Skip to main content

The Yoga of Nachiketa's Inquiry

(Chapter 1)

Verse 1

oṃ uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau .tasya ha naciketā nāma putra āsa .. 1..

Verse 2

tam̐ ha kumāram̐ sant`aṃ dakṣiṇāsunīyamānāsu śraddhāviveśa so’manyata .. 2..

Verse 3

pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ .anandā nāma te lokāstān sa gacchati tā dadat .. 3..

Verse 4

sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti .dvitīyaṃ tṛtīyaṃ tam̐ hovāca mṛtyave tvā dadāmīti .. 4..

Verse 5

bahūnāmemi prathamo bahūnāmemi madhyamaḥ .kim̐ svidyamasya kartavyaṃ yanmayā’dya kariṣyati .. 5..

Verse 6

anupaśya yathā pūrve pratipaśya tathā’pare .sasyamiva martyaḥ pacyate sasyamivājāyate punaḥ .. 6..

Verse 7

vaiśvānaraḥ praviśatyatithirbrāhmaṇo gṛhān .tasyaitām̐ śāntiṃ kurvanti hara vaivasvatodakam .. 7..

Verse 8

āśāpratīkṣe saṃgatam̐ sūnṛtāṃceṣṭāpūrte putrapaśūm̐śca sarvān .etadvṛṅkte puruṣasyālpamedhasoyasyānaśnanvasati brāhmaṇo gṛhe .. 8..

Verse 9

tisro rātrīryadavātsīrgṛhe me-‘naśnan brahmannatithirnamasyaḥ .namaste’stu brahman svasti me’stutasmātprati trīnvarānvṛṇīṣva .. 9..

Verse 10

śāntasaṃkalpaḥ sumanā yathā syādvītamanyurgautamo mā’bhi mṛtyo .tvatprasṛṣṭaṃ mā’bhivadetpratītaetat trayāṇāṃ prathamaṃ varaṃ vṛṇe .. 10..

Verse 11

yathā purastād bhavitā pratītaauddālakirāruṇirmatprasṛṣṭaḥ .sukham̐ rātrīḥ śayitā vītamanyuḥtvāṃ dadṛśivānmṛtyumukhāt pramuktam .. 11..

Verse 12

svarge loke na bhayaṃ kiṃcanāstina tatra tvaṃ na jarayā bibheti .ubhe tīrtvā’śanāyāpipāseśokātigo modate svargaloke .. 12..

Verse 13

sa tvamagnim̐ svargyamadhyeṣi mṛtyoprabrūhi tvam̐ śraddadhānāya mahyam .svargalokā amṛtatvaṃ bhajantaetad dvitīyena vṛṇe vareṇa .. 13..

Verse 14

pra te bravīmi tadu me nibodhasvargyamagniṃ naciketaḥ prajānan .anantalokāptimatho pratiṣṭhāṃviddhi tvametaṃ nihitaṃ guhāyām .. 14..

Verse 15

lokādimagniṃ tamuvāca tasmaiyā iṣṭakā yāvatīrvā yathā vā .sa cāpi tatpratyavadadyathoktaṃathāsya mṛtyuḥ punarevāha tuṣṭaḥ .. 15..

Verse 16

tamabravīt prīyamāṇo mahātmāvaraṃ tavehādya dadāmi bhūyaḥ .tavaiva nāmnā bhavitā’yamagniḥsṛṅkāṃ cemāmanekarūpāṃ gṛhāṇa .. 16..

Verse 17

triṇāciketastribhiretya sandhiṃtrikarmakṛttarati janmamṛtyū .brahmajajñaṃ devamīḍyaṃ viditvānicāyyemām̐ śāntimatyantameti .. 17..

Verse 18

triṇāciketastrayametadviditvāya evaṃ vidvām̐ścinute nāciketam .sa mṛtyupāśān purataḥ praṇodyaśokātigo modate svargaloke .. 18..

Verse 19

eṣa te’gnirnaciketaḥ svargyoyamavṛṇīthā dvitīyena vareṇa .etamagniṃ tavaiva pravakṣyanti janāsaḥtṛtīyaṃ varaṃ naciketo vṛṇīṣva .. 19..

Verse 20

yeyaṃ prete vicikitsā manuṣye-‘stītyeke nāyamastīti caike .etadvidyāmanuśiṣṭastvayā’haṃvarāṇāmeṣa varastṛtīyaḥ .. 20..

Verse 21

devairatrāpi vicikitsitaṃ purāna hi suvijñeyamaṇureṣa dharmaḥ .anyaṃ varaṃ naciketo vṛṇīṣvamā moparotsīrati mā sṛjainam .. 21..

Verse 22

devairatrāpi vicikitsitaṃ kilatvaṃ ca mṛtyo yanna sujñeyamāttha .vaktā cāsya tvādṛganyo na labhyonānyo varastulya etasya kaścit .. 22..

Verse 23

śatāyuṣaḥ putrapautrānvṛṇīṣvābahūnpaśūn hastihiraṇyamaśvān .bhūmermahadāyatanaṃ vṛṇīṣvasvayaṃ ca jīva śarado yāvadicchasi .. 23..

Verse 24

etattulyaṃ yadi manyase varaṃvṛṇīṣva vittaṃ cirajīvikāṃ ca .mahābhūmau naciketastvamedhikāmānāṃ tvā kāmabhājaṃ karomi .. 24..

Verse 25

ye ye kāmā durlabhā martyalokesarvān kāmām̐śchandataḥ prārthayasva .imā rāmāḥ sarathāḥ satūryāna hīdṛśā lambhanīyā manuṣyaiḥ .ābhirmatprattābhiḥ paricārayasvanaciketo maraṇaṃ mā’nuprākṣīḥ .. 25..

Verse 26

śvobhāvā martyasya yadantakaitatsarveṃdriyāṇāṃ jarayaṃti tejaḥ .api sarvaṃ jīvitamalpamevatavaiva vāhāstava nṛtyagīte .. 26..

Verse 27

na vittena tarpaṇīyo manuṣyolapsyāmahe vittamadrākṣma cettvā .jīviṣyāmo yāvadīśiṣyasi tvaṃvarastu me varaṇīyaḥ sa eva .. 27..

Verse 28

ajīryatāmamṛtānāmupetyajīryanmartyaḥ kvadhaḥsthaḥ prajānan .abhidhyāyan varṇaratipramodānatidīrghe jīvite ko rameta .. 28..

Verse 29

yasminnidaṃ vicikitsanti mṛtyoyatsāmparāye mahati brūhi nastat .yo’yaṃ varo gūḍhamanupraviṣṭonānyaṃ tasmānnaciketā vṛṇīte .. 29.... iti kāṭhakopaniṣadi prathamādhyāye prathamā vallī ..