Skip to main content

The Yoga of the Guru

(Chapter 7)

Chapter 7

Verse 1

gurum eva namaskuryād gurum eva smaren naraḥ; gurum eva paraṃ brahma yasya citte sa naśyati ..101..

Verse 2

guror ādeśam ādāya yo yāti paramāṃ gatim; na tasya janma duḥkhaṃ vā na bandho na ca saṃśayaḥ ..102..

Verse 3

gurau lagnaṃ mano yasya tasya yogo na dūrataḥ; acireṇaiva labhyeta paraṃ tattvaṃ nirañjanam ..103..

Verse 4

guru‑mātra‑prasādena yena dṛśyaṃ prakāśitam; tadeva paramaṃ tattvaṃ guror antaḥ prakāśitam ..104..

Verse 5

guruṃ vinā na mantro’sti na tīrthaṃ nāpi daivatam; gurus trīṇi trayo lokā guror ante paraṃ padam ..105..

Verse 6

guroḥ niravaśeṣeṇa yaḥ karoti nivedanam; tasya grāhyaṃ jagat sarvaṃ nātra kāryā vicāraṇā ..106..

Verse 7

guru‑pādāmbujaṃ nityaṃ yo dhyāyati samāhitaḥ; tasya cittaṃ svayaṃ‑siddhaṃ bhaved brahmaṇi niścitam ..107..

Verse 8

guror ājñāṃ samālambya vrajed dharmaṃ sanātanam; guroḥ prasādato nṝṇāṃ sarva‑kāmāḥ prasīdati ..108..

Verse 9

guror abhyarcanaṃ kṛtvā tad‑ādeśaṃ samācaret; guru‑prīti‑prasādena hy antaḥ‑śuddhir vidhīyate ..109..

Verse 10

guroḥ sthitiṃ samādhatte yaḥ sa devo hi mānavaiḥ; taṃ namāmi sadā’dvaitaṃ gurum eva nirāmayam ..110..

Verse 11

guravo bahavo loke vyavahārārtha‑siddhaye; ātma‑tattva‑prabodhāya durlabho gurur ucyate ..111..

Verse 12

yaḥ karoti gurau prītiṃ sa labhet paramānugām; yaḥ karoti gurau dveṣaṃ pataty eva na saṃśayaḥ ..112..

Verse 13

guror mukhe sthitā vidyā guror dehe sthitaṃ śivam; guroḥ pāde sthitaṃ tattvaṃ tasmād gurum upāsaye ..113..

Verse 14

guror‑nāmni yaḥ prīto devatāḥ prīyate dhruvam; guror‑dṛṣṭi‑mātreṇa pāpaugho vilayaṃ vrajet ..114..

Verse 15

guru‑kṛpā‑vinā devi na siddhir na ca mokṣaṇam; tasmāt sarva‑prayatnena gurau bhaktiṃ samācaret ..115..

Verse 16

guror agre śuddha‑citto nṛpo’pi vinayopetaḥ; tasya rājyaṃ ciraṃ tiṣṭhet prajās tasya sukhaṃ yataḥ ..116..

Verse 17

guruṇā darśite mārge yo dhāvet dṛḍha‑niścayaḥ; sa labhet paramaṃ sthānaṃ na kadācid vilambhavet ..117..

Verse 18

guru‑gītā hi ratnāni mantra‑ratnāni dhārayet; yaḥ paṭhet śraddhayā nityaṃ sa dhanyo nātra saṃśayaḥ ..118..

Verse 19

gurur vedānta‑sāraḥ syāt guror uktaṃ paraṃ vacaḥ; yaḥ karoti tad‑ādeśaṃ sa mukto bhavati dhruvam ..119..

Verse 20

gurur dhātā gurur dharmo gurur devo’khileśvaraḥ; tasmāt sarvātmanā nityaṃ guror arcanam ācaret ..120..