Skip to main content

Yoga of the Knowledge of Brahman

(Chapter 4)

Verse 1

sā brahmeti hovāca brahmaṇo vā etadvijaye mahīyadhvamititato haiva vidāñcakāra brahmeti .. 1..

Verse 2

tasmādvā ete devā atitarāmivānyāndevānyadagnirvāyurindrastehyenannediṣṭhaṃ pasparśuste hyenatprathamo vidāñcakāra brahmeti .. 2..

Verse 3

tasmādvā indro’titarāmivānyāndevānsahyenannediṣṭhaṃ pasparśa sa hyenatprathamo vidāñcakāra brahmeti .. 3..

Verse 4

tasyaiṣa ādeśo yadetadvidyuto vyadyutadāitīn nyamīmiṣadā3 ityadhidaivatam .. 4..

Verse 5

athādhyātmaṃ yaddetadgacchatīva ca mano’nenacaitadupasmaratyabhīkṣṇam̐ saṅkalpaḥ .. 5..

Verse 6

taddha tadvanaṃ nāma tadvanamityupāsitavyaṃ sa ya etadevaṃ vedābhihainagͫ sarvāṇi bhūtāni saṃvāñchanti .. 6..

Verse 7

upaniṣadaṃ bho brūhītyuktā ta upaniṣadbrāhmīṃ vāva taupaniṣadamabrūmeti .. 7..

Verse 8

tasai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgānisatyamāyatanam .. 8..

Verse 9

yo vā etāmevaṃ vedāpahatya pāpmānamanante svargeloke jyeye pratitiṣṭhati pratitiṣṭhati .. 9.... iti kenopaniṣadi caturthaḥ khaṇḍaḥ ..

Verse 10

oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥśrotramatho balamindriyāṇi ca sarvāṇi .sarvaṃ brahmaupaniṣadaṃmā’haṃ brahma nirākuryāṃ mā mā brahmanirākarodanirākaraṇamastvanirākaraṇaṃ me’stu .tadātmani nirate yaupaniṣatsu dharmāste mayi santu te mayi santu .oṃ śāntiḥ śāntiḥ śāntiḥ ..