The Question on Prana
(Chapter 2)
Verse 1
द्वितीयः प्रश्नः ।अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येवदेवाः प्रजां विधारयन्ते कतर एतत् प्रकाशयन्ते कःपुनरेषां वरिष्ठ इति ॥ २.१॥
atha hainaṃ bhārgavo vaidarbhiḥ papraccha . bhagavan katyevadevāḥ prajāṃ vidhārayante katara etat prakāśayante kaḥpunareṣāṃ variṣṭha iti .. 2.1..
Verse 2
तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापःपृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्तिवयमेतद्बाणमवष्टभ्य विधारयामः ॥ २.२॥
tasmai sa hovācākāśo ha vā eṣa devo vāyuragnirāpaḥpṛthivī vāṅmanaścakṣuḥ śrotraṃ ca . te prakāśyābhivadantivayametadbāṇamavaṣṭabhya vidhārayāmaḥ .. 2.2..
Verse 3
तान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथ अहमेवैतत्पञ्चधाऽऽत्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीतितेऽश्रद्दधाना बभूवुः ॥ २.३॥
tān variṣṭhaḥ prāṇa uvāca . mā mohamāpadyatha ahamevaitatpañcadhā”tmānaṃ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmītite’śraddadhānā babhūvuḥ .. 2.3..
Verse 4
सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्वएवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते । तद्यथामक्षिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रमन्ते तस्मिंष्चप्रतिष्ठमाने सर्व एव प्रातिष्टन्त एवं वाङ्मनष्चक्षुः श्रोत्रंच ते प्रीताः प्राणं स्तुन्वन्ति ॥ २.४॥
so’bhimānādūrdhvamutkrāmata iva tasminnutkrāmatyathetare sarvaevotkrāmante tasmiṃśca pratiṣṭhamāne sarva eva pratiṣṭhante . tadyathāmakṣikā madhukararājānamutkrāmantaṃ sarva evotkramante tasmiṃṣcapratiṣṭhamāne sarva eva prātiṣṭanta evaṃ vāṅmanaṣcakṣuḥ śrotraṃca te prītāḥ prāṇaṃ stunvanti .. 2.4..
Verse 5
एषोऽग्निस्तपत्येष सूर्यएष पर्जन्यो मघवानेष वायुःएष पृथिवी रयिर्देवःसदसच्चामृतं च यत् ॥ २.५॥
eṣo’gnistapatyeṣa sūryaeṣa parjanyo maghavāneṣa vāyuḥeṣa pṛthivī rayirdevaḥsadasaccāmṛtaṃ ca yat .. 2.5..
Verse 6
अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।ऋचो यजूꣳषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥ २.६॥
arā iva rathanābhau prāṇe sarvaṃ pratiṣṭhitam .ṛco yajūgͫṣi sāmāni yajñaḥ kṣatraṃ brahma ca .. 2.6..
Verse 7
प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्तियः प्राणैः प्रतितिष्ठसि ॥ २.७॥
prajāpatiścarasi garbhe tvameva pratijāyase .tubhyaṃ prāṇa prajāstvimā baliṃ harantiyaḥ prāṇaiḥ pratitiṣṭhasi .. 2.7..
Verse 8
देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ।ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥ २.८॥
devānāmasi vahnitamaḥ pitṝṇāṃ prathamā svadhā .ṛṣīṇāṃ caritaṃ satyamatharvāṅgirasāmasi .. 2.8..
Verse 9
इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ २.९॥
indrastvaṃ prāṇa tejasā rudro’si parirakṣitā .tvamantarikṣe carasi sūryastvaṃ jyotiṣāṃ patiḥ .. 2.9..
Verse 10
यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः ।आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ २.१०॥
yadā tvamabhivarṣasyathemāḥ prāṇa te prajāḥ .ānandarūpāstiṣṭhanti kāmāyānnaṃ bhaviṣyatīti .. 2.10..
Verse 11
व्रात्यस्त्वं प्राणैकर्षरत्ता विश्वस्य सत्पतिः ।वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ २.११॥
vrātyastvaṃ prāṇaikarṣarattā viśvasya satpatiḥ .vayamādyasya dātāraḥ pitā tvaṃ mātariśva naḥ .. 2.11..
Verse 12
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।या च मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥ २.१२॥
yā te tanūrvāci pratiṣṭhitā yā śrotre yā ca cakṣuṣi .yā ca manasi santatā śivāṃ tāṃ kuru motkramīḥ .. 2.12..
Verse 13
प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् ।मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ २.१३॥इति प्रश्नोपनिषदि द्वितीयः प्रश्नः ॥
prāṇasyedaṃ vaśe sarvaṃ tridive yat pratiṣṭhitam .māteva putrān rakṣasva śrīśca prajñāṃ ca vidhehi na iti .. 2.13..iti praśnopaniṣadi dvitīyaḥ praśnaḥ ..