The Yoga of Nachiketa's Inquiry
(Chapter 1)
Verse 1
Part 1 – Canto 1ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ।तस्य ह नचिकेता नाम पुत्र आस ॥ १॥
oṃ uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau .tasya ha naciketā nāma putra āsa .. 1..
Verse 2
तँ ह कुमारँ सन्तं दक्षिणासुनीयमानासु श्रद्धाविवेश सोऽमन्यत ॥ २॥
tam̐ ha kumāram̐ sant`aṃ dakṣiṇāsunīyamānāsu śraddhāviveśa so’manyata .. 2..
Verse 3
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ ३॥
pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ .anandā nāma te lokāstān sa gacchati tā dadat .. 3..
Verse 4
स होवाच पितरं तत कस्मै मां दास्यसीति ।द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ ४॥
sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti .dvitīyaṃ tṛtīyaṃ tam̐ hovāca mṛtyave tvā dadāmīti .. 4..
Verse 5
बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ५॥
bahūnāmemi prathamo bahūnāmemi madhyamaḥ .kim̐ svidyamasya kartavyaṃ yanmayā’dya kariṣyati .. 5..
Verse 6
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६॥
anupaśya yathā pūrve pratipaśya tathā’pare .sasyamiva martyaḥ pacyate sasyamivājāyate punaḥ .. 6..
Verse 7
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७॥
vaiśvānaraḥ praviśatyatithirbrāhmaṇo gṛhān .tasyaitām̐ śāntiṃ kurvanti hara vaivasvatodakam .. 7..
Verse 8
आशाप्रतीक्षे संगतँ सूनृतांचेष्टापूर्ते पुत्रपशूँश्च सर्वान् ।एतद्वृङ्क्ते पुरुषस्याल्पमेधसोयस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८॥
āśāpratīkṣe saṃgatam̐ sūnṛtāṃceṣṭāpūrte putrapaśūm̐śca sarvān .etadvṛṅkte puruṣasyālpamedhasoyasyānaśnanvasati brāhmaṇo gṛhe .. 8..
Verse 9
तिस्रो रात्रीर्यदवात्सीर्गृहे मे-ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तुतस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९॥
tisro rātrīryadavātsīrgṛhe me-‘naśnan brahmannatithirnamasyaḥ .namaste’stu brahman svasti me’stutasmātprati trīnvarānvṛṇīṣva .. 9..
Verse 10
शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माऽभि मृत्यो ।त्वत्प्रसृष्टं माऽभिवदेत्प्रतीतएतत् त्रयाणां प्रथमं वरं वृणे ॥ १०॥
śāntasaṃkalpaḥ sumanā yathā syādvītamanyurgautamo mā’bhi mṛtyo .tvatprasṛṣṭaṃ mā’bhivadetpratītaetat trayāṇāṃ prathamaṃ varaṃ vṛṇe .. 10..
Verse 11
यथा पुरस्ताद् भविता प्रतीतऔद्दालकिरारुणिर्मत्प्रसृष्टः ।सुखँ रात्रीः शयिता वीतमन्युःत्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ ११॥
yathā purastād bhavitā pratītaauddālakirāruṇirmatprasṛṣṭaḥ .sukham̐ rātrīḥ śayitā vītamanyuḥtvāṃ dadṛśivānmṛtyumukhāt pramuktam .. 11..
Verse 12
स्वर्गे लोके न भयं किंचनास्तिन तत्र त्वं न जरया बिभेति ।उभे तीर्त्वाऽशनायापिपासेशोकातिगो मोदते स्वर्गलोके ॥ १२॥
svarge loke na bhayaṃ kiṃcanāstina tatra tvaṃ na jarayā bibheti .ubhe tīrtvā’śanāyāpipāseśokātigo modate svargaloke .. 12..
Verse 13
स त्वमग्निँ स्वर्ग्यमध्येषि मृत्योप्रब्रूहि त्वँ श्रद्दधानाय मह्यम् ।स्वर्गलोका अमृतत्वं भजन्तएतद् द्वितीयेन वृणे वरेण ॥ १३॥
sa tvamagnim̐ svargyamadhyeṣi mṛtyoprabrūhi tvam̐ śraddadhānāya mahyam .svargalokā amṛtatvaṃ bhajantaetad dvitīyena vṛṇe vareṇa .. 13..
