Skip to main content

The Yoga of the Knowledge of Self-Oneness

(Chapter 4)

Verse 1

parāñci khāni vyatṛṇat svayambhū-stasmātparāṅpaśyati nāntarātman .kaściddhīraḥ pratyagātmānamaikṣa-dāvṛttacakṣuramṛtatvamicchan .. 1..

Verse 2

parācaḥ kāmānanuyanti bālā-ste mṛtyoryanti vitatasya pāśam .atha dhīrā amṛtatvaṃ viditvādhruvamadhruveṣviha na prārthayante .. 2..

Verse 3

yena rūpaṃ rasaṃ gandhaṃ śabdān sparśāgͫśca maithunān .etenaiva vijānāti kimatra pariśiṣyate . etadvai tat .. 3..

Verse 4

svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati .mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati .. 4..

Verse 5

ya imaṃ madhvadaṃ veda ātmānaṃ jīvamantikāt .īśānaṃ bhūtabhavyasya na tato vijugupsate . etadvai tat .. 5..

Verse 6

yaḥ pūrvaṃ tapaso jātamadbhyaḥ pūrvamajāyata .guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhirvyapaśyata . etadvai tat .. 6..

Verse 7

yā prāṇena saṃbhavatyaditirdevatāmayī .guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhirvyajāyata . etadvai tat .. 7..

Verse 8

araṇyornihito jātavedā garbha iva subhṛto garbhiṇībhiḥ .dive dive īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ . etadvai tat .. 8..

Verse 9

yataścodeti sūryo’staṃ yatra ca gacchati .taṃ devāḥ sarve’rpitāstadu nātyeti kaścana . etadvai tat .. 9..

Verse 10

yadeveha tadamutra yadamutra tadanviha .mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati .. 10..

Verse 11

manasaivedamāptavyaṃ neha nānā’sti kiṃcana .mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati .. 11..

Verse 12

aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati .īśānaṃ bhūtabhavyasya na tato vijugupsate . etadvai tat .. 12..

Verse 13

aṅguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ .īśāno bhūtabhavyasya sa evādya sa u śvaḥ . etadvai tat .. 13..

Verse 14

yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati .evaṃ dharmān pṛthak paśyaṃstānevānuvidhāvati .. 14..

Verse 15

yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati .evaṃ munervijānata ātmā bhavati gautama .. 15..iti kāṭhakopaniṣadi dvitīyādhyāye prathamā vallī ..