Skip to main content

The Yoga of the Guru's Song

(Chapter 9)

Chapter 9

Verse 1

guru‑gītā prasīdeta satataṃ hṛdaye naram; yaḥ paṭhet śraddhayā nityaṃ sa yāti paramāṃ gatim ..141..

Verse 2

guruṃ vinā’pi śāstrārthaṃ yo vetti na sa vidyate; gurur eva hi kārakaḥ para‑jñāna‑prabodhanam ..142..

Verse 3

guror āmala‑padmābhyāṃ yo natiḥ kurute naraḥ; tasya pāpaṃ kṣaṇenaiva līyate nātra saṃśayaḥ ..143..

Verse 4

guru‑gītā paraṃ divyaṃ rahasyaṃ brahmaṇaḥ param; tāṃ yo gṛhṇāti bhaktyā’dya sa jīvan‑mukta ucyate ..144..

Verse 5

guroḥ sannidhi‑mātreṇa bandhanāni kṣayo yayuḥ; prapadye śaraṇaṃ devaṃ guruṃ śambhuṃ sanātanam ..145..

Verse 6

guru‑mantraṃ japen nityaṃ guroḥ nāma sadā smaret; guroḥ pādāmbujaṃ dhyāyan bhavābdhes tarati dhruvam ..146..

Verse 7

guroḥ prasāda‑sambhūto yaḥ prajñā‑darśanodayaḥ; tasmai namo namo nityaṃ yo mokṣasya pradāyakaḥ ..147..

Verse 8

guror yat pādayoḥ sparśād viyad‑ākhyaṃ mahad vapuḥ; prakaśate svayaṃ divyaṃ tad brahma prāpyate dhruvam ..148..

Verse 9

guror ājñāyāṃ nṛpo dharmaṃ lokānugraham ācaret; tataḥ prasanno gurur āha prajāḥ santu sukhodayāḥ ..149..

Verse 10

guru‑gītā prapaṭhitā duḥkha‑dāvānale stithe; śītalaṃ kurute cetaḥ sarvaṃ saukhyaṃ prayacchati ..150..

Verse 11

guror nindāṃ na kartavyāṃ kenacid buddhimān naraḥ; nindakaḥ patito mūḍhaḥ sa duḥkhasya na vidyate ..151..

Verse 12

guru‑bhaktiḥ parā seya guru‑dhyānaṃ paraṃ smṛtam; tayoḥ pariṇāmato nityaṃ mokṣo jāyeta niścitam ..152..

Verse 13

guror ādeśa‑pālanaṃ sarva‑dharmeṣu pūjitam; yat kṛtaṃ tena devyā vā tat sarvaṃ phaladaṃ dhruvam ..153..

Verse 14

guroḥ pādābja‑sevāyāṃ mano yasya na saṅgatam; tasya janmani janmāni śreyo naiva pravardhate ..154..

Verse 15

guroḥ prasāda‑sampanno yogī bhavati durlabhaḥ; sa loke pūjyate nityaṃ vimukto nirupādhikaḥ ..155..

Verse 16

gurum eva śaraṇaṃ gatvā yaḥ śaraṇyaṃ prapadyate; tasmai dadāti bhagavāñ śivaḥ sarvārtha‑siddhidam ..156..

Verse 17

guroḥ samādhi‑darśanaṃ mahā‑puṇya‑pradāyakam; yasya dṛśyate tad īkṣā sa mukto bhavati dhruvam ..157..

Verse 18

guroḥ prasannatāṃ dṛṣṭvā prasīdanti hi devatāḥ; tatas tu sarva‑siddhīnāṃ prāptiḥ syāt na saṃśayaḥ ..158..

Verse 19

guru‑gītā pravaktavyā śrotavyā ca viśeṣataḥ; yenaiva labhyate jñānaṃ mokṣaḥ siddhiś ca śāśvatī ..159..

Verse 20

guror ājñāṃ sadā kuryād yaḥ prāṇair api na tyajet; sa eva puruṣa‑vyāghraḥ sa eva paramaḥ pumān ..160..