The First Question
(Chapter 1)
Verse 1
प्रथमः प्रश्नः ।ॐ सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यःकौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैतेब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वंवक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १.१॥
oṃ sukeśā ca bhāradvājaḥ śaibyaśca satyakāmaḥ sauryāyaṇī ca gārgyaḥkausalyaścāśvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanaste haitebrahmaparā brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇā eṣa ha vai tatsarvaṃvakṣyatīti te ha samitpāṇayo bhagavantaṃ pippalādamupasannāḥ .. 1.1..
Verse 2
तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धयासंवत्सरं संवत्स्यथ यथाकामं प्रश्नान् पृच्छत यदिविज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ १.२॥
tānha sa ṛṣiruvāca bhūya eva tapasā brahmacaryeṇa śraddhayāsaṃvatsaraṃ saṃvatsyatha yathākāmaṃ praśnān pṛcchata yadivijñāsyāmaḥ sarvaṃ ha vo vakṣyāma iti .. 1.2..
Verse 3
अथ कबन्धी कात्यायन उपेत्य पप्रच्छ ।भगवन् कुते ह वा इमाः प्रजाः प्रजायन्त इति ॥ १.३॥
atha kabandhī kātyāyana upetya papraccha .bhagavan kute ha vā imāḥ prajāḥ prajāyanta iti .. 1.3..
Verse 4
तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यतस तपस्तप्त्वा स मिथुनमुत्पादयते । रयिं च प्राणंचेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ १.४॥
tasmai sa hovāca prajākāmo vai prajāpatiḥ sa tapo’tapyatasa tapastaptvā sa mithunamutpādayate . rayiṃ ca prāṇaṃcetyetau me bahudhā prajāḥ kariṣyata iti .. 1.4..
Verse 5
आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥ १.५॥
ādityo ha vai prāṇo rayireva candramā rayirvā etatsarvaṃ yanmūrtaṃ cāmūrtaṃ ca tasmānmūrtireva rayiḥ .. 1.5..
Verse 6
अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान्रश्मिषु सन्निधत्ते । यद्दक्षिणां यत् प्रतीचीं यदुदीचीं यदधोयदूर्ध्वं यदन्तरा दिशो यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान्रश्मिषु सन्निधत्ते ॥ १.६॥
athāditya udayanyatprācīṃ diśaṃ praviśati tena prācyān prāṇānraśmiṣu sannidhatte . yaddakṣiṇāṃ yat pratīcīṃ yadudīcīṃ yadadhoyadūrdhvaṃ yadantarā diśo yat sarvaṃ prakāśayati tena sarvān prāṇānraśmiṣu sannidhatte .. 1.6..
Verse 7
स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते ।तदेतदृचाऽभ्युक्तम् ॥ १.७॥
sa eṣa vaiśvānaro viśvarūpaḥ prāṇo’gnirudayate .tadetadṛcā’bhyuktam .. 1.7..
Verse 8
विश्वरूपं हरिणं जातवेदसंपरायणं ज्योतिरेकं तपन्तम् ।सहस्ररश्मिः शतधा वर्तमानःप्राणः प्रजानामुदयत्येष सूर्यः ॥ १.८॥
viśvarūpaṃ hariṇaṃ jātavedasaṃparāyaṇaṃ jyotirekaṃ tapantam .sahasraraśmiḥ śatadhā vartamānaḥprāṇaḥ prajānāmudayatyeṣa sūryaḥ .. 1.8..
Verse 9
संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च ।तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेवलोकमभिजयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयःप्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यःपितृयाणः ॥ १.९॥
saṃvatsaro vai prajāpatistasyāyane dakṣiṇaṃ cottaraṃ ca .tadye ha vai tadiṣṭāpūrte kṛtamityupāsate te cāndramasamevalokamabhijayante . ta eva punarāvartante tasmādeta ṛṣayaḥprajākāmā dakṣiṇaṃ pratipadyante . eṣa ha vai rayiryaḥpitṛyāṇaḥ .. 1.9..
Verse 10
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धयाविद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ते । एतद्वैप्राणानामायतनमेतदमृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तन्तइत्येष निरोधस्तदेष श्लोकः ॥ १.१०॥
athottareṇa tapasā brahmacaryeṇa śraddhayāvidyayā”tmānamanviṣyādityamabhijayante . etadvaiprāṇānāmāyatanametadamṛtamabhayametat parāyaṇametasmānna punarāvartantaityeṣa nirodhastadeṣa ślokaḥ .. 1.10..
Verse 11
पञ्चपादं पितरं द्वादशाकृतिंदिव आहुः परे अर्धे पुरीषिणम् ।अथेमे अन्य उ परे विचक्षणंसप्तचक्रे षडर आहुरर्पितमिति ॥ १.११॥
pañcapādaṃ pitaraṃ dvādaśākṛtiṃdiva āhuḥ pare ardhe purīṣiṇam .atheme anya u pare vicakṣaṇaṃsaptacakre ṣaḍara āhurarpitamiti .. 1.11..
Verse 12
मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्रणस्तस्मादेतऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् ॥ १.१२॥
māso vai prajāpatistasya kṛṣṇapakṣa eva rayiḥ śuklaḥ praṇastasmādetaṛṣayaḥ śukla iṣṭaṃ kurvantītara itarasmin .. 1.12..
Verse 13
अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एतेप्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौरत्या संयुज्यन्ते ॥ १.१३॥
ahorātro vai prajāpatistasyāhareva prāṇo rātrireva rayiḥ prāṇaṃ vā etepraskandanti ye divā ratyā saṃyujyante brahmacaryameva tadyadrātrauratyā saṃyujyante .. 1.13..
Verse 14
अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाःप्रजायन्त इति ॥ १.१४॥
annaṃ vai prajāpatistato ha vai tadretastasmādimāḥ prajāḥprajāyanta iti .. 1.14..
Verse 15
तद्ये ह वै तत् प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते ।तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यंप्रतिष्ठितम् ॥ १.१५॥
tadye ha vai tat prajāpativrataṃ caranti te mithunamutpādayante .teṣāmevaiṣa brahmaloko yeṣāṃ tapo brahmacaryaṃ yeṣu satyaṃpratiṣṭhitam .. 1.15..
Verse 16
तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं नमाया चेति ॥ १.१६॥इति प्रश्नोपनिषदि प्रथमः प्रश्नः ॥
teṣāmasau virajo brahmaloko na yeṣu jihmamanṛtaṃ namāyā ceti .. 1.16..iti praśnopaniṣadi prathamaḥ praśnaḥ ..