Skip to main content

Yoga of the Light of Brahman

(Chapter 5)

Verse 1

puramekādaśa dvāramajasyāvakracetasaḥ .anuṣṭhāya na śocati vimuktaśca vimucyate . etadvai tat .. 1..

Verse 2

ham̐saḥ śuciṣadvasurāntarikṣasad-hotā vediṣadatithirduroṇasat .nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtaṃ bṛhat .. 2..

Verse 3

ūrdhvaṃ prāṇamunnayatyapānaṃ pratyagasyati .madhye vāmanamāsīnaṃ viśve devā upāsate .. 3..

Verse 4

asya visraṃsamānasya śarīrasthasya dehinaḥ .dehādvimucyamānasya kimatra pariśiṣyate . etadvai tat .. 4..

Verse 5

na prāṇena nāpānena martyo jīvati kaścana .itareṇa tu jīvanti yasminnetāvupāśritau .. 5..

Verse 6

hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam .yathā ca maraṇaṃ prāpya ātmā bhavati gautama .. 6..

Verse 7

yonimanye prapadyante śarīratvāya dehinaḥ .sthāṇumanye’nusaṃyanti yathākarma yathāśrutam .. 7..

Verse 8

ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ .tadeva śukraṃ tadbrahma tadevāmṛtamucyate .tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat .. 8..

Verse 9

agniryathaiko bhuvanaṃ praviṣṭorūpaṃ rūpaṃ pratirūpo babhūva .ekastathā sarvabhūtāntarātmārūpaṃ rūpaṃ pratirūpo bahiśca .. 9..

Verse 10

vāyuryathaiko bhuvanaṃ praviṣṭorūpaṃ rūpaṃ pratirūpo babhūva .ekastathā sarvabhūtāntarātmārūpaṃ rūpaṃ pratirūpo bahiśca .. 10..

Verse 11

sūryo yathā sarvalokasya cakṣuḥna lipyate cākṣuṣairbāhyadoṣaiḥ .ekastathā sarvabhūtāntarātmāna lipyate lokaduḥkhena bāhyaḥ .. 11..

Verse 12

eko vaśī sarvabhūtāntarātmāekaṃ rūpaṃ bahudhā yaḥ karoti .tamātmasthaṃ ye’nupaśyanti dhīrāḥteṣāṃ sukhaṃ śāśvataṃ netareṣām .. 12..

Verse 13

nityo’nityānāṃ cetanaścetanānāmeko bahūnāṃ yo vidadhāti kāmān .tamātmasthaṃ ye’nupaśyanti dhīrāḥteṣāṃ śāntiḥ śāśvatī netareṣām .. 13..

Verse 14

tadetaditi manyante’nirdeśyaṃ paramaṃ sukham .kathaṃ nu tadvijānīyāṃ kimu bhāti vibhāti vā .. 14..

Verse 15

na tatra sūryo bhāti na candratārakaṃnemā vidyuto bhānti kuto’yamagniḥ .tameva bhāntamanubhāti sarvaṃtasya bhāsā sarvamidaṃ vibhāti .. 15..iti kāṭhakopaniṣadi dvitīyādhyāye dvitīyā vallī ..