Skip to main content

The Principle of the Guru

(Chapter 2)

Chapter 2

Verse 1

guroḥ kṛpayā devi mokṣo jñānaṃ ca labhyate; tasmāt sarva‑prayatnena guruḥ sevyo viśeṣataḥ ..13..

Verse 2

dhyāna‑mūlaṃ guror mūrtiḥ pūjā‑mūlaṃ guroḥ padam; mantra‑mūlaṃ guror vākyaṃ mokṣa‑mūlaṃ guroḥ kṛpā ..14..

Verse 3

gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ; guruḥ sākṣāt paraṃ brahma tasmai śrī‑gurave namaḥ ..15..

Verse 4

gukāraś cāndhakāro vai rukāras tan‑nivartakaḥ; andhakāra‑nivartitvāt gurur ity abhidhīyate ..16..

Verse 5

guṇātīto nirākāro nirvikāro nirañjanaḥ; jñāna‑rūpaḥ sadā‑śānto guruḥ śambhuḥ sanātanaḥ ..17..

Verse 6

śiva eva gurur sākṣāt śivo nāsti paro guruḥ; gurus tattvaṃ paraṃ brahma gurau paramakaṃ padam ..18..

Verse 7

guruṃ vinā na jñānaṃ syād guruṃ vinā na muktiḥ; guruṃ vinā na śāntiḥ syād guruṃ vinā na gatiḥ kvacit ..19..

Verse 8

tasmāt sarva‑prayatnena guroḥ sevā prakīrtitā; tayā prasādito devaḥ prasanno hy abhivāñchitam ..20..

Verse 9

yasya deve parā bhaktir yathā deve tathā gurau; tasyaitē kathitā hy arthāḥ prakāśante mahātmanaḥ ..21..

Verse 10

guror ājñāṃ na laṅgheta na nirviṇṇo bhaved gurau; gurau prasanna idam sarvaṃ prasannaṃ bhuvaneśvaraḥ ..22..