Skip to main content

The Yoga of Devotion to the Guru

(Chapter 5)

Chapter 5

Verse 1

guror nāmnaḥ smaraṇa‑mātrāt pāpāni praṇaśyati; bhavābdher uttaro dehi guroḥ kṛpā‑kaṭākṣaṇāt ..56..

Verse 2

guru‑mantrasya japataḥ phalam ākhaṇḍitaṃ bhavet; guror anugrahād eva mucyate sarva‑bandhanāt ..57..

Verse 3

guru‑gītā paṭhed yastu bhaktyā nityaṃ samāhitaḥ; tasya siddhir bhaved devi daivena saha saṃyutā ..58..

Verse 4

yaḥ paṭhed eka‑cittena guru‑gītāṃ viśeṣataḥ; sa bhuktvā sakalān bhogān ante mokṣam avāpnuyāt ..59..

Verse 5

gurunā dīkṣito yo vai mantreṇa sva‑prayatnataḥ; siddhiṃ labhet kṣaṇenaiva nātra kāryā vicāraṇā ..60..

Verse 6

guror ājñāṃ yathā‑śakti yaḥ karoti nirantaram; tasya haste sadā lakṣmīr avidyā na kadācana ..61..

Verse 7

guru‑karuṇayā devi sarvaṃ sidhyati suśrutam; ato guroḥ pada‑dvandvaṃ praṇamāmi punaḥ punaḥ ..62..

Verse 8

yasya nāsti guroḥ bhaktir na śāstreṣu ca śraddhayā; tasya devi na labhyeta mokṣaḥ koṭi‑janaiḥ saha ..63..

Verse 9

guroḥ prasāda‑velāyāṃ yogaḥ siddhiś ca labhyate; yat prayacchati yogendro na dadāti śatair api ..64..

Verse 10

guru‑bhaktyā vinā devi na vidyā’ntaḥ prabodhate; tasmād gurau parā bhaktiḥ kartavyā siddhi‑kāṅkṣiṇā ..65..

Verse 11

guror upadeśa‑mātreṇa jñānaṃ jāyeta niścitam; kṛta‑kṛtyo bhaved yogī guroḥ pādoditena tu ..66..

Verse 12

guru‑tattvaṃ paraṃ gūḍhaṃ śruti‑smṛtiṣu kīrtitam; yat prāpya na punar duḥkhaṃ na janma na ca mṛtyuḥ ..67..

Verse 13

guru‑gītāṃ samabhyasya śṛṇuyād vā samāhitaḥ; sa pūjyaḥ sarva‑devānāṃ labhate paramāṃ gatim ..68..

Verse 14

guru‑gītā mahā‑puṇyā pāvanī pāpa‑nāśinī; durlabhaṃ saṃbhāvayati bhukti‑muktiṃ tathaiva ca ..69..

Verse 15

guror ājñāṃ samālambya yaḥ karoti dineśvaraḥ; tasya vaṃśe dhanaṃ dīrghaṃ kīrtir bhavati niścitā ..70..

Verse 16

guru‑sevā‑parāḥ śāntā yathā‑vidhi samācaran; teṣāṃ siddhir bhaved śīghraṃ nṛṇāṃ janmani janmani ..71..

Verse 17

yatra yatra sthito yogī guruṃ cintayate hṛdi; tatra tatra sa yātīha paramātma‑svarūpatām ..72..

Verse 18

guroḥ kṛpā‑sudhā‑sāre snātaḥ syād dvija‑sattamaḥ; na tasya duṣkṛtaṃ kiñcid na tasyāsti bhayaṃ kutaḥ ..73..

Verse 19

guroḥ samarpi taṃ sarvaṃ kṛtvā karma yadeva hi; tasya karmaṇi siddhiḥ syāt sarvadāiva na saṃśayaḥ ..74..

Verse 20

guru‑śabdaṃ paraṃ brahma sarva‑śāstreṣu kīrtitam; tasmāt taṃ manasā dhyāyed vācā pūjayate budhaḥ ..75..

Verse 21

guroḥ pratyakṣatāṃ jñātvā sevāṃ kurvīta mānavaḥ; dūra‑stho’pi smared bhaktyā tad‑eva phaladaṃ bhavet ..76..

Verse 22

guroḥ śāpo’pi kalyāṇo varaṃ yad bhavati dhruvam; āśīrvādo viśeṣeṇa saṃsāra‑dāva‑nāśanaḥ ..77..

Verse 23

yasya cittaṃ gurau nityaṃ tasya cittaṃ na cañcalam; cañcalatvaṃ hi naśyet tu guru‑dhyāna‑prabhāvataḥ ..78..

Verse 24

guroḥ smaraṇa‑mātreṇa pāpaugho vilayaṃ vrajet; guru‑gītā japen nityaṃ sa eva paramaḥ pumān ..79..

Verse 25

devāḥ santu prasannās te gurau yasya mano‑nidheḥ; tasya loke ca loke’smin sarvaṃ sidhyati niścayam ..80..