The Yoga of the Knowledge of Brahman
(Chapter 5)
Verse 1
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ १॥
dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte . tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti .. 1..
Verse 2
समाने वृक्षे पुरुषो निमग्नोऽनिशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ २॥
samāne vṛkṣe puruṣo nimagno’niśayā śocati muhyamānaḥ . juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ .. 2..
Verse 3
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ३॥
yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim . tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti .. 3..
Verse 4
प्रणो ह्येष यः सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी । आत्मक्रीड आत्मरतिः क्रियावा- नेष ब्रह्मविदां वरिष्ठः ॥ ४॥
praṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānan vidvān bhavate nātivādī . ātmakrīḍa ātmaratiḥ kriyāvā- neṣa brahmavidāṃ variṣṭhaḥ .. 4..
Verse 5
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५॥
satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam . antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ .. 5..
Verse 6
सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः । येनाऽऽक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥ ६॥
satyameva jayate nānṛtaṃ satyena panthā vitato devayānaḥ . yenā”kramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṃ nidhānam .. 6..
Verse 7
बृहच्च तद् दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत् सूक्ष्मतरं विभाति । दूरात् सुदूरे तदिहान्तिके च पश्यन्त्विहैव निहितं गुहायाम् ॥ ७॥
bṛhacca tad divyamacintyarūpaṃ sūkṣmācca tat sūkṣmataraṃ vibhāti . dūrāt sudūre tadihāntike ca paśyantvihaiva nihitaṃ guhāyām .. 7..
Verse 8
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मण वा । ज्ञानप्रसादेन विशुद्धसत्त्व- स्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ८॥
na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇa vā . jñānaprasādena viśuddhasattva- statastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ .. 8..
Verse 9
एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा ॥ ९॥
eṣo’ṇurātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśa . prāṇaiścittaṃ sarvamotaṃ prajānāṃ yasmin viśuddhe vibhavatyeṣa ātmā .. 9..
Verse 10
यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामां- स्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ १०॥ ॥ इति मुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥
yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān . taṃ taṃ lokaṃ jayate tāṃśca kāmāṃ- stasmādātmajñaṃ hyarcayet bhūtikāmaḥ .. 10.. .. iti muṇḍakopaniṣadi tṛtīyamuṇḍake prathamaḥ khaṇḍaḥ ..