Skip to main content

The Yoga of the Glory of the Guru

(Chapter 4)

Chapter 4

Verse 1

gurum eva paraṃ brahma gurum eva paraṃ tapaḥ; gurum eva paraṃ jñānaṃ gurum eva paraṃ dhyeyam ..41..

Verse 2

gurum eva paraṃ tīrthaṃ gurum eva paraṃ yajuḥ; gurum eva paraṃ mantraṃ gurum eva paraṃ śivaḥ ..42..

Verse 3

yasya smaraṇa‑mātreṇa jñānaṃ syāt sahajāntaram; sa guruḥ pūjito nityaṃ sa eva parameśvaraḥ ..43..

Verse 4

guror abhyarcanaṃ kṛtvā guroḥ smaraṇam eva ca; guroḥ pādodakam pītvā brahma‑bhāvaṃ labheta naraḥ ..44..

Verse 5

guroḥ kathāsu ratir yasya gurau ca sthira‑niṣṭhitā; tasya jñānaṃ bhavet devi nānyathā śāstra‑koṭibhiḥ ..45..

Verse 6

gurur nārāyaṇaḥ svataḥ guru‑nārāyaṇo hariḥ; gurur nārāyaṇo brahma gurau nārāyaṇaḥ sadā ..46..

Verse 7

guruṃ vinā na paśyāmi tattvaṃ tattva‑vidāṃ varā; tasmāt sarvātmanā devyaḥ sevanīyo guruḥ sadā ..47..

Verse 8

guroḥ kṛpā‑prasādena hṛdy‑ākāśe prakāśate; paraṃ tattvaṃ nirākāraṃ niṣkalaṃ niṣkriyaṃ param ..48..

Verse 9

yat tattvaṃ tad guroḥ sākṣāt gurau yat tattvam eva tat; tasmād guru‑taraṃ nāsti trailokye sacarācare ..49..

Verse 10

avidyāyā mahā‑dvīpe saṃsārārṇava‑nāvikaḥ; gurur eva hi vijñeyo hy anyathā patanaṃ dhruvam ..50..

Verse 11

guru‑pādāmbujaṃ nityaṃ yo bhajec chraddhayānvitaḥ; tasya siddhir bhavet kṣipraṃ nātra kāryā vicāraṇā ..51..

Verse 12

guroḥ prasādato devi sarva‑vidyā prakāśate; guroḥ prasādato nityaṃ sarvaṃ ca sulabhaṃ bhavet ..52..

Verse 13

guruṃ vihāya mūrkho’yaṃ kriyā‑vādī vibhāvyate; na tasya siddhir ity uktaṃ śāstrebhyaḥ paribhāṣitam ..53..

Verse 14

guru‑śuśrūṣayā nityaṃ guroḥ sevā parā smṛtā; tasmād guru‑prasādena prāpyate paramaṃ padam ..54..

Verse 15

gurur dātā gurur dharmo guru‑dhyānaṃ paraṃ smṛtam; guruḥ pitā’mbikā mātā gurur devo na saṃśayaḥ ..55..