Skip to main content

The Yoga of the Division between Action and Knowledge

(Chapter 2)

Verse 1

tadetat satyaṃ mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā santatāni . tānyācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke .. 1..

Verse 2

yadā lelāyate hyarciḥ samiddhe havyavāhane . tadā”jyabhāgāvantareṇā”hutīḥ pratipādayet .. 2..

Verse 3

yasyāgnihotramadarśamapaurṇamāsa- macāturmāsyamanāgrayaṇamatithivarjitaṃ ca . ahutamavaiśvadevamavidhinā huta- māsaptamāṃstasya lokān hinasti .. 3..

Verse 4

kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā . sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ .. 4..

Verse 5

eteṣu yaścarate bhrājamāneṣu yathākālaṃ cāhutayo hyādadāyan . taṃ nayantyetāḥ sūryasya raśmayo yatra devānāṃ patireko’dhivāsaḥ .. 5..

Verse 6

ehyehīti tamāhutayaḥ suvarcasaḥ sūryasya raśmibhiryajamānaṃ vahanti . priyāṃ vācamabhivadantyo’rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ .. 6..

Verse 7

plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma . etacchreyo ye’bhinandanti mūḍhā jarāmṛtyuṃ te punarevāpi yanti .. 7..

Verse 8

avidyāyāmantare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ . jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ .. 8..

Verse 9

avidyāyaṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ . yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāścyavante .. 9..

Verse 10

iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ . nākasya pṛṣṭhe te sukṛte’nubhūtvemaṃ lokaṃ hīnataraṃ vā viśanti .. 10..

Verse 11

tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṃso bhaikṣyacaryāṃ carantaḥ . sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā .. 11..

Verse 12

parīkṣya lokān karmacitān brāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena . tadvijñānārthaṃ sa gurumevābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham .. 12..

Verse 13

tasmai sa vidvānupasannāya samyak praśāntacittāya śamānvitāya . yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām .. 13.. .. iti muṇḍakopaniṣadi prathamamuṇḍake dvitīyaḥ khaṇḍaḥ ..