The Yoga of Brahman Knowledge
(Chapter 2)
Verse 1
Chapter 2यदि मन्यसे सुवेदेति दहरमेवापि var दभ्रमेवापिनूनं त्वं वेत्थ ब्रह्मणो रूपम् ।यदस्य त्वं यदस्य देवेष्वथ नुमीमाँस्यमेव ते मन्ये विदितम् ॥ १॥
yadi manyase suvedeti daharamevāpi var dabhramevāpinūnaṃ tvaṃ vettha brahmaṇo rūpam .yadasya tvaṃ yadasya deveṣvatha numīmām̐syameva te manye viditam .. 1..
Verse 2
नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २॥
nāhaṃ manye suvedeti no na vedeti veda ca .yo nastadveda tadveda no na vedeti veda ca .. 2..
Verse 3
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३॥
yasyāmataṃ tasya mataṃ mataṃ yasya na veda saḥ .avijñātaṃ vijānatāṃ vijñātamavijānatām .. 3..
Verse 4
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४॥
pratibodhaviditaṃ matamamṛtatvaṃ hi vindate .ātmanā vindate vīryaṃ vidyayā vindate’mṛtam .. 4..
Verse 5
इह चेदवेदीदथ सत्यमस्तिन चेदिहावेदीन्महती विनष्टिः ।भूतेषु भूतेषु विचित्य धीराःप्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५॥॥ इति केनोपनिषदि द्वितीयः खण्डः ॥
iha cedavedīdatha satyamastina cedihāvedīnmahatī vinaṣṭiḥ .bhūteṣu bhūteṣu vicitya dhīrāḥpretyāsmāllokādamṛtā bhavanti .. 5.... iti kenopaniṣadi dvitīyaḥ khaṇḍaḥ ..