The Yoga of the Knowledge of Brahman
(Chapter 6)
Verse 1
स वेदैतत् परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १॥
sa vedaitat paramaṃ brahma dhāma yatra viśvaṃ nihitaṃ bhāti śubhram . upāsate puruṣaṃ ye hyakāmāste śukrametadativartanti dhīrāḥ .. 1..
Verse 2
कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥ २॥
kāmān yaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra . paryāptakāmasya kṛtātmanastu ihaiva sarve pravilīyanti kāmāḥ .. 2..
Verse 3
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३॥
nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena . yamevaiṣa vṛṇute tena labhya- stasyaiṣa ātmā vivṛṇute tanūṃ svām .. 3..
Verse 4
नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात् । एतैरुपायैर्यतते यस्तु विद्वां- स्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ४॥
nāyamātmā balahīnena labhyo na ca pramādāt tapaso vāpyaliṅgāt . etairupāyairyatate yastu vidvāṃ- stasyaiṣa ātmā viśate brahmadhāma .. 4..
Verse 5
सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ५॥
samprāpyainamṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti .. 5..
Verse 6
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ६॥
vedāntavijñānasuniścitārthāḥ saṃnyāsayogād yatayaḥ śuddhasattvāḥ . te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve .. 6..
Verse 7
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वे एकीभवन्ति ॥ ७॥
gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu . karmāṇi vijñānamayaśca ātmā pare’vyaye sarve ekībhavanti .. 7..
Verse 8
यथा नद्यः स्यन्दमानाः समुद्रेऽ स्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८॥
yathā nadyaḥ syandamānāḥ samudre’ staṃ gacchanti nāmarūpe vihāya . tathā vidvān nāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam .. 8..
Verse 9
स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ९॥
sa yo ha vai tat paramaṃ brahma veda brahmaiva bhavati nāsyābrahmavitkule bhavati . tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto’mṛto bhavati .. 9..
Verse 10
तदेतदृचाऽभ्युक्तम् । क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद् यैस्तु चीर्णम् ॥ १०॥
tadetadṛcā’bhyuktam . kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṃ juhvata ekarṣiṃ śraddhayantaḥ . teṣāmevaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivad yaistu cīrṇam .. 10..
Verse 11
तदेतत् सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११॥ ॥ इति मुण्डकोपनिषदि तृतीयमुण्डके द्वितीयः खण्डः ॥ ॥ इत्यथर्ववेदीय मुण्डकोपनिषत्समाप्ता ॥
tadetat satyamṛṣiraṅgirāḥ purovāca naitadacīrṇavrato’dhīte . namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ .. 11.. .. iti muṇḍakopaniṣadi tṛtīyamuṇḍake dvitīyaḥ khaṇḍaḥ .. .. ityatharvavedīya muṇḍakopaniṣatsamāptā ..