On Malefic Conjunctions
(Chapter 11)
Verse 1
एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा | तद्युतौ मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः १
Verse 2
विपरीतयनगतौ चन्द्रार्को क्रान्तिलिप्तिकाः | समास्तदा व्यतीपातो भगणार्धे तयोर्युतौ २
Verse 3
तुल्यांशुजालसम्पर्कात् तयोस्तु प्रवहाहतः | तद्दृक्क्रोधभवो वह्निर्लोकाभावाय जायते ३
Verse 4
विनाशयति पातोऽस्मिन् लोकानामसकृद्यतः | व्यतीपातः प्रसिद्धोऽयं संज्ञाभेदेन वैधृतः ४
Verse 5
स कृष्णो दारुणवपुर्लोहिताक्षो महोदरः | सर्वानिष्टकरो रौद्रो भूयो भूयः प्रजायते ५
Verse 6
भास्करेन्द्वोर्भचक्रान्तश्चक्रार्धावधिसंस्थयोः | दृक्तुल्यसाधितांशादियुक्तयोः स्वावपक्रमौ ६
Verse 7
अथौजपदगस्येन्दोः क्रान्तिर्विक्षेपसंस्कृता | यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा ७
Verse 8
ऊना चेत् स्यात् तदा भावी वामं युग्मपदस्य च | पदान्यत्वं विधोः क्रान्तिर्विक्षेपाच्चेद्विशुद्धयति ८
Verse 9
क्रान्त्योयै त्रिज्ययाऽभ्यस्ते परक्रान्तिज्ययोद्धृते | तच्चापान्तरमधं वा योज्यं भाविनि शीतगौ ६
Verse 10
शोध्यं चन्द्राद्गते पाते तत्सूर्यगतिताडितम् | चन्द्रभुक्त्या हृतं भानौ लिप्तादि शशिवत् फलम् १०
Verse 11
तद्वच्छशाङ्कपातस्य फलं देयं विपर्ययात् | कर्मेतदसकृत् तावद् यावत् क्रान्ती समे तयोः ११
Verse 12
क्रान्त्योः समत्वे पातोऽथ प्रक्षिप्तांशोनिते विधौ | हीनेऽर्धरात्रिकाद् यातो भावी तात्कालिकेऽधिके १२
Verse 13
स्थिरीकृतार्धरात्रेन्द्वोर्द्वयोर्विवरलिप्तिकाः | षष्टिघ्न्यश्चन्द्रभुक्त्याप्ताः पातकालस्य नाडिकाः १३
Verse 14
रवीन्दुमानयोगार्धं षष्टया सङ्गुण्य भाजयेत् | तयोर्भुक्त्यन्तरेणाऽऽप्तं स्थित्यर्धं नाडिकादि तत् १४
Verse 15
पातकालः स्फुटो मध्यः सोऽपि स्थित्यर्धवर्जितः | तस्य सम्भवकालः स्यात् तत्संयुक्तोऽन्त्यसंज्ञितः १५
Verse 16
आद्यन्तकालयोर्मध्यः कालो ज्ञेयोऽतिदारुणः | प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः १६
Verse 17
एकायनगतं यावदर्केन्द्रोर्मण्डलान्तरम् | सम्भवस्तावदेवास्य सर्वकर्मविनाशकृत् १७
Verse 18
स्त्रानदानजपश्राद्धव्रतहोमादिकर्मभिः | प्राप्यते सुमहच्छ्रेयस्तत्कालज्ञानतस्तथा १८
Verse 19
रवीन्द्वोस्तुल्यता क्रान्त्योर्विषुवत्सन्निधौ यदा | द्विर्भवेद्धि तदा पातः स्यादभावो विपर्ययात् १६
Verse 20
शशाङ्कार्कयुतेर्लिप्ता भभोगेन विभाजिताः | लब्धं सप्तदशान्तोऽन्यो व्यतीपातस्तृतीयकः २०
Verse 21
सार्पेन्द्रपौष्णयधिष्ण्यानामन्त्याः पादा भसन्धयः | तदग्रभेष्वाद्यपादा गण्डान्तं नाम कीर्त्यते २१
Verse 22
व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा | एतद् भसन्धित्रितयं सर्वकर्मसु वर्जयेत् २२
Verse 23
इत्येतत् परमं पुण्यं ज्योतिषां चरितं हितम् | रहस्यं महदाख्यातं किमन्यच्छ्रोतुमिच्छसि २३