The Yoga of Meditation on Om
(Chapter 5)
Verse 1
पञ्चमः प्रश्नः ।अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत । कतमं वावस तेन लोकं जयतीति । तस्मै स होवाच ॥ ५.१॥
atha hainaṃ śaibyaḥ satyakāmaḥ papraccha . sa yo ha vaitadbhagavanmanuṣyeṣu prāyaṇāntamoṅkāramabhidhyāyīta . katamaṃ vāvasa tena lokaṃ jayatīti . tasmai sa hovāca .. 5.1..
Verse 2
एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः ।तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥ ५.२॥
etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṅkāraḥ .tasmādvidvānetenaivāyatanenaikataramanveti .. 5.2..
Verse 3
स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेवजगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्रतपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥ ५.३॥
sa yadyekamātramabhidhyāyīta sa tenaiva saṃveditastūrṇamevajagatyāmabhisampadyate . tamṛco manuṣyalokamupanayante sa tatratapasā brahmacaryeṇa śraddhayā sampanno mahimānamanubhavati .. 5.3..
Verse 4
अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षंयजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभुतिमनुभूयपुनरावर्तते ॥ ५.४॥
atha yadi dvimātreṇa manasi sampadyate so’ntarikṣaṃyajurbhirunnīyate somalokam . sa somaloke vibhutimanubhūyapunarāvartate .. 5.4..
Verse 5
यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभि-ध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यतएवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकंस एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते । तदेतौश्लोकौ भवतः ॥ ५.५॥
yaḥ punaretaṃ trimātreṇomityetenaivākṣareṇa paraṃ puruṣamabhi-dhyāyīta sa tejasi sūrye sampannaḥ . yathā pādodarastvacā vinirmucyataevaṃ ha vai sa pāpmanā vinirmuktaḥ sa sāmabhirunnīyate brahmalokaṃsa etasmājjīvaghanāt parātparaṃ puriśayaṃ puruṣamīkṣate . tadetauślokau bhavataḥ .. 5.5..
Verse 6
तिस्रो मात्रा मृत्युमत्यः प्रयुक्ताअन्योन्यसक्ताः अनविप्रयुक्ताः ।क्रियासु बाह्याभ्यन्तरमध्यमासुसम्यक् प्रयुक्तासु न कम्पते ज्ञः ॥ ५.६॥
tisro mātrā mṛtyumatyaḥ prayuktāanyonyasaktāḥ anaviprayuktāḥ .kriyāsu bāhyābhyantaramadhyamāsusamyak prayuktāsu na kampate jñaḥ .. 5.6..
Verse 7
ऋग्भिरेतं यजुर्भिरन्तरिक्षंसामभिर्यत् तत् कवयो वेदयन्ते ।तमोङ्कारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ५.७॥इति प्रश्नोपनिषदि पञ्चमः प्रश्नः ॥
ṛgbhiretaṃ yajurbhirantarikṣaṃsāmabhiryat tat kavayo vedayante .tamoṅkāreṇaivāyatanenānveti vidvānyattacchāntamajaramamṛtamabhayaṃ paraṃ ceti .. 5.7..iti praśnopaniṣadi pañcamaḥ praśnaḥ ..