Skip to main content

The First Question

(Chapter 1)

Verse 1

oṃ sukeśā ca bhāradvājaḥ śaibyaśca satyakāmaḥ sauryāyaṇī ca gārgyaḥkausalyaścāśvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanaste haitebrahmaparā brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇā eṣa ha vai tatsarvaṃvakṣyatīti te ha samitpāṇayo bhagavantaṃ pippalādamupasannāḥ .. 1.1..

Verse 2

tānha sa ṛṣiruvāca bhūya eva tapasā brahmacaryeṇa śraddhayāsaṃvatsaraṃ saṃvatsyatha yathākāmaṃ praśnān pṛcchata yadivijñāsyāmaḥ sarvaṃ ha vo vakṣyāma iti .. 1.2..

Verse 3

atha kabandhī kātyāyana upetya papraccha .bhagavan kute ha vā imāḥ prajāḥ prajāyanta iti .. 1.3..

Verse 4

tasmai sa hovāca prajākāmo vai prajāpatiḥ sa tapo’tapyatasa tapastaptvā sa mithunamutpādayate . rayiṃ ca prāṇaṃcetyetau me bahudhā prajāḥ kariṣyata iti .. 1.4..

Verse 5

ādityo ha vai prāṇo rayireva candramā rayirvā etatsarvaṃ yanmūrtaṃ cāmūrtaṃ ca tasmānmūrtireva rayiḥ .. 1.5..

Verse 6

athāditya udayanyatprācīṃ diśaṃ praviśati tena prācyān prāṇānraśmiṣu sannidhatte . yaddakṣiṇāṃ yat pratīcīṃ yadudīcīṃ yadadhoyadūrdhvaṃ yadantarā diśo yat sarvaṃ prakāśayati tena sarvān prāṇānraśmiṣu sannidhatte .. 1.6..

Verse 7

sa eṣa vaiśvānaro viśvarūpaḥ prāṇo’gnirudayate .tadetadṛcā’bhyuktam .. 1.7..

Verse 8

viśvarūpaṃ hariṇaṃ jātavedasaṃparāyaṇaṃ jyotirekaṃ tapantam .sahasraraśmiḥ śatadhā vartamānaḥprāṇaḥ prajānāmudayatyeṣa sūryaḥ .. 1.8..

Verse 9

saṃvatsaro vai prajāpatistasyāyane dakṣiṇaṃ cottaraṃ ca .tadye ha vai tadiṣṭāpūrte kṛtamityupāsate te cāndramasamevalokamabhijayante . ta eva punarāvartante tasmādeta ṛṣayaḥprajākāmā dakṣiṇaṃ pratipadyante . eṣa ha vai rayiryaḥpitṛyāṇaḥ .. 1.9..

Verse 10

athottareṇa tapasā brahmacaryeṇa śraddhayāvidyayā”tmānamanviṣyādityamabhijayante . etadvaiprāṇānāmāyatanametadamṛtamabhayametat parāyaṇametasmānna punarāvartantaityeṣa nirodhastadeṣa ślokaḥ .. 1.10..

Verse 11

pañcapādaṃ pitaraṃ dvādaśākṛtiṃdiva āhuḥ pare ardhe purīṣiṇam .atheme anya u pare vicakṣaṇaṃsaptacakre ṣaḍara āhurarpitamiti .. 1.11..

Verse 12

māso vai prajāpatistasya kṛṣṇapakṣa eva rayiḥ śuklaḥ praṇastasmādetaṛṣayaḥ śukla iṣṭaṃ kurvantītara itarasmin .. 1.12..

Verse 13

ahorātro vai prajāpatistasyāhareva prāṇo rātrireva rayiḥ prāṇaṃ vā etepraskandanti ye divā ratyā saṃyujyante brahmacaryameva tadyadrātrauratyā saṃyujyante .. 1.13..

Verse 14

annaṃ vai prajāpatistato ha vai tadretastasmādimāḥ prajāḥprajāyanta iti .. 1.14..

Verse 15

tadye ha vai tat prajāpativrataṃ caranti te mithunamutpādayante .teṣāmevaiṣa brahmaloko yeṣāṃ tapo brahmacaryaṃ yeṣu satyaṃpratiṣṭhitam .. 1.15..

Verse 16

teṣāmasau virajo brahmaloko na yeṣu jihmamanṛtaṃ namāyā ceti .. 1.16..iti praśnopaniṣadi prathamaḥ praśnaḥ ..