Skip to main content

The Question on Prana

(Chapter 2)

Verse 1

atha hainaṃ bhārgavo vaidarbhiḥ papraccha . bhagavan katyevadevāḥ prajāṃ vidhārayante katara etat prakāśayante kaḥpunareṣāṃ variṣṭha iti .. 2.1..

Verse 2

tasmai sa hovācākāśo ha vā eṣa devo vāyuragnirāpaḥpṛthivī vāṅmanaścakṣuḥ śrotraṃ ca . te prakāśyābhivadantivayametadbāṇamavaṣṭabhya vidhārayāmaḥ .. 2.2..

Verse 3

tān variṣṭhaḥ prāṇa uvāca . mā mohamāpadyatha ahamevaitatpañcadhā”tmānaṃ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmītite’śraddadhānā babhūvuḥ .. 2.3..

Verse 4

so’bhimānādūrdhvamutkrāmata iva tasminnutkrāmatyathetare sarvaevotkrāmante tasmiṃśca pratiṣṭhamāne sarva eva pratiṣṭhante . tadyathāmakṣikā madhukararājānamutkrāmantaṃ sarva evotkramante tasmiṃṣcapratiṣṭhamāne sarva eva prātiṣṭanta evaṃ vāṅmanaṣcakṣuḥ śrotraṃca te prītāḥ prāṇaṃ stunvanti .. 2.4..

Verse 5

eṣo’gnistapatyeṣa sūryaeṣa parjanyo maghavāneṣa vāyuḥeṣa pṛthivī rayirdevaḥsadasaccāmṛtaṃ ca yat .. 2.5..

Verse 6

arā iva rathanābhau prāṇe sarvaṃ pratiṣṭhitam .ṛco yajūgͫṣi sāmāni yajñaḥ kṣatraṃ brahma ca .. 2.6..

Verse 7

prajāpatiścarasi garbhe tvameva pratijāyase .tubhyaṃ prāṇa prajāstvimā baliṃ harantiyaḥ prāṇaiḥ pratitiṣṭhasi .. 2.7..

Verse 8

devānāmasi vahnitamaḥ pitṝṇāṃ prathamā svadhā .ṛṣīṇāṃ caritaṃ satyamatharvāṅgirasāmasi .. 2.8..

Verse 9

indrastvaṃ prāṇa tejasā rudro’si parirakṣitā .tvamantarikṣe carasi sūryastvaṃ jyotiṣāṃ patiḥ .. 2.9..

Verse 10

yadā tvamabhivarṣasyathemāḥ prāṇa te prajāḥ .ānandarūpāstiṣṭhanti kāmāyānnaṃ bhaviṣyatīti .. 2.10..

Verse 11

vrātyastvaṃ prāṇaikarṣarattā viśvasya satpatiḥ .vayamādyasya dātāraḥ pitā tvaṃ mātariśva naḥ .. 2.11..

Verse 12

yā te tanūrvāci pratiṣṭhitā yā śrotre yā ca cakṣuṣi .yā ca manasi santatā śivāṃ tāṃ kuru motkramīḥ .. 2.12..

Verse 13

prāṇasyedaṃ vaśe sarvaṃ tridive yat pratiṣṭhitam .māteva putrān rakṣasva śrīśca prajñāṃ ca vidhehi na iti .. 2.13..iti praśnopaniṣadi dvitīyaḥ praśnaḥ ..