Skip to main content

The Yoga of Brahman Knowledge

(Chapter 2)

Verse 1

yadi manyase suvedeti daharamevāpi var dabhramevāpinūnaṃ tvaṃ vettha brahmaṇo rūpam .yadasya tvaṃ yadasya deveṣvatha numīmām̐syameva te manye viditam .. 1..

Verse 2

nāhaṃ manye suvedeti no na vedeti veda ca .yo nastadveda tadveda no na vedeti veda ca .. 2..

Verse 3

yasyāmataṃ tasya mataṃ mataṃ yasya na veda saḥ .avijñātaṃ vijānatāṃ vijñātamavijānatām .. 3..

Verse 4

pratibodhaviditaṃ matamamṛtatvaṃ hi vindate .ātmanā vindate vīryaṃ vidyayā vindate’mṛtam .. 4..

Verse 5

iha cedavedīdatha satyamastina cedihāvedīnmahatī vinaṣṭiḥ .bhūteṣu bhūteṣu vicitya dhīrāḥpretyāsmāllokādamṛtā bhavanti .. 5.... iti kenopaniṣadi dvitīyaḥ khaṇḍaḥ ..