Skip to main content

The Yoga of the Guru's Song

(Chapter 6)

Chapter 6

Verse 1

guror ājñāṃ parāṃ kṛtvā sarva‑karmāṇi yaḥ naraḥ; sa sādhayati tat kṣipraṃ bhaktyā guru‑parāyaṇaḥ ..81..

Verse 2

guruṃ vinā na cānyaḥ kaścid dustaram ātareta; saṃsāra‑sindhum atyarthaṃ guruṇā tarati dhruvam ..82..

Verse 3

guru‑gītākṣaraṃ nityaṃ yo japet śraddhayānvitaḥ; tasya jīvan‑muktitvaṃ syād iti śāstrārtha‑nirṇayaḥ ..83..

Verse 4

ācāryaṃ paramaṃ vidyāṃ brahma‑vidyāṃ tathaiva ca; guruḥ pradarśayet devi kṛpayā karuṇā‑nidhiḥ ..84..

Verse 5

guru‑kāryam anuddiśya yaḥ karoti manīṣayā; tasya karma‑phalābhyāsaḥ śuddho bhavati niścitaḥ ..85..

Verse 6

guror ārādhanaṃ kṛtvā guroḥ smaraṇam eva ca; guror upadeśa‑vākyāni manasā dhāryed budhaḥ ..86..

Verse 7

śarīre’smin kṣaṇe yasya guroḥ smaraṇam āgatam; tasya puṇya‑phalaṃ devī koṭi‑yajña‑samaṃ bhavet ..87..

Verse 8

guroḥ prasāda‑mātreṇa mahā‑doṣā vinaśyati; karma‑bandha‑vinirmuktaḥ param‑ānanda‑rūpa‑bhāk ..88..

Verse 9

na guror adhikaṃ tattvaṃ na guror adhikaṃ tapaḥ; na guror adhikaṃ jñānaṃ na guror adhikaṃ padam ..89..

Verse 10

yaḥ karoti guruṃ nityaṃ sarva‑karmeṣu sākṣiṇam; tasya sākṣād upasthitiḥ paramātmani jāyate ..90..

Verse 11

manasā vācā karmaṇā gurau bhaktiṃ prayatnataḥ; yaḥ karoti sa siddhyeta brahma‑vidyāṃ su‑durlabhām ..91..

Verse 12

guru‑gītā sadā’bhyasyā’bhyasyā’bhyasya mānavā; bhukti‑mukti‑dvayaṃ tatra nānyathā labhyate kvacit ..92..

Verse 13

yatra tiṣṭhati guruḥ sākṣād yatra tiṣṭhanti devatāḥ; tatra sarvāṇi tīrthāni tatra sarvaṃ śubhaṃ śubham ..93..

Verse 14

gurau cittaṃ sadā kṛtvā guror aṅghrau paraṃ ratim; yaḥ karoti sa loke’smin durlabhaṃ labhate dhruvam ..94..

Verse 15

guruṃ vinānya‑vākyāni śṛṇvan yo na vicakṣaṇaḥ; sa tasyārthaṃ na labhate yoṣitām iva veṣa‑bhṛt ..95..

Verse 16

nityaṃ guru‑mukhān niṣṭhāṃ kṛtvā yogī sadā’caran; acireṇaiva labhate parāṃ siddhiṃ sanātanīm ..96..

Verse 17

guroḥ gehe vasen nityaṃ guroḥ kāryeṣu tat‑paraḥ; guru‑sevā‑phalaṃ labdhvā parāṃ gacchati niṣkriyām ..97..

Verse 18

guror nindāṃ na kuryāt kadācid api mānavaḥ; guror āptaṃ suvarṇaṃ hi rakṣyaṃ jīvana‑sampadā ..98..

Verse 19

gurenā tuṣyate yasmāt tena devāḥ prasannakāḥ; gurau duṣṭe jagad duṣṭaṃ gurau sente jagat sadam ..99..

Verse 20

guru‑gītā paraṃ śāstraṃ sarvopaniṣadāṃ garam; tāṃ ye paṭhanti nityaṃ te dhanyāḥ paramādhvare ..100..