Skip to main content

The Song of the Guru

(Chapter 1)

Chapter 1

Verse 1

oṃ asya śrī-guru-gītā stotra-mantrasya bhagavān sadāśiva ṛṣiḥ; chando nānā-vidhāni; śrī-guru-paramātmā devatā; haṃ bījaṃ, saḥ śaktiḥ, kroṃ kīlakam; śrī-guru-prasāda-siddhy-arthe jape viniyogaḥ. atha dhyānam.

Verse 2

ṛṣaya ūcuḥ— guhyād guhyataraṃ vidyā guru‑gītā viśeṣataḥ; brūhi naḥ sūta kṛpayā śṛṇumas tvat‑prasādataḥ ..1..

Verse 3

sūta uvāca— kailāsa‑śikhare ramye bhakti‑sandhāna‑nāyakam; praṇamya pārvatī bhaktyā śaṅkaraṃ paryapṛcchata ..2..

Verse 4

devy uvāca— oṃ namo deva‑deveśa parāt‑para jagad‑guro; sadāśiva mahādeva guru‑dīkṣāṃ pradehi me ..3..

Verse 5

kena mārgeṇa bhoḥ svāmin dehī brahma‑mayo bhavet; tvaṃ kṛpāṃ kuru me svāmin namāmi caraṇau tava ..4..

Verse 6

īśvara uvāca— mama rūpāsi devi tvaṃ, tvat‑prīty‑arthaṃ vadāmy aham; lokopakārakaḥ praśno na kenāpi kṛtaḥ purā ..5..

Verse 7

durlabhaṃ triṣu lokeṣu tac chṛṇuṣva vadāmy aham; guruṃ vinā brahma nānyat satyaṃ satyaṃ varānane ..6..

Verse 8

veda‑śāstra‑purāṇāni itihāsādikāni ca; mantra‑yantrādi‑vidyāś ca smṛtir uccāṭanādikam ..7..

Verse 9

śaiva‑śāktāgamādīny anyāni vividhāni ca; apabhraṃśa‑karāṇy eva jīvānāṃ bhrānta‑cetasām ..8..

Verse 10

yajña‑vrataṃ tapo dānaṃ japas tīrthaṃ tathaiva ca; guru‑tattvam avijñāya mūḍhās te carate janāḥ ..9..

Verse 11

guru‑buddhy ātmano nānyat satyaṃ satyaṃ na saṃśayaḥ; tallābhārthaṃ prayāsaḥ syād kartavyo hi manīṣibhiḥ ..10..

Verse 12

gūḍhā vidyā jagan‑māyā dehe cājñāna‑saṃbhavā; udayaḥ sva‑prakāśena guru‑śabdena kathyate ..11..

Verse 13

sarva‑pāpa‑viśuddhātmā śrī‑guroḥ pāda‑sevanāt; dehī brahma bhaved yasmāt tat‑kṛpārthaṃ vadāmi te ..12..