The Yoga of the Knowledge of Brahman
(Chapter 4)
Verse 1
आविः संनिहितं गुहाचरं नाम महत्पदमत्रैतत् समर्पितम् । एजत्प्राणन्निमिषच्च यदेतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥ १॥
āviḥ saṃnihitaṃ guhācaraṃ nāma mahatpadamatraitat samarpitam . ejatprāṇannimiṣacca yadetajjānatha sadasadvareṇyaṃ paraṃ vijñānādyadvariṣṭhaṃ prajānām .. 1..
Verse 2
यदर्चिमद्यदणुभ्योऽणु च यस्मिँल्लोका निहिता लोकिनश्च । तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ २॥
yadarcimadyadaṇubhyo’ṇu ca yasmim̐llokā nihitā lokinaśca . tadetadakṣaraṃ brahma sa prāṇastadu vāṅmanaḥ tadetatsatyaṃ tadamṛtaṃ tadveddhavyaṃ somya viddhi .. 2..
Verse 3
धनुर् गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासा निशितं सन्धयीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३॥
dhanur gṛhītvaupaniṣadaṃ mahāstraṃ śaraṃ hyupāsā niśitaṃ sandhayīta . āyamya tadbhāvagatena cetasā lakṣyaṃ tadevākṣaraṃ somya viddhi .. 3..
Verse 4
प्रणवो धनुः शारो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥ ४॥
praṇavo dhanuḥ śāro hyātmā brahma tallakṣyamucyate . apramattena veddhavyaṃ śaravat tanmayo bhavet .. 4..
Verse 5
यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ ५॥
yasmin dyauḥ pṛthivī cāntarikṣamotaṃ manaḥ saha prāṇaiśca sarvaiḥ . tamevaikaṃ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiṣa setuḥ .. 5..
Verse 6
अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोऽन्तश्चरते बहुधा जायमानः । ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥ ६॥
arā iva rathanābhau saṃhatā yatra nāḍyaḥ . sa eṣo’ntaścarate bahudhā jāyamānaḥ . omityevaṃ dhyāyatha ātmānaṃ svasti vaḥ pārāya tamasaḥ parastāt .. 6..
Verse 7
यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय । तद् विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद् विभाति ॥ ७॥
yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bhuvi . divye brahmapure hyeṣa vyomnyātmā pratiṣṭhitaḥ .. manomayaḥ prāṇaśarīranetā pratiṣṭhito’nne hṛdayaṃ sannidhāya . tad vijñānena paripaśyanti dhīrā ānandarūpamamṛtaṃ yad vibhāti .. 7..
Verse 8
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ८॥
bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ . kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare .. 8..
Verse 9
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषं ज्योतिस्तद् यदात्मविदो विदुः ॥ ९॥
hiraṇmaye pare kośe virajaṃ brahma niṣkalam . tacchubhraṃ jyotiṣaṃ jyotistad yadātmavido viduḥ .. 9..
Verse 10
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १०॥
na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto’yamagniḥ . tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti .. 10..
Verse 11
ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ ११॥ ॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयः खण्डः ॥
brahmaivedamamṛtaṃ purastād brahma paścād brahma dakṣiṇataścottareṇa . adhaścordhvaṃ ca prasṛtaṃ brahmaivedaṃ viśvamidaṃ variṣṭham .. 11.. .. iti muṇḍakopaniṣadi dvitīyamuṇḍake dvitīyaḥ khaṇḍaḥ ..