The Yoga of the Life Breath
(Chapter 3)
Verse 1
तृतीयः प्रश्नःअथ हैनं कौशल्यश्चाश्वलायनः पप्रच्छ । भगवन् कुतएष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वाप्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बाह्यमभिधत्तेकथमध्यात्ममिति ॥ ३.१॥
atha hainaṃ kauśalyaścāśvalāyanaḥ papraccha . bhagavan kutaeṣa prāṇo jāyate kathamāyātyasmiñśarīra ātmānaṃ vāpravibhajya kathaṃ pratiṣṭhate kenotkramate kathaṃ bāhyamabhidhattekathamadhyātmamiti .. 3.1..
Verse 2
तस्मै स होवाचातिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीतितस्मात्तेऽहं ब्रवीमि ॥ ३.२॥
tasmai sa hovācātipraśnān pṛcchasi brahmiṣṭho’sītitasmātte’haṃ bravīmi .. 3.2..
Verse 3
आत्मन एष प्राणो जायते । यथैषा पुरुषेछायैतस्मिन्नेतदाततंमनोकृतेनायात्यस्मिञ्शरीरे ॥ ३.३॥
ātmana eṣa prāṇo jāyate . yathaiṣā puruṣechāyaitasminnetadātataṃmanokṛtenāyātyasmiñśarīre .. 3.3..
Verse 4
यथा सम्रादेवाधिकृतान् विनियुङ्क्ते । एतन् ग्रामानोतान्ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक्पृथगेव सन्निधत्ते ॥ ३.४॥
yathā samrādevādhikṛtān viniyuṅkte . etan grāmānotāngrāmānadhitiṣṭhasvetyevamevaiṣa prāṇa itarān prāṇān pṛthakpṛthageva sannidhatte .. 3.4..
Verse 5
पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयंप्रातिष्ठते मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयतितस्मादेताः सप्तार्चिषो भवन्ति ॥ ३.५॥
pāyūpasthe’pānaṃ cakṣuḥśrotre mukhanāsikābhyāṃ prāṇaḥ svayaṃprātiṣṭhate madhye tu samānaḥ . eṣa hyetaddhutamannaṃ samaṃ nayatitasmādetāḥ saptārciṣo bhavanti .. 3.5..
Verse 6
हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनां तासां शतंशतमेकैकस्या द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणिभवन्त्यासु व्यानश्चरति ॥ ३.६॥
hṛdi hyeṣa ātmā . atraitadekaśataṃ nāḍīnāṃ tāsāṃ śataṃśatamekaikasyā dvāsaptatirdvāsaptatiḥ pratiśākhānāḍīsahasrāṇibhavantyāsu vyānaścarati .. 3.6..
Verse 7
अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेनपापमुभाभ्यामेव मनुष्यलोकम् ॥ ३.७॥
athaikayordhva udānaḥ puṇyena puṇyaṃ lokaṃ nayati pāpenapāpamubhābhyāmeva manuṣyalokam .. 3.7..
Verse 8
आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषंप्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यअपानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ ३.८॥
ādityo ha vai bāhyaḥ prāṇa udayatyeṣa hyenaṃ cākṣuṣaṃprāṇamanugṛhṇānaḥ . pṛthivyāṃ yā devatā saiṣā puruṣasyaapānamavaṣṭabhyāntarā yadākāśaḥ sa samāno vāyurvyānaḥ .. 3.8..
Verse 9
तेजो ह वा उदानस्तस्मादुपशान्ततेजाः । पुनर्भवमिन्द्रियैर्मनसिसम्पद्यमानैः ॥ ३.९॥
tejo ha vā udānastasmādupaśāntatejāḥ . punarbhavamindriyairmanasisampadyamānaiḥ .. 3.9..
Verse 10
यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मनातथासङ्कल्पितं लोकं नयति ॥ ३.१०॥
yaccittastenaiṣa prāṇamāyāti . prāṇastejasā yuktaḥ sahātmanātathāsaṅkalpitaṃ lokaṃ nayati .. 3.10..
Verse 11
य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतोभवति तदेषः श्लोकः ॥ ३.११॥
ya evaṃ vidvān prāṇaṃ veda na hāsya prajā hīyate’mṛtobhavati tadeṣaḥ ślokaḥ .. 3.11..
Verse 12
उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुतेविज्ञायामृतमश्नुत इति ॥ ३.१२॥इति प्रश्नोपनिषदि तृतीयः प्रश्नः ॥
utpattimāyatiṃ sthānaṃ vibhutvaṃ caiva pañcadhā .adhyātmaṃ caiva prāṇasya vijñāyāmṛtamaśnutevijñāyāmṛtamaśnuta iti .. 3.12..iti praśnopaniṣadi tṛtīyaḥ praśnaḥ ..