Skip to main content

The Yoga of the Knowledge of Brahman

(Chapter 6)

Verse 1

sa vedaitat paramaṃ brahma dhāma yatra viśvaṃ nihitaṃ bhāti śubhram . upāsate puruṣaṃ ye hyakāmāste śukrametadativartanti dhīrāḥ .. 1..

Verse 2

kāmān yaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra . paryāptakāmasya kṛtātmanastu ihaiva sarve pravilīyanti kāmāḥ .. 2..

Verse 3

nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena . yamevaiṣa vṛṇute tena labhya- stasyaiṣa ātmā vivṛṇute tanūṃ svām .. 3..

Verse 4

nāyamātmā balahīnena labhyo na ca pramādāt tapaso vāpyaliṅgāt . etairupāyairyatate yastu vidvāṃ- stasyaiṣa ātmā viśate brahmadhāma .. 4..

Verse 5

samprāpyainamṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti .. 5..

Verse 6

vedāntavijñānasuniścitārthāḥ saṃnyāsayogād yatayaḥ śuddhasattvāḥ . te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve .. 6..

Verse 7

gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu . karmāṇi vijñānamayaśca ātmā pare’vyaye sarve ekībhavanti .. 7..

Verse 8

yathā nadyaḥ syandamānāḥ samudre’ staṃ gacchanti nāmarūpe vihāya . tathā vidvān nāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam .. 8..

Verse 9

sa yo ha vai tat paramaṃ brahma veda brahmaiva bhavati nāsyābrahmavitkule bhavati . tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto’mṛto bhavati .. 9..

Verse 10

tadetadṛcā’bhyuktam . kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṃ juhvata ekarṣiṃ śraddhayantaḥ . teṣāmevaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivad yaistu cīrṇam .. 10..

Verse 11

tadetat satyamṛṣiraṅgirāḥ purovāca naitadacīrṇavrato’dhīte . namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ .. 11.. .. iti muṇḍakopaniṣadi tṛtīyamuṇḍake dvitīyaḥ khaṇḍaḥ .. .. ityatharvavedīya muṇḍakopaniṣatsamāptā ..