The Yoga of Brahman's Power
(Chapter 3)
Verse 1
Chapter 3ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणोविजये देवा अमहीयन्त ॥ १॥
brahma ha devebhyo vijigye tasya ha brahmaṇovijaye devā amahīyanta .. 1..
Verse 2
त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ।तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानतकिमिदं यक्षमिति ॥ २॥
ta aikṣantāsmākamevāyaṃ vijayo’smākamevāyaṃ mahimeti .taddhaiṣāṃ vijajñau tebhyo ha prādurbabhūva tanna vyajānatakimidaṃ yakṣamiti .. 2..
Verse 3
तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहिकिमिदं यक्षमिति तथेति ॥ ३॥
te’gnimabruvañjātaveda etadvijānīhikimidaṃ yakṣamiti tatheti .. 3..
Verse 4
तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वाअहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४॥
tadabhyadravattamabhyavadatko’sītyagnirvāahamasmītyabravījjātavedā vā ahamasmīti .. 4..
Verse 5
तस्मिꣳस्त्वयि किं वीर्यमित्यपीदꣳ सर्वंदहेयं यदिदं पृथिव्यामिति ॥ ५॥
tasmigͫstvayi kiṃ vīryamityapīdagͫ sarvaṃdaheyaṃ yadidaṃ pṛthivyāmiti .. 5..
Verse 6
तस्मै तृणं निदधावेतद्दहेति ।तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एवनिववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६॥
tasmai tṛṇaṃ nidadhāvetaddaheti .tadupapreyāya sarvajavena tanna śaśāka dagdhuṃ sa tata evanivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti .. 6..
Verse 7
अथ वायुमब्रुवन्वायवेतद्विजानीहिकिमेतद्यक्षमिति तथेति ॥ ७॥
atha vāyumabruvanvāyavetadvijānīhikimetadyakṣamiti tatheti .. 7..
Verse 8
तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वाअहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ ८॥
tadabhyadravattamabhyavadatko’sīti vāyurvāahamasmītyabravīnmātariśvā vā ahamasmīti .. 8..
Verse 9
तस्मिँस्त्वयि किं वीर्यमित्यपीदँसर्वमाददीय यदिदं पृथिव्यामिति ॥ ९॥
tasmim̐stvayi kiṃ vīryamityapīdam̐sarvamādadīya yadidaṃ pṛthivyāmiti .. 9..
Verse 10
तस्मै तृणं निदधावेतदादत्स्वेतितदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एवनिववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १०॥
tasmai tṛṇaṃ nidadhāvetadādatsvetitadupapreyāya sarvajavena tanna śaśākādātuṃ sa tata evanivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti .. 10..
Verse 11
अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेतितदभ्यद्रवत्तस्मात्तिरोदधे ॥ ११॥
athendramabruvanmaghavannetadvijānīhi kimetadyakṣamiti tathetitadabhyadravattasmāttirodadhe .. 11..
Verse 12
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँहैमवतीं ताँहोवाच किमेतद्यक्षमिति ॥ १२॥॥ इति केनोपनिषदि तृतीयः खण्डः ॥
sa tasminnevākāśe striyamājagāma bahuśobhamānāmumām̐haimavatīṃ tām̐hovāca kimetadyakṣamiti .. 12.... iti kenopaniṣadi tṛtīyaḥ khaṇḍaḥ ..