Skip to main content

The Yoga of the Cosmic Creation from Purusha

(Chapter 3)

Verse 1

tadetat satyaṃ yathā sudīptāt pāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ . tathā’kṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpi yanti .. 1..

Verse 2

divyo hyamūrtaḥ puruṣaḥ sa bāhyābhyantaro hyajaḥ . aprāṇo hyamanāḥ śubhro hyakṣarāt parataḥ paraḥ .. 2..

Verse 3

etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca . khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī .. 3..

Verse 4

agnīrmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāg vivṛtāśca vedāḥ . vāyuḥ prāṇo hṛdayaṃ viśvamasya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā .. 4..

Verse 5

tasmādagniḥ samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām . pumān retaḥ siñcati yoṣitāyāṃ bahvīḥ prajāḥ puruṣāt samprasūtāḥ .. 5..

Verse 6

tasmādṛcaḥ sāma yajūṃṣi dīkṣā yajñāśca sarve kratavo dakṣiṇāśca . saṃvatsaraśca yajamānaśca lokāḥ somo yatra pavate yatra sūryaḥ .. 6..

Verse 7

tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi . prāṇāpānau vrīhiyavau tapaśca śraddhā satyaṃ brahmacaryaṃ vidhiśca .. 7..

Verse 8

sapta prāṇāḥ prabhavanti tasmāt saptārciṣaḥ samidhaḥ sapta homāḥ . sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta .. 8..

Verse 9

ataḥ samudrā girayaśca sarve’smāt syandante sindhavaḥ sarvarūpāḥ . ataśca sarvā oṣadhayo rasaśca yenaiṣa bhūtaistiṣṭhate hyantarātmā .. 9..

Verse 10

puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam . etadyo veda nihitaṃ guhāyāṃ so’vidyāgranthiṃ vikiratīha somya .. 10.. .. iti muṇḍakopaniṣadi dvitīyamuṇḍake prathamaḥ khaṇḍaḥ ..