Yoga of the Imperishable and the Individual Self
(Chapter 4)
Verse 1
चतुर्थः प्रश्नः ।अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषेकानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः स्वप्नान् पश्यतिकस्यैतत् सुखं भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ ४.१॥
atha hainaṃ sauryāyaṇi gārgyaḥ papraccha . bhagavannetasmin puruṣekāni svapanti kānyasmiñjāgrati katara eṣa devaḥ svapnān paśyatikasyaitat sukhaṃ bhavati kasminnu sarve sampratiṣṭhitā bhavantīti .. 4.1..
Verse 2
तस्मै स होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वाएतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवंह वै तत् सर्वं परे देवे मनस्येकीभवति तेन तर्ह्येष पुरुषो नशृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदतेनादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ ४.२॥
tasmai sa hovāca yathā gārgya marīcayo’rkasyāstaṃ gacchataḥ sarvāetasmiṃstejomaṇḍala ekībhavanti tāḥ punaḥ punarudayataḥ pracarantyevaṃha vai tat sarvaṃ pare deve manasyekībhavati tena tarhyeṣa puruṣo naśṛṇoti na paśyati na jighrati na rasayate na spṛśate nābhivadatenādatte nānandayate na visṛjate neyāyate svapitītyācakṣate .. 4.2..
Verse 3
प्राणाग्नय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानोव्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयःप्राणः ॥ ४.३॥
prāṇāgnaya evaitasmin pure jāgrati . gārhapatyo ha vā eṣo’pānovyāno’nvāhāryapacano yadgārhapatyāt praṇīyate praṇayanādāhavanīyaḥprāṇaḥ .. 4.3..
Verse 4
यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो हवाव यजमानः । इष्टफलमेवोदानः । स एनं यजमानमहरहर्ब्रह्मगमयति ॥ ४.४॥
yaducchvāsaniḥśvāsāvetāvāhutī samaṃ nayatīti sa samānaḥ . mano havāva yajamānaḥ . iṣṭaphalamevodānaḥ . sa enaṃ yajamānamaharaharbrahmagamayati .. 4.4..
Verse 5
अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टंदृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोतिदेशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टंचादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं चसच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥ ४.५॥
atraiṣa devaḥ svapne mahimānamanubhavati . yaddṛṣṭaṃdṛṣṭamanupaśyati śrutaṃ śrutamevārthamanuśṛṇotideśadigantaraiśca pratyanubhūtaṃ punaḥ punaḥ pratyanubhavati dṛṣṭaṃcādṛṣṭaṃ ca śrutaṃ cāśrutaṃ cānubhūtaṃ cānanubhūtaṃ casaccāsacca sarvaṃ paśyati sarvaḥ paśyati .. 4.5..
Verse 6
स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वप्नान्नपश्यत्यथ यदैतस्मिञ्शरीर एतत्सुखं भवति ॥ ४.६॥
sa yadā tejasā’bhibhūto bhavati . atraiṣa devaḥ svapnānnapaśyatyatha yadaitasmiñśarīra etatsukhaṃ bhavati .. 4.6..
Verse 7
स यथा सोभ्य वयांसि वसोवृक्षं सम्प्रतिष्ठन्ते । एवंह वै तत् सर्वं पर आत्मनि सम्प्रतिष्ठते ॥ ४.७॥
sa yathā sobhya vayāṃsi vasovṛkṣaṃ sampratiṣṭhante . evaṃha vai tat sarvaṃ para ātmani sampratiṣṭhate .. 4.7..
Verse 8
पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा चवायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यंच श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्चरसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौचादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं चयादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यंचाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्चविद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥ ४.८॥
pṛthivī ca pṛthivīmātrā cāpaścāpomātrā ca tejaśca tejomātrā cavāyuśca vāyumātrā cākāśaścākāśamātrā ca cakṣuśca draṣṭavyaṃca śrotraṃ ca śrotavyaṃ ca ghrāṇaṃ ca ghrātavyaṃ ca rasaścarasayitavyaṃ ca tvakca sparśayitavyaṃ ca vākca vaktavyaṃ ca hastaucādātavyaṃ copasthaścānandayitavyaṃ ca pāyuśca visarjayitavyaṃ cayādau ca gantavyaṃ ca manaśca mantavyaṃ ca buddhiśca boddhavyaṃcāhaṅkāraścāhaṅkartavyaṃ ca cittaṃ ca cetayitavyaṃ ca tejaścavidyotayitavyaṃ ca prāṇaśca vidhārayitavyaṃ ca .. 4.8..
Verse 9
एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ताविज्ञानात्मा पुरुषः । स परेऽक्षर आत्मनि सम्प्रतिष्ठते ॥ ४.९॥
eṣa hi draṣṭā spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartāvijñānātmā puruṣaḥ . sa pare’kṣara ātmani sampratiṣṭhate .. 4.9..
Verse 10
परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितंशुभ्रमक्षरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति ।तदेष श्लोकः ॥ ४.१०॥
paramevākṣaraṃ pratipadyate sa yo ha vai tadacchāyamaśarīramalohitaṃśubhramakṣaraṃ vedayate yastu somya . sa sarvajñaḥ sarvo bhavati .tadeṣa ślokaḥ .. 4.10..
Verse 11
विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्रतदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥ ४.११॥इति प्रश्नोपनिषदि चतुर्थः प्रश्नः ॥
vijñānātmā saha devaiśca sarvaiḥ prāṇā bhūtāni sampratiṣṭhanti yatratadakṣaraṃ vedayate yastu somya sa sarvajñaḥ sarvamevāviveśeti .. 4.11..iti praśnopaniṣadi caturthaḥ praśnaḥ ..