Skip to main content

The Yoga of Brahman's Power

(Chapter 3)

Verse 1

brahma ha devebhyo vijigye tasya ha brahmaṇovijaye devā amahīyanta .. 1..

Verse 2

ta aikṣantāsmākamevāyaṃ vijayo’smākamevāyaṃ mahimeti .taddhaiṣāṃ vijajñau tebhyo ha prādurbabhūva tanna vyajānatakimidaṃ yakṣamiti .. 2..

Verse 3

te’gnimabruvañjātaveda etadvijānīhikimidaṃ yakṣamiti tatheti .. 3..

Verse 4

tadabhyadravattamabhyavadatko’sītyagnirvāahamasmītyabravījjātavedā vā ahamasmīti .. 4..

Verse 5

tasmigͫstvayi kiṃ vīryamityapīdagͫ sarvaṃdaheyaṃ yadidaṃ pṛthivyāmiti .. 5..

Verse 6

tasmai tṛṇaṃ nidadhāvetaddaheti .tadupapreyāya sarvajavena tanna śaśāka dagdhuṃ sa tata evanivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti .. 6..

Verse 7

atha vāyumabruvanvāyavetadvijānīhikimetadyakṣamiti tatheti .. 7..

Verse 8

tadabhyadravattamabhyavadatko’sīti vāyurvāahamasmītyabravīnmātariśvā vā ahamasmīti .. 8..

Verse 9

tasmim̐stvayi kiṃ vīryamityapīdam̐sarvamādadīya yadidaṃ pṛthivyāmiti .. 9..

Verse 10

tasmai tṛṇaṃ nidadhāvetadādatsvetitadupapreyāya sarvajavena tanna śaśākādātuṃ sa tata evanivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti .. 10..

Verse 11

athendramabruvanmaghavannetadvijānīhi kimetadyakṣamiti tathetitadabhyadravattasmāttirodadhe .. 11..

Verse 12

sa tasminnevākāśe striyamājagāma bahuśobhamānāmumām̐haimavatīṃ tām̐hovāca kimetadyakṣamiti .. 12.... iti kenopaniṣadi tṛtīyaḥ khaṇḍaḥ ..