On Geography and Cosmology
(Chapter 12)
Verse 1
अथार्काशसमुद्भूतं प्रणिपत्य कृताञ्जलिः | भक्त्या परमयाऽभ्यर्च्य पप्रच्छेदं मयासुरः १
Verse 2
भगवन् किम्प्रमाणा भूः किमाकारा किमाश्रया | किंविभागा कथं चात्र सप्त पातालभूमयः २
Verse 3
अहोरात्रव्यवस्थां च विदधाति कथं रविः | कथं पर्येति वसुधां भुवनानि विभावयन् ३
Verse 4
देवासुराणामन्योन्यमहोरात्रं विपर्यात् | किमर्थं तत् कथं वा स्याद् भानोर्भगणपूरणात् ४
Verse 5
पित्र्यं मासेन भवति नाडीषष्ठया तु मानुषम् | तदेव किल सर्वत्र न भवेत् केन हेतुना ५
Verse 6
दिनाब्दमासहोराणामधिपा न समाः कुतः | कथं पर्येति भगणः सग्रहोऽयं किमाश्रयः ६
Verse 7
भूमेरुपर्युपर्युर्ध्वाः किमुत्सेधाः किमन्तराः | ग्रहर्त्तकक्षाः किंमात्राः स्थिताः केन क्रमेण ताः ७
Verse 8
ग्रीष्मे तीव्रकरो भानुर्न हेमन्ते तथाविधः | कियती तत्करप्राप्तिर्मानानि कति किञ्च तैः ८
Verse 9
एतं मे संशयं छिन्धि भगवन् भूतभावन | अन्यो न त्वामृते छेत्ता विद्यते सर्वदर्शिवान् ६
Verse 10
इति भक्त्योदितं श्रुत्वा मयोक्तं वाक्यमस्य हि | रहस्यम्परमध्यायं ततः प्राह पुनः स तम् १०
Verse 11
शृणुष्वैकमना भूत्वा गुह्यमध्यात्मसंज्ञितम् | प्रवक्ष्याम्यतिभक्तानां नादेयं विद्यते मम ११
Verse 12
वासुदेवः परं ब्रह्म तन्मूर्तिः पुरुषः परः | अव्यक्तो निर्गुणः शान्तः पञ्चविंशात्परोऽव्ययः १२
Verse 13
प्रकृत्यन्तर्गतो देवो बहिरन्तश्च सर्वगः | सङ्कर्षणोऽपः सृष्ट्वादौ तासु वीर्यमवासृजत् १३
Verse 14
तदण्डमभवद्धैमं सर्वत्र तमसावृतम् | तत्रानिरुद्धः प्रथमं व्यक्तीभूतः सनातनः १४
Verse 15
हिरण्यगर्भो भगवानेष च्छन्दसि पठ्यते | आदित्यो ह्यादिभूतत्वात् प्रसूत्या सूर्य उच्यते १५
Verse 16
परं ज्योतिस्तमःपारे सूर्योऽयं सवितेति च | पर्येति भुवनान्येष भावयन् भूतभावनः १६
Verse 17
प्रकाशात्मा तमोहन्ता महानित्येष विश्रुतः | ऋचोऽस्य मण्डलं सामान्युस्रा मूर्त्तिर्यजूंषि च १७
Verse 18
त्रयीमयोऽयं भगवान् कालात्मा कालवृद्विभुः | सर्वात्मा सर्वगः सूक्ष्मः सर्वमस्मिन् प्रतिष्ठितम् १८
Verse 19
रथे विश्वमये चक्रं कृत्वा संवत्सरात्मकम् | छन्दांस्यश्वः सप्त युक्ताः पर्यटत्येष सर्वदा १६
Verse 20
त्रिपादममृतं गुह्यं पादोऽयं प्रकटोऽभवत् | सोऽहङ्कारं जगत्सृष्टयै ब्रह्माणमसृजत् प्रभुः २०
Verse 21
तस्मै वेदान् वरान् दत्वा सर्वलोकपितामहम् | प्रतिष्ठाप्याण्डमध्येऽथ स्वयं पर्येति भावयन् २१
Verse 22
अथ सृष्टयां मनश्चक्रे ब्रह्माऽहङ्कारमूर्तिभृत् | मनसश्चन्द्रमा जज्ञे सूर्योऽक्ष्णोस्तेजसां निधिः २२
Verse 23
मनसः खं ततो वायुरग्निरापो धरा क्रमात् | गुणैकवृद्धया पञ्चैव महाभूतानि जज्ञिरे २३
Verse 24
अग्नीषोमौ भानुचन्द्रौ ततस्त्वङ्गारकादयः | तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे २४
Verse 25
पुनर्द्वादशधाऽऽत्मानं व्यभजद् राशिसंज्ञकम् | नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी २५
Verse 26
ततश्चराचरं विश्वं निर्ममे देवपूर्वकम् | ऊर्ध्वमध्याधरेभ्योऽथ स्रोतोभ्यः प्रकृतीः सृजन् २६
Verse 27
गुणकर्मविभागेन सृष्ट्वा प्राग्वदनुक्रमात् | विभागं कल्पयामास यथास्वं वेददर्शनात् २७
Verse 28
ग्रहनक्षत्रताराणां भूमेर्विश्वस्य वा विभुः | देवासुरमनुष्याणां सिद्धानां च यथाक्रमम् २८
