The Yoga of the Cosmic Creation from Purusha
(Chapter 3)
Verse 1
तदेतत् सत्यं यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापि यन्ति ॥ १॥
tadetat satyaṃ yathā sudīptāt pāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ . tathā’kṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpi yanti .. 1..
Verse 2
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥ २॥
divyo hyamūrtaḥ puruṣaḥ sa bāhyābhyantaro hyajaḥ . aprāṇo hyamanāḥ śubhro hyakṣarāt parataḥ paraḥ .. 2..
Verse 3
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३॥
etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca . khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī .. 3..
Verse 4
अग्नीर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग् विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४॥
agnīrmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāg vivṛtāśca vedāḥ . vāyuḥ prāṇo hṛdayaṃ viśvamasya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā .. 4..
Verse 5
तस्मादग्निः समिधो यस्य सूर्यः सोमात् पर्जन्य ओषधयः पृथिव्याम् । पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ॥ ५॥
tasmādagniḥ samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām . pumān retaḥ siñcati yoṣitāyāṃ bahvīḥ prajāḥ puruṣāt samprasūtāḥ .. 5..
Verse 6
तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६॥
tasmādṛcaḥ sāma yajūṃṣi dīkṣā yajñāśca sarve kratavo dakṣiṇāśca . saṃvatsaraśca yajamānaśca lokāḥ somo yatra pavate yatra sūryaḥ .. 6..
Verse 7
तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि । प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७॥
tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi . prāṇāpānau vrīhiyavau tapaśca śraddhā satyaṃ brahmacaryaṃ vidhiśca .. 7..
Verse 8
सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त होमाः । सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ८॥
sapta prāṇāḥ prabhavanti tasmāt saptārciṣaḥ samidhaḥ sapta homāḥ . sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta .. 8..
Verse 9
अतः समुद्रा गिरयश्च सर्वेऽस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः । अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९॥
ataḥ samudrā girayaśca sarve’smāt syandante sindhavaḥ sarvarūpāḥ . ataśca sarvā oṣadhayo rasaśca yenaiṣa bhūtaistiṣṭhate hyantarātmā .. 9..
Verse 10
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १०॥ ॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके प्रथमः खण्डः ॥
puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam . etadyo veda nihitaṃ guhāyāṃ so’vidyāgranthiṃ vikiratīha somya .. 10.. .. iti muṇḍakopaniṣadi dvitīyamuṇḍake prathamaḥ khaṇḍaḥ ..