Yoga of the Knowledge of Brahman
(Chapter 4)
Verse 1
Chapter 4सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमितिततो हैव विदाञ्चकार ब्रह्मेति ॥ १॥
sā brahmeti hovāca brahmaṇo vā etadvijaye mahīyadhvamititato haiva vidāñcakāra brahmeti .. 1..
Verse 2
तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्तेह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २॥
tasmādvā ete devā atitarāmivānyāndevānyadagnirvāyurindrastehyenannediṣṭhaṃ pasparśuste hyenatprathamo vidāñcakāra brahmeti .. 2..
Verse 3
तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्सह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३॥
tasmādvā indro’titarāmivānyāndevānsahyenannediṣṭhaṃ pasparśa sa hyenatprathamo vidāñcakāra brahmeti .. 3..
Verse 4
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३इतीन् न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४॥
tasyaiṣa ādeśo yadetadvidyuto vyadyutadāitīn nyamīmiṣadā3 ityadhidaivatam .. 4..
Verse 5
अथाध्यात्मं यद्देतद्गच्छतीव च मनोऽनेनचैतदुपस्मरत्यभीक्ष्णँ सङ्कल्पः ॥ ५॥
athādhyātmaṃ yaddetadgacchatīva ca mano’nenacaitadupasmaratyabhīkṣṇam̐ saṅkalpaḥ .. 5..
Verse 6
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभिहैनꣳ सर्वाणि भूतानि संवाञ्छन्ति ॥ ६॥
taddha tadvanaṃ nāma tadvanamityupāsitavyaṃ sa ya etadevaṃ vedābhihainagͫ sarvāṇi bhūtāni saṃvāñchanti .. 6..
Verse 7
उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव तउपनिषदमब्रूमेति ॥ ७॥
upaniṣadaṃ bho brūhītyuktā ta upaniṣadbrāhmīṃ vāva taupaniṣadamabrūmeti .. 7..
Verse 8
तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानिसत्यमायतनम् ॥ ८॥
tasai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgānisatyamāyatanam .. 8..
Verse 9
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गेलोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९॥॥ इति केनोपनिषदि चतुर्थः खण्डः ॥
yo vā etāmevaṃ vedāpahatya pāpmānamanante svargeloke jyeye pratitiṣṭhati pratitiṣṭhati .. 9.... iti kenopaniṣadi caturthaḥ khaṇḍaḥ ..
Verse 10
Conclusionॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।सर्वं ब्रह्मौपनिषदंमाऽहं ब्रह्म निराकुर्यां मा मा ब्रह्मनिराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।तदात्मनि निरते यउपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥśrotramatho balamindriyāṇi ca sarvāṇi .sarvaṃ brahmaupaniṣadaṃmā’haṃ brahma nirākuryāṃ mā mā brahmanirākarodanirākaraṇamastvanirākaraṇaṃ me’stu .tadātmani nirate yaupaniṣatsu dharmāste mayi santu te mayi santu .oṃ śāntiḥ śāntiḥ śāntiḥ ..