Verse 29
ब्रह्माण्डमेतत् सुषिरं तत्रेदं भूर्भुवादिकम् | कटाहद्वितयस्यैव सम्पुटं गोलकाकृति २६
Verse 30
ब्रह्माण्डमध्ये परिधिर्योमकक्षाऽभिधीयते | तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा ३०
Verse 31
मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दुजेन्दवः | परिभ्रमन्त्यधोऽधःस्थाः सिद्धविद्याधरा घनाः ३१
Verse 32
मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति | विभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम् ३२
Verse 33
तदन्तरपुटाः सप्त नागासुरसमाश्रयाः | दिव्यौषधिरसोपेता रम्याः पातालभूमयः ३३
Verse 34
अनेकरत्ननिचयो जाम्बूनदमयो गिरिः | भूगोलमध्यगो मेरुरुभयत्र विनिर्गतः ३४
Verse 35
उपरिष्टात् स्थितास्तस्य सेन्द्रा देवा महर्षयः | अधस्तादसुरास्तद्वद् द्विषन्तोऽन्योन्यमाश्रिताः ३५
Verse 36
ततः समन्तात्परिधिः क्रमेणायं महार्णवः | मेखलेव स्थितो धात्र्या देवासुरविभागकृत् ३६
Verse 37
समन्तान्मेरुमध्यात् तु तुल्यभागेषु तोयधेः | द्वीपेषु दिक्षु पूर्वादिनगर्यो देवनिर्मिताः ३७
Verse 38
भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता | भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा ३८
Verse 39
याम्यायां भारते वर्षे लङ्का तद्वन्महापुरी | पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता ३६
Verse 40
उदक् सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता | तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः ४०
Verse 41
भूवृत्तपादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः | ताभ्यश्चोत्तरगो मेरुस्तावानेव सुराश्रयः ४१
Verse 42
तासामुपरिगो याति विषुवस्थो दिवाकरः | न तासु विषुवच्छाया नाक्षस्योन्नतिरिष्यते ४२
Verse 43
मेरोरुभयतो मध्ये ध्रुवतारे नभःस्थिते | निरक्षदेशसंस्थानामुभये क्षितजाश्रये ४३
Verse 44
अतो नाक्षोच्छ्यस्तासु ध्रुवयोः क्षितिजस्थयोः | नवतिर्लम्बकांशास्तु मेरावक्षांशकास्तथा ४४
Verse 45
मेषादौ देवभागस्थे देवानां याति दर्शनम् | असुराणां तुलादौ तु सूर्यस्तद्भागमञ्चरः ४५
Verse 46
अत्यासन्नतया तेन ग्रीष्मे तीव्रकरा रवेः | देवभागे सुराणां तु हेमन्ते मन्दताऽन्यथा ४६
Verse 47
देवासुरा विषुवति क्षितिजस्थं दिवाकरम् | पश्यन्त्यन्योऽन्यमेतेषां वामसव्ये दिनक्षपे ४७
Verse 48
मेषादावुदितः सूर्यस्त्रीन् राशीनुदगुत्तरम् | सञ्चरन् प्रागहर्मध्यं पूरयेन्मेरुवासिनाम् ४८
Verse 49
कर्कादीन् सञ्चरँस्तद्वह्नः पश्चार्धमेव सः | तुलादींस्त्रीन्मृगादींश्च तद्वदेव सुरद्विषाम् ४६
Verse 50
अतो दिनक्षपे तेषामन्योन्यं हि विपर्ययात् | अहोरात्रप्रमाणं च भानोर्भगणपूरणात् ५०
Verse 51
दिनक्षपार्धमेतेषामयनान्ते विपर्ययात् | उपर्यात्मानमन्योन्यं कल्पयन्ति सुरासुराः ५१
Verse 52
अन्येऽपि समसूत्रस्था मन्यन्तेऽधः परस्परम् | भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताः ५२
Verse 53
सर्वत्रैव महीगोले स्वस्थानमुपरि स्थितम् | मन्यन्ते रखे यतो गोलस्तस्य क्वोवं क्व वाप्यधः ५३
Verse 54
अल्पकायतया लोकाः स्वस्थानात् सर्वतोमुखम् | पश्यन्ति वृत्तामप्येतां चक्राकारां वसुन्धराम् ५४
Verse 55
सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम् | उपरिष्टाद् भगोलोऽयं व्यचे पश्चान्मुखः सदा ५५
