Skip to main content

The Yoga of the Knowledge of Brahman

(Chapter 5)

Verse 1

dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte . tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti .. 1..

Verse 2

samāne vṛkṣe puruṣo nimagno’niśayā śocati muhyamānaḥ . juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ .. 2..

Verse 3

yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim . tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti .. 3..

Verse 4

praṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānan vidvān bhavate nātivādī . ātmakrīḍa ātmaratiḥ kriyāvā- neṣa brahmavidāṃ variṣṭhaḥ .. 4..

Verse 5

satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam . antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ .. 5..

Verse 6

satyameva jayate nānṛtaṃ satyena panthā vitato devayānaḥ . yenā”kramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṃ nidhānam .. 6..

Verse 7

bṛhacca tad divyamacintyarūpaṃ sūkṣmācca tat sūkṣmataraṃ vibhāti . dūrāt sudūre tadihāntike ca paśyantvihaiva nihitaṃ guhāyām .. 7..

Verse 8

na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇa vā . jñānaprasādena viśuddhasattva- statastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ .. 8..

Verse 9

eṣo’ṇurātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśa . prāṇaiścittaṃ sarvamotaṃ prajānāṃ yasmin viśuddhe vibhavatyeṣa ātmā .. 9..

Verse 10

yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān . taṃ taṃ lokaṃ jayate tāṃśca kāmāṃ- stasmādātmajñaṃ hyarcayet bhūtikāmaḥ .. 10.. .. iti muṇḍakopaniṣadi tṛtīyamuṇḍake prathamaḥ khaṇḍaḥ ..