Inquiry into the Sixteen-Part Purusha
(Chapter 6)
Verse 1
षष्ठः प्रश्नः ।अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभःकौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलंभारद्वाज पुरुषं वेत्थ । तमहं कुमारमब्रुवं नाहमिमं वेद ।यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति । समूलो वा एषपरिशुष्यति योऽनृतमभिवदति तस्मान्नार्हम्यनृतं वक्तुम् । सतूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुषइति ॥ ६.१॥
atha hainaṃ sukeśā bhāradvājaḥ papraccha . bhagavan hiraṇyanābhaḥkausalyo rājaputro māmupetyaitaṃ praśnamapṛcchata . ṣoḍaśakalaṃbhāradvāja puruṣaṃ vettha . tamahaṃ kumāramabruvaṃ nāhamimaṃ veda .yadyahamimamavediṣaṃ kathaṃ te nāvakṣyamiti . samūlo vā eṣapariśuṣyati yo’nṛtamabhivadati tasmānnārhamyanṛtaṃ vaktum . satūṣ्णीं रथमारुह्य प्रवव्राज । taṃ tvā pṛcchāmi kvāsau puruṣaiti .. 6.1..
Verse 2
तस्मै स होवाचेहैवान्तःशरीरे सोम्य स पुरुषोयस्मिन्नताः षोडशकलाः प्रभवन्तीति ॥ ६.२॥
tasmai sa hovācehaivāntaḥśarīre somya sa puruṣoyasminnatāḥ ṣoḍaśakalāḥ prabhavantīti .. 6.2..
Verse 3
स ईक्षाचक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामिकस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ ६.३॥
sa īkṣācakre . kasminnahamutkrānta utkrānto bhaviṣyāmikasminvā pratiṣṭhite pratiṣṭhāsyāmīti .. 6.3..
Verse 4
स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियंमनः । अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च॥ ६.४॥
sa prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃmanaḥ . annamannādvīryaṃ tapo mantrāḥ karma lokā lokeṣu ca nāma ca.. 6.4..
Verse 5
स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तंगच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्यपरिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्तिभिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतोभवति तदेष श्लोकः ॥ ६.५॥
sa yathemā nadyaḥ syandamānāḥ samudrāyaṇāḥ samudraṃ prāpyāstaṃgacchanti bhidyete tāsāṃ nāmarūpe samudra ityevaṃ procyate . evamevāsyaparidraṣṭurimāḥ ṣoḍaśakalāḥ puruṣāyaṇāḥ puruṣaṃ prāpyāstaṃ gacchantibhidyete cāsāṃ nāmarūpe puruṣa ityevaṃ procyate sa eṣo’kalo’mṛtobhavati tadeṣa ślokaḥ .. 6.5..
Verse 6
अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः ।तं वेद्यं पुरुषं वेद यथ मा वो मृत्युः परिव्यथा इति ॥ ६.६॥
arā iva rathanābhau kalā yasminpratiṣṭhitāḥ .taṃ vedyaṃ puruṣaṃ veda yatha mā vo mṛtyuḥ parivyathā iti .. 6.6..
Verse 7
तान् होवाचैतावदेवाहमेतत् परं ब्रह्म वेद । नातःपरमस्तीति ॥ ६.७॥
tān hovācaitāvadevāhametat paraṃ brahma veda . nātaḥparamastīti .. 6.7..
Verse 8
ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारंतारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ६.८॥इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥
te tamarcayantastvaṃ hi naḥ pitā yo’smākamavidyāyāḥ paraṃ pāraṃtārayasīti . namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ .. 6.8..iti praśnopaniṣadi ṣaṣṭhaḥ praśnaḥ ..