Skip to main content

The Yoga of Devotion to the Guru

(Chapter 3)

Chapter 3

Verse 1

ahaṃkāraṃ guruṃ tyaktvā guroḥ sevāṃ samācaret; ahaṃkāre hate devi siddhir bhavati nānyathā ..23..

Verse 2

deha‑bhāvaṃ parityajya caitanye manaḥ sthiram; guru‑cāraṇayoḥ sevyā tadā siddhir na saṃśayaḥ ..24..

Verse 3

guroḥ kṛpānusāreṇa jñānaṃ bhavati niścitam; ato guru‑prasādena mokṣa‑siddhir na saṃśayaḥ ..25..

Verse 4

guruṃ vināpy aśāstrāṇi na kiñcid upayānti hi; guru‑mukhān nṛṇāṃ śāstraṃ samyag jñeyaṃ viśeṣataḥ ..26..

Verse 5

guroḥ pādodakaṃ pītvā śirasā dhāryed budhaḥ; tat‑pavitreṇa dehe’sya pāpa‑dhūliḥ praṇaśyati ..27..

Verse 6

guroḥ prasāda‑lābhena sarva‑loko’pi tarpitaḥ; guru‑sevāṃ parāṃ kurvan sarvaṃ labhate mānavaḥ ..28..

Verse 7

nityaṃ gurau pratiṣṭhāya nānyaṃ cintayate yadi; tasyāntaryāmi deveśaḥ sādhayaty abhivāñchitam ..29..

Verse 8

gurur jñāna‑pradaḥ śānto dayāluḥ karuṇā‑nidhiḥ; tasmād guroḥ paraṃ nāsti triṣu lokeṣu kiñcana ..30..

Verse 9

guror ājñāṃ paraṃ manye guroḥ sevā parā matā; guror yaḥ priya‑vaktā’sti sa gacched paramāṃ gatim ..31..

Verse 10

guru‑pāda‑ratiṃ kṛtvā sarva‑karmāṇi sidhyati; nānyathā siddhir asti hi guroḥ pādāmbu‑sevayā ..32..

Verse 11

gurur dvīpaḥ padārthānāṃ saṃsārārṇava‑naukikaḥ; tasmāt saṃsāra‑bhītānāṃ guruḥ pātraṃ paraṃ smṛtam ..33..

Verse 12

guruṃ vinā kratavo’pi na yānti phala‑sañcayam; guroḥ prasāda‑mātreṇa sarvaṃ safalatā bhavet ..34..

Verse 13

guru‑tattvaṃ na jānanti ye janāḥ sukha‑lolupāḥ; te naśyanti na saṃśayaḥ saṃsāra‑snāna‑kāraṇāt ..35..

Verse 14

guru‑bhaktiḥ parā devi sarva‑tīrtha‑phala‑pradā; guru‑bhakti‑vihīnasya śramo nāsti phala‑pradaḥ ..36..

Verse 15

guru‑pādāmbuja‑dvandvaṃ yaḥ smaret satataṃ naraḥ; tasya pāpāni naśyanti brahma‑hatyādikāni ca ..37..

Verse 16

guror ārādhanād devi guroḥ pūjā’dhikā smṛtā; tasmād guroḥ paraṃ nāsti pūjyaṃ triṣu lokeṣu ca ..38..

Verse 17

guror yat pūjitaṃ vastu tat pūjyaṃ sarva‑devatāḥ; guror anugraheṇaiha prīyante sarva‑devatāḥ ..39..

Verse 18

gurau saṃtuṣṭa‑mānena saṃtuṣṭaṃ jagad‑īśvaram; gurau kupita‑mānena kupitaṃ jagad‑īśvaram ..40..