The Katha Upanishad
(Chapter 6)
Verse 1
Part 2 – Canto 3ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १॥
ūrdhvamūlo’vākśākha eṣo’śvatthaḥ sanātanaḥ .tadeva śukraṃ tadbrahma tadevāmṛtamucyate .tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat .. 1..
Verse 2
यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २॥
yadidaṃ kiṃ ca jagat sarvaṃ prāṇa ejati niḥsṛtam .mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti .. 2..
Verse 3
भयादस्याग्निस्तपति भयात्तपति सूर्यः ।भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३॥
bhayādasyāgnistapati bhayāttapati sūryaḥ .bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ .. 3..
Verse 4
इह चेदशकद्बोद्धुं प्राक्षरीरस्य विस्रसः ।ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४॥
iha cedaśakadboddhuṃ prākṣarīrasya visrasaḥ .tataḥ sargeṣu lokeṣu śarīratvāya kalpate .. 4..
Verse 5
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके ।यथाऽप्सु परीव ददृशे तथा गन्धर्वलोकेछायातपयोरिव ब्रह्मलोके ॥ ५॥
yathā”darśe tathā”tmani yathā svapne tathā pitṛloke .yathā’psu parīva dadṛśe tathā gandharvalokechāyātapayoriva brahmaloke .. 5..
Verse 6
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६॥
indriyāṇāṃ pṛthagbhāvamudayāstamayau ca yat .pṛthagutpadyamānānāṃ matvā dhīro na śocati .. 6..
Verse 7
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७॥
indriyebhyaḥ paraṃ mano manasaḥ sattvamuttamam .sattvādadhi mahānātmā mahato’vyaktamuttamam .. 7..
Verse 8
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥
avyaktāttu paraḥ puruṣo vyāpako’liṅga eva ca .yaṃ jñātvā mucyate janturamṛtatvaṃ ca gacchati .. 8..
Verse 9
न संदृशे तिष्ठति रूपमस्यन चक्षुषा पश्यति कश्चनैनम् ।हृदा मनीषा मनसाऽभिक्लृप्तोय एतद्विदुरमृतास्ते भवन्ति ॥ ९॥
na saṃdṛśe tiṣṭhati rūpamasyana cakṣuṣā paśyati kaścanainam .hṛdā manīṣā manasā’bhiklṛptoya etadviduramṛtāste bhavanti .. 9..
Verse 10
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ १०॥
yadā pañcāvatiṣṭhante jñānāni manasā saha .buddhiśca na viceṣṭate tāmāhuḥ paramāṃ gatim .. 10..
Verse 11
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११॥
tāṃ yogamiti manyante sthirāmindriyadhāraṇām .apramattastadā bhavati yogo hi prabhavāpyayau .. 11..
Verse 12
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२॥
naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā .astīti bruvato’nyatra kathaṃ tadupalabhyate .. 12..
Verse 13
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३॥
astītyevopalabdha vyastattvabhāvena cobhayoḥ .astītyevopalabdhasya tattvabhāvaḥ prasīdati .. 13..
Verse 14
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४॥
yadā sarve pramucyante kāmā ye’sya hṛdi śritāḥ .atha martyo’mṛto bhavatyatra brahma samaśnute .. 14..
Verse 15
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५॥
yadā sarve prabhidyante hṛdayasyeha granthayaḥ .atha martyo’mṛto bhavatyetāvaddhyanuśāsanam .. 15..
Verse 16
शतं चैका च हृदयस्य नाड्य-स्तासां मूर्धानमभिनिःसृतैका ।तयोर्ध्वमायन्नमृतत्वमेतिविष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६॥
śataṃ caikā ca hṛdayasya nāḍya-stāsāṃ mūrdhānamabhiniḥsṛtaikā .tayordhvamāyannamṛtatvametiviṣvaṅṅanyā utkramaṇe bhavanti .. 16..
Verse 17
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मासदा जनानां हृदये संनिविष्टः ।तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ।तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७॥
aṅguṣṭhamātraḥ puruṣo’ntarātmāsadā janānāṃ hṛdaye saṃniviṣṭaḥ .taṃ svāccharīrātpravṛhenmuñjādiveṣīkāṃ dhairyeṇa .taṃ vidyācchukramamṛtaṃ taṃ vidyācchukramamṛtamiti .. 17..
Verse 18
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वाविद्यामेतां योगविधिं च कृत्स्नम् ।ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु-रन्योऽप्येवं यो विदध्यात्ममेव ॥ १८॥
mṛtyuproktāṃ naciketo’tha labdhvāvidyāmetāṃ yogavidhiṃ ca kṛtsnam .brahmaprāpto virajo’bhūdvimṛtyu-ranyo’pyevaṃ yo vidadhyātmameva .. 18..
Verse 19
ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै ।तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ १९॥ॐ शान्तिः शान्तिः शान्तिः ॥इति काठकोपनिषदि द्वितीयाध्याये तृतीया वल्ली ॥
saha nāvavatu . saha nau bhunaktu . saha vīryaṃ karavāvahai .tejasvināvadhītamastu mā vidviṣāvahai .. 19..oṃ śāntiḥ śāntiḥ śāntiḥ ..iti kāṭhakopaniṣadi dvitīyādhyāye tṛtīyā vallī ..