Skip to main content

The Yoga of Meditation on Om

(Chapter 5)

Verse 1

atha hainaṃ śaibyaḥ satyakāmaḥ papraccha . sa yo ha vaitadbhagavanmanuṣyeṣu prāyaṇāntamoṅkāramabhidhyāyīta . katamaṃ vāvasa tena lokaṃ jayatīti . tasmai sa hovāca .. 5.1..

Verse 2

etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṅkāraḥ .tasmādvidvānetenaivāyatanenaikataramanveti .. 5.2..

Verse 3

sa yadyekamātramabhidhyāyīta sa tenaiva saṃveditastūrṇamevajagatyāmabhisampadyate . tamṛco manuṣyalokamupanayante sa tatratapasā brahmacaryeṇa śraddhayā sampanno mahimānamanubhavati .. 5.3..

Verse 4

atha yadi dvimātreṇa manasi sampadyate so’ntarikṣaṃyajurbhirunnīyate somalokam . sa somaloke vibhutimanubhūyapunarāvartate .. 5.4..

Verse 5

yaḥ punaretaṃ trimātreṇomityetenaivākṣareṇa paraṃ puruṣamabhi-dhyāyīta sa tejasi sūrye sampannaḥ . yathā pādodarastvacā vinirmucyataevaṃ ha vai sa pāpmanā vinirmuktaḥ sa sāmabhirunnīyate brahmalokaṃsa etasmājjīvaghanāt parātparaṃ puriśayaṃ puruṣamīkṣate . tadetauślokau bhavataḥ .. 5.5..

Verse 6

tisro mātrā mṛtyumatyaḥ prayuktāanyonyasaktāḥ anaviprayuktāḥ .kriyāsu bāhyābhyantaramadhyamāsusamyak prayuktāsu na kampate jñaḥ .. 5.6..

Verse 7

ṛgbhiretaṃ yajurbhirantarikṣaṃsāmabhiryat tat kavayo vedayante .tamoṅkāreṇaivāyatanenānveti vidvānyattacchāntamajaramamṛtamabhayaṃ paraṃ ceti .. 5.7..iti praśnopaniṣadi pañcamaḥ praśnaḥ ..