Skip to main content

The Yoga of the Supreme Self

(Chapter 2)

Verse 1

anyacchreyo’nyadutaiva preya-ste ubhe nānārthe puruṣam̐ sinītaḥ .tayoḥ śreya ādadānasya sādhubhavati hīyate’rthādya u preyo vṛṇīte .. 1..

Verse 2

śreyaśca preyaśca manuṣyametaḥtau samparītya vivinakti dhīraḥ .śreyo hi dhīro’bhi preyaso vṛṇītepreyo mando yogakṣemādvṛṇīte .. 2..

Verse 3

sa tvaṃ priyānpriyarūpāṃśca kāmānabhidhyāyannaciketo’tyasrākṣīḥ .naitāṃ sṛṅkāṃ vittamayīmavāptoyasyāṃ majjanti bahavo manuṣyāḥ .. 3..

Verse 4

dūramete viparīte viṣūcīavidyā yā ca vidyeti jñātā .vidyābhīpsinaṃ naciketasaṃ manyena tvā kāmā bahavo’lolupanta .. 4..

Verse 5

avidyāyāmantare vartamānāḥsvayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ .dandramyamāṇāḥ pariyanti mūḍhāandhenaiva nīyamānā yathāndhāḥ .. 5..

Verse 6

na sāmparāyaḥ pratibhāti bālaṃpramādyantaṃ vittamohena mūḍham .ayaṃ loko nāsti para iti mānīpunaḥ punarvaśamāpadyate me .. 6..

Verse 7

śravaṇāyāpi bahubhiryo na labhyaḥśṛṇvanto’pi bahavo yaṃ na vidyuḥ .āścaryo vaktā kuśalo’sya labdhāāścaryo jñātā kuśalānuśiṣṭaḥ .. 7..

Verse 8

na nareṇāvareṇa prokta eṣasuvijñeyo bahudhā cintyamānaḥ .ananyaprokte gatiratra nāstiaṇīyān hyatarkyamaṇupramāṇāt .. 8..

Verse 9

naiṣā tarkeṇa matirāpaneyāproktānyenaiva sujñānāya preṣṭha .yāṃ tvamāpaḥ satyadhṛtirbatāsitvādṛṅno bhūyānnaciketaḥ praṣṭā .. 9..

Verse 10

jānāmyahaṃ śevadhirityanityaṃna hyadhruvaiḥ prāpyate hi dhruvaṃ tat .tato mayā nāciketaścito’gniḥanityairdravyaiḥ prāptavānasmi nityam .. 10..

Verse 11

kāmasyāptiṃ jagataḥ pratiṣṭhāṃkratorānantyamabhayasya pāram .stomamahadurugāyaṃ pratiṣṭhāṃ dṛṣṭvādhṛtyā dhīro naciketo’tyasrākṣīḥ .. 11..

Verse 12

taṃ durdarśaṃ gūḍhamanupraviṣṭaṃguhāhitaṃ gahvareṣṭhaṃ purāṇam .adhyātmayogādhigamena devaṃmatvā dhīro harṣaśokau jahāti .. 12..

Verse 13

etacchrutvā samparigṛhya martyaḥpravṛhya dharmyamaṇumetamāpya .sa modate modanīyam̐ hi labdhvāvivṛtam̐ sadma naciketasaṃ manye .. 13..

Verse 14

anyatra dharmādanyatrādharmā-danyatrāsmātkṛtākṛtāt .anyatra bhūtācca bhavyāccayattatpaśyasi tadvada .. 14..

Verse 15

sarve vedā yatpadamāmanantitapāgͫsi sarvāṇi ca yadvadanti .yadicchanto brahmacaryaṃ carantitatte padagͫ saṃgraheṇa bravīmyomityetat .. 15..

Verse 16

etaddhyevākṣaraṃ brahma etaddhyevākṣaraṃ param .etaddhyevākṣaraṃ jñātvā yo yadicchati tasya tat .. 16..

Verse 17

etadālambanam̐ śreṣṭhametadālambanaṃ param .etadālambanaṃ jñātvā brahmaloke mahīyate .. 17..

Verse 18

na jāyate mriyate vā vipaścinnāyaṃ kutaścinna babhūva kaścit .ajo nityaḥ śāśvato’yaṃ purāṇona hanyate hanyamāne śarīre .. 18..

Verse 19

hantā cenmanyate hantum̐ hataścenmanyate hatam .ubhau tau na vijānīto nāyam̐ hanti na hanyate .. 19..

Verse 20

aṇoraṇīyānmahato mahīyā-nātmā’sya jantornihito guhāyām .tamakratuḥ paśyati vītaśokodhātuprasādānmahimānamātmanaḥ .. 20..

Verse 21

āsīno dūraṃ vrajati śayāno yāti sarvataḥ .kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati .. 21..

Verse 22

aśarīram̐ śarīreṣvanavastheṣvavasthitam .mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati .. 22..

Verse 23

nāyamātmā pravacanena labhyona medhayā na bahunā śrutena .yamevaiṣa vṛṇute tena labhyaḥtasyaiṣa ātmā vivṛṇute tanūgͫ svām .. 23..

Verse 24

nāvirato duścaritānnāśānto nāsamāhitaḥ .nāśāntamānaso vā’pi prajñānenainamāpnuyāt .. 24..

Verse 25

yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ .mṛtyuryasyopasecanaṃ ka itthā veda yatra saḥ .. 25..iti kāṭhakopaniṣadi prathamādhyāye dvitīyā vallī ..