The Yoga of the Knowledge of Brahman
(Chapter 1)
Chapter 1
Verse 1
Chapter 1ॐ केनेषितं पतति प्रेषितं मनःकेन प्राणः प्रथमः प्रैति युक्तः ।केनेषितां वाचमिमां वदन्तिचक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १॥
oṃ keneṣitaṃ patati preṣitaṃ manaḥkena prāṇaḥ prathamaḥ praiti yuktaḥ .keneṣitāṃ vācamimāṃ vadanticakṣuḥ śrotraṃ ka u devo yunakti .. 1..
Verse 2
श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः ।चक्षुषश्चक्षुरतिमुच्य धीराःप्रेत्यास्माल्लोकादमृता भवन्ति ॥ २॥
śrotrasya śrotraṃ manaso mano yadvāco ha vācaṃ sa u prāṇasya prāṇaḥ .cakṣuṣaścakṣuratimucya dhīrāḥpretyāsmāllokādamṛtā bhavanti .. 2..
Verse 3
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३॥
na tatra cakṣurgacchati na vāggacchati no manaḥ .na vidmo na vijānīmo yathaitadanuśiṣyāt .. 3..
Verse 4
अन्यदेव तद्विदितादथो अविदितादधि ।इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४॥
anyadeva tadviditādatho aviditādadhi .iti śuśruma pūrveṣāṃ ye nastadvyācacakṣire .. 4..
Verse 5
यद्वाचाऽनभ्युदितं येन वागभ्युद्यते ।तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५॥
yadvācā’nabhyuditaṃ yena vāgabhyudyate .tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 5..
Verse 6
यन्मनसा न मनुते येनाहुर्मनो मतम् ।तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६॥
yanmanasā na manute yenāhurmano matam .tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 6..
Verse 7
यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति ।तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७॥
yaccakṣuṣā na paśyati yena cakṣūm̐ṣi paśyati .tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 7..
Verse 8
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८॥
yacchrotreṇa na śṛṇoti yena śrotramidaṃ śrutam .tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 8..
Verse 9
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९॥॥ इति केनोपनिषदि प्रथमः खण्डः ॥
yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate .tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 9.... iti kenopaniṣadi prathamaḥ khaṇḍaḥ ..