Skip to main content

Yoga of the Imperishable and the Individual Self

(Chapter 4)

Verse 1

atha hainaṃ sauryāyaṇi gārgyaḥ papraccha . bhagavannetasmin puruṣekāni svapanti kānyasmiñjāgrati katara eṣa devaḥ svapnān paśyatikasyaitat sukhaṃ bhavati kasminnu sarve sampratiṣṭhitā bhavantīti .. 4.1..

Verse 2

tasmai sa hovāca yathā gārgya marīcayo’rkasyāstaṃ gacchataḥ sarvāetasmiṃstejomaṇḍala ekībhavanti tāḥ punaḥ punarudayataḥ pracarantyevaṃha vai tat sarvaṃ pare deve manasyekībhavati tena tarhyeṣa puruṣo naśṛṇoti na paśyati na jighrati na rasayate na spṛśate nābhivadatenādatte nānandayate na visṛjate neyāyate svapitītyācakṣate .. 4.2..

Verse 3

prāṇāgnaya evaitasmin pure jāgrati . gārhapatyo ha vā eṣo’pānovyāno’nvāhāryapacano yadgārhapatyāt praṇīyate praṇayanādāhavanīyaḥprāṇaḥ .. 4.3..

Verse 4

yaducchvāsaniḥśvāsāvetāvāhutī samaṃ nayatīti sa samānaḥ . mano havāva yajamānaḥ . iṣṭaphalamevodānaḥ . sa enaṃ yajamānamaharaharbrahmagamayati .. 4.4..

Verse 5

atraiṣa devaḥ svapne mahimānamanubhavati . yaddṛṣṭaṃdṛṣṭamanupaśyati śrutaṃ śrutamevārthamanuśṛṇotideśadigantaraiśca pratyanubhūtaṃ punaḥ punaḥ pratyanubhavati dṛṣṭaṃcādṛṣṭaṃ ca śrutaṃ cāśrutaṃ cānubhūtaṃ cānanubhūtaṃ casaccāsacca sarvaṃ paśyati sarvaḥ paśyati .. 4.5..

Verse 6

sa yadā tejasā’bhibhūto bhavati . atraiṣa devaḥ svapnānnapaśyatyatha yadaitasmiñśarīra etatsukhaṃ bhavati .. 4.6..

Verse 7

sa yathā sobhya vayāṃsi vasovṛkṣaṃ sampratiṣṭhante . evaṃha vai tat sarvaṃ para ātmani sampratiṣṭhate .. 4.7..

Verse 8

pṛthivī ca pṛthivīmātrā cāpaścāpomātrā ca tejaśca tejomātrā cavāyuśca vāyumātrā cākāśaścākāśamātrā ca cakṣuśca draṣṭavyaṃca śrotraṃ ca śrotavyaṃ ca ghrāṇaṃ ca ghrātavyaṃ ca rasaścarasayitavyaṃ ca tvakca sparśayitavyaṃ ca vākca vaktavyaṃ ca hastaucādātavyaṃ copasthaścānandayitavyaṃ ca pāyuśca visarjayitavyaṃ cayādau ca gantavyaṃ ca manaśca mantavyaṃ ca buddhiśca boddhavyaṃcāhaṅkāraścāhaṅkartavyaṃ ca cittaṃ ca cetayitavyaṃ ca tejaścavidyotayitavyaṃ ca prāṇaśca vidhārayitavyaṃ ca .. 4.8..

Verse 9

eṣa hi draṣṭā spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartāvijñānātmā puruṣaḥ . sa pare’kṣara ātmani sampratiṣṭhate .. 4.9..

Verse 10

paramevākṣaraṃ pratipadyate sa yo ha vai tadacchāyamaśarīramalohitaṃśubhramakṣaraṃ vedayate yastu somya . sa sarvajñaḥ sarvo bhavati .tadeṣa ślokaḥ .. 4.10..

Verse 11

vijñānātmā saha devaiśca sarvaiḥ prāṇā bhūtāni sampratiṣṭhanti yatratadakṣaraṃ vedayate yastu somya sa sarvajñaḥ sarvamevāviveśeti .. 4.11..iti praśnopaniṣadi caturthaḥ praśnaḥ ..