Skip to main content

The Katha Upanishad

(Chapter 6)

Verse 1

ūrdhvamūlo’vākśākha eṣo’śvatthaḥ sanātanaḥ .tadeva śukraṃ tadbrahma tadevāmṛtamucyate .tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat .. 1..

Verse 2

yadidaṃ kiṃ ca jagat sarvaṃ prāṇa ejati niḥsṛtam .mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti .. 2..

Verse 3

bhayādasyāgnistapati bhayāttapati sūryaḥ .bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ .. 3..

Verse 4

iha cedaśakadboddhuṃ prākṣarīrasya visrasaḥ .tataḥ sargeṣu lokeṣu śarīratvāya kalpate .. 4..

Verse 5

yathā”darśe tathā”tmani yathā svapne tathā pitṛloke .yathā’psu parīva dadṛśe tathā gandharvalokechāyātapayoriva brahmaloke .. 5..

Verse 6

indriyāṇāṃ pṛthagbhāvamudayāstamayau ca yat .pṛthagutpadyamānānāṃ matvā dhīro na śocati .. 6..

Verse 7

indriyebhyaḥ paraṃ mano manasaḥ sattvamuttamam .sattvādadhi mahānātmā mahato’vyaktamuttamam .. 7..

Verse 8

avyaktāttu paraḥ puruṣo vyāpako’liṅga eva ca .yaṃ jñātvā mucyate janturamṛtatvaṃ ca gacchati .. 8..

Verse 9

na saṃdṛśe tiṣṭhati rūpamasyana cakṣuṣā paśyati kaścanainam .hṛdā manīṣā manasā’bhiklṛptoya etadviduramṛtāste bhavanti .. 9..

Verse 10

yadā pañcāvatiṣṭhante jñānāni manasā saha .buddhiśca na viceṣṭate tāmāhuḥ paramāṃ gatim .. 10..

Verse 11

tāṃ yogamiti manyante sthirāmindriyadhāraṇām .apramattastadā bhavati yogo hi prabhavāpyayau .. 11..

Verse 12

naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā .astīti bruvato’nyatra kathaṃ tadupalabhyate .. 12..

Verse 13

astītyevopalabdha vyastattvabhāvena cobhayoḥ .astītyevopalabdhasya tattvabhāvaḥ prasīdati .. 13..

Verse 14

yadā sarve pramucyante kāmā ye’sya hṛdi śritāḥ .atha martyo’mṛto bhavatyatra brahma samaśnute .. 14..

Verse 15

yadā sarve prabhidyante hṛdayasyeha granthayaḥ .atha martyo’mṛto bhavatyetāvaddhyanuśāsanam .. 15..

Verse 16

śataṃ caikā ca hṛdayasya nāḍya-stāsāṃ mūrdhānamabhiniḥsṛtaikā .tayordhvamāyannamṛtatvametiviṣvaṅṅanyā utkramaṇe bhavanti .. 16..

Verse 17

aṅguṣṭhamātraḥ puruṣo’ntarātmāsadā janānāṃ hṛdaye saṃniviṣṭaḥ .taṃ svāccharīrātpravṛhenmuñjādiveṣīkāṃ dhairyeṇa .taṃ vidyācchukramamṛtaṃ taṃ vidyācchukramamṛtamiti .. 17..

Verse 18

mṛtyuproktāṃ naciketo’tha labdhvāvidyāmetāṃ yogavidhiṃ ca kṛtsnam .brahmaprāpto virajo’bhūdvimṛtyu-ranyo’pyevaṃ yo vidadhyātmameva .. 18..

Verse 19

saha nāvavatu . saha nau bhunaktu . saha vīryaṃ karavāvahai .tejasvināvadhītamastu mā vidviṣāvahai .. 19..oṃ śāntiḥ śāntiḥ śāntiḥ ..iti kāṭhakopaniṣadi dvitīyādhyāye tṛtīyā vallī ..