Skip to main content

The Yoga of the Chariot of the Self

(Chapter 3)

Verse 1

ṛtaṃ pibantau sukṛtasya lokeguhāṃ praviṣṭau parame parārdhe .chāyātapau brahmavido vadantipañcāgnayo ye ca triṇāciketāḥ .. 1..

Verse 2

yaḥ seturījānānāmakṣaraṃ brahma yat param .abhayaṃ titīrṣatāṃ pāraṃ nāciketam̐ śakemahi .. 2..

Verse 3

ātmānam̐ rathinaṃ viddhi śarīram̐ rathameva tu .buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca .. 3..

Verse 4

indriyāṇi hayānāhurviṣayām̐ steṣu gocarān .ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ .. 4..

Verse 5

yastvavijñānavānbhavatyayuktena manasā sadā .tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ .. 5..

Verse 6

yastu vijñānavānbhavati yuktena manasā sadā .tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ .. 6..

Verse 7

yastvavijñānavānbhavatyamanaskaḥ sadā’śuciḥ .na sa tatpadamāpnoti saṃsāraṃ cādhigacchati .. 7..

Verse 8

yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ .sa tu tatpadamāpnoti yasmādbhūyo na jāyate .. 8..

Verse 9

vijñānasārathiryastu manaḥ pragrahavānnaraḥ .so’dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam .. 9..

Verse 10

indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ .manasastu parā buddhirbuddherātmā mahānparaḥ .. 10..

Verse 11

mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ .puruṣānna paraṃ kiṃcitsā kāṣṭhā sā parā gatiḥ .. 11..

Verse 12

eṣa sarveṣu bhūteṣu gūḍho”tmā na prakāśate .dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ .. 12..

Verse 13

yacchedvāṅmanasī prājñastadyacchejjñāna ātmani .jñānamātmani mahati niyacchettadyacchecchānta ātmani .. 13..

Verse 14

uttiṣṭhata jāgrataprāpya varānnibodhata .kṣurasya dhārā niśitā duratyayādurgaṃ pathastatkavayo vadanti .. 14..

Verse 15

aśabdam asparśam arūpamavyayaṃtathā’rasaṃ nityamagandhavacca yat .anādyanantaṃ mahataḥ paraṃ dhruvaṃnicāyya tanmṛtyumukhāt pramucyate .. 15..

Verse 16

nāciketamupākhyānaṃ mṛtyuproktam̐ sanātanam .uktvā śrutvā ca medhāvī brahmaloke mahīyate .. 16..

Verse 17

ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi .prayataḥ śrāddhakāle vā tadānantyāya kalpate .tadānantyāya kalpata iti .. 17..iti kāṭhakopaniṣadi prathamādhyāye tṛtīyā vallī ..