Skip to main content

The Yoga of Devotion to the Guru

(Chapter 8)

Chapter 8

Verse 1

nityaṃ gurau manaḥ kṛtvā japen mantraṃ samāhitaḥ; tato bhavati siddir hi guroḥ prasāda‑lālitaḥ ..121..

Verse 2

alpīyasī gatiḥ puṃsāṃ na guroḥ sevayā vinā; guroḥ sevā parā devi sarva‑dānādhika‑pradā ..122..

Verse 3

guru‑kīrtir yaśo loke sthāsyati svarṇa‑bhūṣitam; yaḥ karoti guroḥ sevā sa dhanyaḥ puruṣottamaḥ ..123..

Verse 4

guru‑mukhyāni vākyāni dharet sannyasta‑mānasaḥ; tan‑nideśaṃ samācarcya sādhayen mokṣa‑micchayā ..124..

Verse 5

guroḥ pāda‑padma‑sevā sarva‑tīrtha‑phala‑pradā; tasmād devi sadā’bhyasya guroḥ sevā manoharam ..125..

Verse 6

guravaḥ śaraṇaṃ nityaṃ duḥkha‑dāvānalerditam; yatra śītalatā nityaṃ tasmin guru‑padāmbuje ..126..

Verse 7

guror yaḥ saṅkaṭe bhaktyā tiṣṭhati sthira‑niścayaḥ; tam uddhared dayāluś ca guhyaṃ tattvaṃ nivedayet ..127..

Verse 8

guroḥ prasāda‑mātreṇa nirvṛttiḥ syād aśeṣataḥ; avidyāyā vināśaś ca tadā niḥśeṣa eva hi ..128..

Verse 9

guror‑antika‑samprāptau śāntiḥ prajñā ca vardhate; bhaktir bhavati nityaiva mokṣa‑mārga‑vivardhinī ..129..

Verse 10

guror yaḥ satataṃ bhaktaḥ sākṣād devo hi martyadhā; taṃ namāmi sadā’dvaitaṃ yo dadāti parāṃ gatim ..130..

Verse 11

gurave sarva‑bhūteṣu bhāvayed bhaktim ātmajaḥ; tato bhavati siddir hi sarva‑karmasu niścayam ..131..

Verse 12

guroḥ smaraṇa‑mātreṇa hy antarāyo nivartate; guroḥ pādāmbuje nityaṃ yaḥ pibed sa kṛtārtha‑kṛt ..132..

Verse 13

guru‑gītā parā vidyā parānanda‑pradāyinī; yāṃ paṭhanti narāḥ śraddhā te labhante dṛḍhāṃ matim ..133..

Verse 14

guror upadeśa‑velāyāṃ yaḥ syāt tatra samāhitaḥ; tasmai dadāti tattvaṃ sākṣān muktiṃ ca durlabhām ..134..

Verse 15

nityaṃ gurau pratiṣṭhāya tiṣṭhed dehāvasānakaḥ; tataḥ paraṃ padaṃ yāti na punar‑janma vidyate ..135..

Verse 16

gurunā pātito yo vai duḥkha‑sindhau nimajjati; sa evotkarṣayed enaṃ guruḥ śānti‑pradāyakaḥ ..136..

Verse 17

guroḥ kṛpā‑bhiṣikto yo naro bhavati sannataḥ; tasya loke tathā loke’pi sarvaṃ sidhyati bhūriśaḥ ..137..

Verse 18

guroḥ kṛte kṛtaṃ sarvaṃ guror arthaṃ samācaret; gurau samarapya sarvasvaṃ labhate paramāṃ gatim ..138..

Verse 19

guruḥ pūrṇatamo devo guruḥ pūrṇatamaṃ padam; guroḥ pūrṇatayā devyāḥ pūrṇaṃ viśvaṃ prapaśyati ..139..

Verse 20

guroḥ sthitiṃ samāsādya nityaṃ tiṣṭhet sva‑dharmataḥ; tataḥ prasanna‑citto’sau para‑brahmādhigacchati ..140..