Skip to main content

The Song of the Guru

(Chapter 10)

Chapter 10

Verse 1

guru dāso’ham ity eva yaḥ karoti dhruvaṃ manaḥ; tasya sarvaṃ prasidhyet guroḥ kṛpā‑vaśānugam ..161..

Verse 2

guror ārādhanād eva prasīdati pareśvaraḥ; guror bhaktir yasyāsti tasya mokṣo hi sidhyati ..162..

Verse 3

guror yat pādayosparśo mahā‑pātaka‑nāśanaḥ; tasmāt spṛśeyur aṅghriṃ te ye muktiṃ vāñchituṃ kṣamāḥ ..163..

Verse 4

guru‑gītā samāsādya nṛṇāṃ duḥkha‑kṣayo bhavet; sukhaṃ syād brahma‑bhāvaś ca guru‑pādāmbu‑sevayā ..164..

Verse 5

guroḥ śiro‑dharaṃ kṛtvā yo varteta sadā naraḥ; tasya vāñchita‑siddhiḥ syād īḍitaṃ sarvam eva ca ..165..

Verse 6

gurave paramātmane namaḥ sarvātma‑bhāvine; yo dadāti paraṃ tattvaṃ tasmai śrī‑gurave namaḥ ..166..

Verse 7

guroḥ pāṭha‑prabhāveṇa vijñānaṃ dīptam udyate; tat‑prakāśita‑mārgeṇa yāti brahma paraṃ janaḥ ..167..

Verse 8

guroḥ kathāmṛtaṃ peyam guroḥ padāmbujaṃ spṛśet; guror ājñāṃ paraṃ manye śirasā dhārayāmy aham ..168..

Verse 9

guroḥ prasāda‑sindhoḥ syāt ye nimagnāḥ śubhecchavaḥ; teṣāṃ bhavāmbudhīr nasti yānti te paramaṃ padam ..169..

Verse 10

guru‑gītā sadā’khaṇḍā jñāna‑dātrī parā smṛtā; tasyā japena deveśi deha‑bhedo nivartate ..170..

Verse 11

guroḥ prasāda‑labdhena jñāna‑dīpena cetasaḥ; ajñānāndhir ato nāśaṃ yāti pumān asan‑dataḥ ..171..

Verse 12

guror ājñāṃ sadā kṛtvā hṛdi dhṛtvā sadā naraḥ; aparokṣaṃ paraṃ brahma vilabheta kilādhikam ..172..

Verse 13

gurur vedānta‑vākyānāṃ sāraṃ hṛdi niveśayen; tato niḥśeṣatāṃ yāti viṣayebhyo mano‑javaḥ ..173..

Verse 14

guroḥ parataro nāsti tattvaṃ nāsti padaṃ param; evaṃ niścitya buddhyā tu seveta gurum ādarāt ..174..

Verse 15

guru‑gītā supuṇyā syān nityaṃ māṃ pālayet budhaḥ; tāṃ paṭhan śṛṇvan vicaraṇ mokṣa‑margaṃ nigacchati ..175..

Verse 16

guroḥ smaraṇa‑mātreṇa viṣṇu‑mantram ivoccaran; yaḥ pumān labhate siddhiṃ sa mukto bhavati dhruvam ..176..

Verse 17

guror upadeśataḥ śrīmān bhavati jñāna‑pāragaḥ; sa saṃsāraṃ taraty eva guroḥ kṛpā‑vaśānugaḥ ..177..

Verse 18

guroḥ kṛpārṇave magno na śocati kadācana; sarvadā tuṣyate dhīraḥ parānanda‑rasāśrayaḥ ..178..

Verse 19

guru‑gītā hṛdi sthāpya loke kāryāṇi kārayet; na tasya karma‑bandho’sti na duḥkhaṃ na ca vidyate ..179..

Verse 20

ante dehe vimuktaḥ syān guroḥ prasāda‑sañcayāt; tadā paraṃ padaṃ yāti naiva yāti punar‑bhavam ..180..

Verse 21

guror anugraheṇaiva siddhir bhavati nānyathā; iti skande purāṇe’smin śrī‑guru‑gītāyāṃ nirṇayaḥ ..181..

Verse 22

iti śrī‑skānde mahā‑purāṇe umā‑maheśvara‑saṃvāde śrī‑guru‑gītā samāptā ..182..