Verse 14
प्र ते ब्रवीमि तदु मे निबोधस्वर्ग्यमग्निं नचिकेतः प्रजानन् ।अनन्तलोकाप्तिमथो प्रतिष्ठांविद्धि त्वमेतं निहितं गुहायाम् ॥ १४॥
pra te bravīmi tadu me nibodhasvargyamagniṃ naciketaḥ prajānan .anantalokāptimatho pratiṣṭhāṃviddhi tvametaṃ nihitaṃ guhāyām .. 14..
Verse 15
लोकादिमग्निं तमुवाच तस्मैया इष्टका यावतीर्वा यथा वा ।स चापि तत्प्रत्यवदद्यथोक्तंअथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५॥
lokādimagniṃ tamuvāca tasmaiyā iṣṭakā yāvatīrvā yathā vā .sa cāpi tatpratyavadadyathoktaṃathāsya mṛtyuḥ punarevāha tuṣṭaḥ .. 15..
Verse 16
तमब्रवीत् प्रीयमाणो महात्मावरं तवेहाद्य ददामि भूयः ।तवैव नाम्ना भविताऽयमग्निःसृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥
tamabravīt prīyamāṇo mahātmāvaraṃ tavehādya dadāmi bhūyaḥ .tavaiva nāmnā bhavitā’yamagniḥsṛṅkāṃ cemāmanekarūpāṃ gṛhāṇa .. 16..
Verse 17
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिंत्रिकर्मकृत्तरति जन्ममृत्यू ।ब्रह्मजज्ञं देवमीड्यं विदित्वानिचाय्येमाँ शान्तिमत्यन्तमेति ॥ १७॥
triṇāciketastribhiretya sandhiṃtrikarmakṛttarati janmamṛtyū .brahmajajñaṃ devamīḍyaṃ viditvānicāyyemām̐ śāntimatyantameti .. 17..
Verse 18
त्रिणाचिकेतस्त्रयमेतद्विदित्वाय एवं विद्वाँश्चिनुते नाचिकेतम् ।स मृत्युपाशान् पुरतः प्रणोद्यशोकातिगो मोदते स्वर्गलोके ॥ १८॥
triṇāciketastrayametadviditvāya evaṃ vidvām̐ścinute nāciketam .sa mṛtyupāśān purataḥ praṇodyaśokātigo modate svargaloke .. 18..
Verse 19
एष तेऽग्निर्नचिकेतः स्वर्ग्योयमवृणीथा द्वितीयेन वरेण ।एतमग्निं तवैव प्रवक्ष्यन्ति जनासःतृतीयं वरं नचिकेतो वृणीष्व ॥ १९॥
eṣa te’gnirnaciketaḥ svargyoyamavṛṇīthā dvitīyena vareṇa .etamagniṃ tavaiva pravakṣyanti janāsaḥtṛtīyaṃ varaṃ naciketo vṛṇīṣva .. 19..
Verse 20
येयं प्रेते विचिकित्सा मनुष्ये-ऽस्तीत्येके नायमस्तीति चैके ।एतद्विद्यामनुशिष्टस्त्वयाऽहंवराणामेष वरस्तृतीयः ॥ २०॥
yeyaṃ prete vicikitsā manuṣye-‘stītyeke nāyamastīti caike .etadvidyāmanuśiṣṭastvayā’haṃvarāṇāmeṣa varastṛtīyaḥ .. 20..
Verse 21
देवैरत्रापि विचिकित्सितं पुरान हि सुविज्ञेयमणुरेष धर्मः ।अन्यं वरं नचिकेतो वृणीष्वमा मोपरोत्सीरति मा सृजैनम् ॥ २१॥
devairatrāpi vicikitsitaṃ purāna hi suvijñeyamaṇureṣa dharmaḥ .anyaṃ varaṃ naciketo vṛṇīṣvamā moparotsīrati mā sṛjainam .. 21..
