Skip to main content

The Yoga of the Knowledge of Brahman

(Chapter 4)

Verse 1

āviḥ saṃnihitaṃ guhācaraṃ nāma mahatpadamatraitat samarpitam . ejatprāṇannimiṣacca yadetajjānatha sadasadvareṇyaṃ paraṃ vijñānādyadvariṣṭhaṃ prajānām .. 1..

Verse 2

yadarcimadyadaṇubhyo’ṇu ca yasmim̐llokā nihitā lokinaśca . tadetadakṣaraṃ brahma sa prāṇastadu vāṅmanaḥ tadetatsatyaṃ tadamṛtaṃ tadveddhavyaṃ somya viddhi .. 2..

Verse 3

dhanur gṛhītvaupaniṣadaṃ mahāstraṃ śaraṃ hyupāsā niśitaṃ sandhayīta . āyamya tadbhāvagatena cetasā lakṣyaṃ tadevākṣaraṃ somya viddhi .. 3..

Verse 4

praṇavo dhanuḥ śāro hyātmā brahma tallakṣyamucyate . apramattena veddhavyaṃ śaravat tanmayo bhavet .. 4..

Verse 5

yasmin dyauḥ pṛthivī cāntarikṣamotaṃ manaḥ saha prāṇaiśca sarvaiḥ . tamevaikaṃ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiṣa setuḥ .. 5..

Verse 6

arā iva rathanābhau saṃhatā yatra nāḍyaḥ . sa eṣo’ntaścarate bahudhā jāyamānaḥ . omityevaṃ dhyāyatha ātmānaṃ svasti vaḥ pārāya tamasaḥ parastāt .. 6..

Verse 7

yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bhuvi . divye brahmapure hyeṣa vyomnyātmā pratiṣṭhitaḥ .. manomayaḥ prāṇaśarīranetā pratiṣṭhito’nne hṛdayaṃ sannidhāya . tad vijñānena paripaśyanti dhīrā ānandarūpamamṛtaṃ yad vibhāti .. 7..

Verse 8

bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ . kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare .. 8..

Verse 9

hiraṇmaye pare kośe virajaṃ brahma niṣkalam . tacchubhraṃ jyotiṣaṃ jyotistad yadātmavido viduḥ .. 9..

Verse 10

na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto’yamagniḥ . tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti .. 10..

Verse 11

brahmaivedamamṛtaṃ purastād brahma paścād brahma dakṣiṇataścottareṇa . adhaścordhvaṃ ca prasṛtaṃ brahmaivedaṃ viśvamidaṃ variṣṭham .. 11.. .. iti muṇḍakopaniṣadi dvitīyamuṇḍake dvitīyaḥ khaṇḍaḥ ..