑pravacane ca … ya evam eva vidvān veda.
ऋचोक्षरे परमे व्योमन् … स यो ह वै तदक्षरं गार्ग्यविद्यात ॥
ṛco'kṣare parame vyoman … sa yo ha vai tad akṣaraṃ gārgy avidyāt.
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति — सत्यं वद, धर्मं चर … मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव, अतिथिदेवो भव …
vedam anūcya ācāryo'ntevāsinam anuśāsti — satyaṃ vada, dharmaṃ cara … mātṛ‑devo bhava, pitṛ‑devo bhava, ācārya‑devo bhava, atithi‑devo bhava …
य एतदक्षरं गार्ग्यविद्यात् … ब्रह्मलोकान् गच्छति । न स पुनरावर्तते ॥
ya etad akṣaraṃ gārgy avidyāt … brahmalokān gacchati; na sa punar āvartate.