Verse 22
देवैरत्रापि विचिकित्सितं किलत्वं च मृत्यो यन्न सुज्ञेयमात्थ ।वक्ता चास्य त्वादृगन्यो न लभ्योनान्यो वरस्तुल्य एतस्य कश्चित् ॥ २२॥
devairatrāpi vicikitsitaṃ kilatvaṃ ca mṛtyo yanna sujñeyamāttha .vaktā cāsya tvādṛganyo na labhyonānyo varastulya etasya kaścit .. 22..
Verse 23
शतायुषः पुत्रपौत्रान्वृणीष्वाबहून्पशून् हस्तिहिरण्यमश्वान् ।भूमेर्महदायतनं वृणीष्वस्वयं च जीव शरदो यावदिच्छसि ॥ २३॥
śatāyuṣaḥ putrapautrānvṛṇīṣvābahūnpaśūn hastihiraṇyamaśvān .bhūmermahadāyatanaṃ vṛṇīṣvasvayaṃ ca jīva śarado yāvadicchasi .. 23..
Verse 24
एतत्तुल्यं यदि मन्यसे वरंवृणीष्व वित्तं चिरजीविकां च ।महाभूमौ नचिकेतस्त्वमेधिकामानां त्वा कामभाजं करोमि ॥ २४॥
etattulyaṃ yadi manyase varaṃvṛṇīṣva vittaṃ cirajīvikāṃ ca .mahābhūmau naciketastvamedhikāmānāṃ tvā kāmabhājaṃ karomi .. 24..
Verse 25
ये ये कामा दुर्लभा मर्त्यलोकेसर्वान् कामाँश्छन्दतः प्रार्थयस्व ।इमा रामाः सरथाः सतूर्यान हीदृशा लम्भनीया मनुष्यैः ।आभिर्मत्प्रत्ताभिः परिचारयस्वनचिकेतो मरणं माऽनुप्राक्षीः ॥ २५॥
ye ye kāmā durlabhā martyalokesarvān kāmām̐śchandataḥ prārthayasva .imā rāmāḥ sarathāḥ satūryāna hīdṛśā lambhanīyā manuṣyaiḥ .ābhirmatprattābhiḥ paricārayasvanaciketo maraṇaṃ mā’nuprākṣīḥ .. 25..
Verse 26
श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेंद्रियाणां जरयंति तेजः ।अपि सर्वं जीवितमल्पमेवतवैव वाहास्तव नृत्यगीते ॥ २६॥
śvobhāvā martyasya yadantakaitatsarveṃdriyāṇāṃ jarayaṃti tejaḥ .api sarvaṃ jīvitamalpamevatavaiva vāhāstava nṛtyagīte .. 26..
Verse 27
न वित्तेन तर्पणीयो मनुष्योलप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।जीविष्यामो यावदीशिष्यसि त्वंवरस्तु मे वरणीयः स एव ॥ २७॥
na vittena tarpaṇīyo manuṣyolapsyāmahe vittamadrākṣma cettvā .jīviṣyāmo yāvadīśiṣyasi tvaṃvarastu me varaṇīyaḥ sa eva .. 27..
Verse 28
अजीर्यताममृतानामुपेत्यजीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ।अभिध्यायन् वर्णरतिप्रमोदान्अतिदीर्घे जीविते को रमेत ॥ २८॥
ajīryatāmamṛtānāmupetyajīryanmartyaḥ kvadhaḥsthaḥ prajānan .abhidhyāyan varṇaratipramodānatidīrghe jīvite ko rameta .. 28..
Verse 29
यस्मिन्निदं विचिकित्सन्ति मृत्योयत्साम्पराये महति ब्रूहि नस्तत् ।योऽयं वरो गूढमनुप्रविष्टोनान्यं तस्मान्नचिकेता वृणीते ॥ २९॥॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ॥
yasminnidaṃ vicikitsanti mṛtyoyatsāmparāye mahati brūhi nastat .yo’yaṃ varo gūḍhamanupraviṣṭonānyaṃ tasmānnaciketā vṛṇīte .. 29.... iti kāṭhakopaniṣadi prathamādhyāye prathamā vallī ..