Skip to main content

The Yoga of the Life Breath

(Chapter 3)

Verse 1

atha hainaṃ kauśalyaścāśvalāyanaḥ papraccha . bhagavan kutaeṣa prāṇo jāyate kathamāyātyasmiñśarīra ātmānaṃ vāpravibhajya kathaṃ pratiṣṭhate kenotkramate kathaṃ bāhyamabhidhattekathamadhyātmamiti .. 3.1..

Verse 2

tasmai sa hovācātipraśnān pṛcchasi brahmiṣṭho’sītitasmātte’haṃ bravīmi .. 3.2..

Verse 3

ātmana eṣa prāṇo jāyate . yathaiṣā puruṣechāyaitasminnetadātataṃmanokṛtenāyātyasmiñśarīre .. 3.3..

Verse 4

yathā samrādevādhikṛtān viniyuṅkte . etan grāmānotāngrāmānadhitiṣṭhasvetyevamevaiṣa prāṇa itarān prāṇān pṛthakpṛthageva sannidhatte .. 3.4..

Verse 5

pāyūpasthe’pānaṃ cakṣuḥśrotre mukhanāsikābhyāṃ prāṇaḥ svayaṃprātiṣṭhate madhye tu samānaḥ . eṣa hyetaddhutamannaṃ samaṃ nayatitasmādetāḥ saptārciṣo bhavanti .. 3.5..

Verse 6

hṛdi hyeṣa ātmā . atraitadekaśataṃ nāḍīnāṃ tāsāṃ śataṃśatamekaikasyā dvāsaptatirdvāsaptatiḥ pratiśākhānāḍīsahasrāṇibhavantyāsu vyānaścarati .. 3.6..

Verse 7

athaikayordhva udānaḥ puṇyena puṇyaṃ lokaṃ nayati pāpenapāpamubhābhyāmeva manuṣyalokam .. 3.7..

Verse 8

ādityo ha vai bāhyaḥ prāṇa udayatyeṣa hyenaṃ cākṣuṣaṃprāṇamanugṛhṇānaḥ . pṛthivyāṃ yā devatā saiṣā puruṣasyaapānamavaṣṭabhyāntarā yadākāśaḥ sa samāno vāyurvyānaḥ .. 3.8..

Verse 9

tejo ha vā udānastasmādupaśāntatejāḥ . punarbhavamindriyairmanasisampadyamānaiḥ .. 3.9..

Verse 10

yaccittastenaiṣa prāṇamāyāti . prāṇastejasā yuktaḥ sahātmanātathāsaṅkalpitaṃ lokaṃ nayati .. 3.10..

Verse 11

ya evaṃ vidvān prāṇaṃ veda na hāsya prajā hīyate’mṛtobhavati tadeṣaḥ ślokaḥ .. 3.11..

Verse 12

utpattimāyatiṃ sthānaṃ vibhutvaṃ caiva pañcadhā .adhyātmaṃ caiva prāṇasya vijñāyāmṛtamaśnutevijñāyāmṛtamaśnuta iti .. 3.12..iti praśnopaniṣadi tṛtīyaḥ praśnaḥ ..