Skip to main content

Inquiry into the Sixteen-Part Purusha

(Chapter 6)

Verse 1

atha hainaṃ sukeśā bhāradvājaḥ papraccha . bhagavan hiraṇyanābhaḥkausalyo rājaputro māmupetyaitaṃ praśnamapṛcchata . ṣoḍaśakalaṃbhāradvāja puruṣaṃ vettha . tamahaṃ kumāramabruvaṃ nāhamimaṃ veda .yadyahamimamavediṣaṃ kathaṃ te nāvakṣyamiti . samūlo vā eṣapariśuṣyati yo’nṛtamabhivadati tasmānnārhamyanṛtaṃ vaktum . satūṣ्णीं रथमारुह्य प्रवव्राज । taṃ tvā pṛcchāmi kvāsau puruṣaiti .. 6.1..

Verse 2

tasmai sa hovācehaivāntaḥśarīre somya sa puruṣoyasminnatāḥ ṣoḍaśakalāḥ prabhavantīti .. 6.2..

Verse 3

sa īkṣācakre . kasminnahamutkrānta utkrānto bhaviṣyāmikasminvā pratiṣṭhite pratiṣṭhāsyāmīti .. 6.3..

Verse 4

sa prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃmanaḥ . annamannādvīryaṃ tapo mantrāḥ karma lokā lokeṣu ca nāma ca.. 6.4..

Verse 5

sa yathemā nadyaḥ syandamānāḥ samudrāyaṇāḥ samudraṃ prāpyāstaṃgacchanti bhidyete tāsāṃ nāmarūpe samudra ityevaṃ procyate . evamevāsyaparidraṣṭurimāḥ ṣoḍaśakalāḥ puruṣāyaṇāḥ puruṣaṃ prāpyāstaṃ gacchantibhidyete cāsāṃ nāmarūpe puruṣa ityevaṃ procyate sa eṣo’kalo’mṛtobhavati tadeṣa ślokaḥ .. 6.5..

Verse 6

arā iva rathanābhau kalā yasminpratiṣṭhitāḥ .taṃ vedyaṃ puruṣaṃ veda yatha mā vo mṛtyuḥ parivyathā iti .. 6.6..

Verse 7

tān hovācaitāvadevāhametat paraṃ brahma veda . nātaḥparamastīti .. 6.7..

Verse 8

te tamarcayantastvaṃ hi naḥ pitā yo’smākamavidyāyāḥ paraṃ pāraṃtārayasīti . namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ .. 6.8..iti praśnopaniṣadi ṣaṣṭhaḥ praśnaḥ ..