Verse 56
अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वरी तथा | हानिवृद्धी सदा वामं सुरासुरविभागयोः ५६
Verse 57
मेषादौ तु सदावृद्धिरुदगुत्तरतोऽधिका | देवांशे च क्षपाहानिर्विपरीतं तथाऽऽसुरे ५७
Verse 58
तुलादौ द्युनिशोर्वामं क्षयवृद्धी तयोरुभे | देशक्रान्तिवशान्नित्यं तद्विज्ञानं पुरोदितम् ५८
Verse 59
भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम् | अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरिस्थितः ५६
Verse 60
परमापक्रमादेवं योजनानि विशोधयेत् | भूवृत्तपादाच्छेषाणि यानि स्युर्योजनानि तैः ६०
Verse 61
अयनान्ते विलोमेन देवासुरविभागयोः | नाडीषष्टया सकृदहर्निशाप्यस्मिन् सकृत् तथा ६१
Verse 62
तदन्तरेऽपि षष्टयन्ते क्षयवृद्धी अहर्निशोः | परतो विपरीतोऽयं भगोलः परिवर्तते ६२
Verse 63
ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः | धनुर्मृगस्थः सविता देवभागे न दृश्यते ६३
Verse 64
तथाचासुरभागे तु मिथुने कर्कटे स्थितः | नष्टच्छायामहीवृत्तपादे दर्शनमादिशेत् ६४
Verse 65
एकज्यापक्रमानीतैर्योजनैः परिवर्जिते | भूमिकक्षाचतुर्थांशे व्यक्षाच्छेषैस्तु योजनैः ६५
Verse 66
धनुर्मृगालिकुम्भेषु संस्थितोऽर्को न दृश्यते | देवभागेऽसुराणां तु वृषाद्ये भचतुष्टये ६६
Verse 67
मेरौ मेषादिचक्रार्धे देवाः पश्यन्ति भास्करम् | सकृदेवोदितं तद्वदसुराश्च तुलादिगम् ६७
Verse 68
भूमण्डलात् पञ्चदशे भागे देवेऽथ वासुरे | उपरिष्टाद्वजत्यर्कः सौम्ययाम्यायनान्तगः ६८
Verse 69
तदन्तरालयोश्छाया याम्योदक् सम्भवत्यपि | मेरोरभिमुखं याति परतः स्वविभागयोः ६६
Verse 70
भद्राश्वोपरिगः कुर्याद् भारते तूदयं रविः | रात्र्यर्धं केतुमाले तु कुरावस्तमयं तदा ७०
Verse 71
भारतादिषु वर्षेषु तद्वदेव परिभ्रमन् | मध्योदयार्धरात्र्यस्तकालान् कुर्यात् प्रदक्षिणम् ७१
Verse 72
ध्रुवोन्नतिर्भचक्रस्य नतिर्मेरुं प्रयास्यतः | निरक्षाभिमुखं यातुर्विपरीते नतोन्नते ७२
Verse 73
भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः | पर्येत्यजस्त्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ७३
Verse 74
सकृदुद्गतमब्दार्धं पश्यन्त्यर्क सुरासुराः | पितरः शशिगाः पक्षं स्वदिनं च नरा भुवि ७४
Verse 75
उपरिष्ठस्य महती कक्षाऽल्पाऽधःस्थितस्य च | महत्या कक्षया भागा महान्तोऽल्पास्तथाऽल्पया ७५
Verse 76
कालेनाल्पेन भगणं भुङ्गेऽल्पभ्रमणाश्रितः | ग्रहः कालेन महता मण्डले महति भ्रमन् ७६
Verse 77
स्वल्पयाऽतो बहून् भुङ्गे भगणान् शीतदीधितिः | महत्या कक्षया गच्छन् ततः स्वल्पं शनैश्चरः ७७
Verse 78
मन्दादधः क्रमेण स्युश्चतुर्था दिवसाधिपाः | वर्षाधिपतयस्तद्वत् तृतीयाः परिकीर्तिताः ७८
Verse 79
ऊर्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः | होरेशाः सूर्यतनयादधोऽधः क्रमशस्तथा ७६
Verse 80
भवेद् भकक्षा तीक्ष्णांशोभ्रमणं षष्टिताडितम् | सर्वोपरिष्टाद् भ्रमति योजनैस्तैर्भमण्डलम् ८०
Verse 81
कल्पोक्तचन्द्रभगणा गुणिताः शशिकक्षया | आकाशकक्षा सा ज्ञेया करव्याप्तिस्तथा रवेः ८१
Verse 82
सैव यत्कल्पभगणैर्भक्ता तद्भमणं भवेत् | कुवासरैर्विभज्याह्नः सर्वेषां प्राग्गतिः स्मृता ८२
Verse 83
भुक्तियोजनजा संख्या सेन्दोर्भमणसङ्गुणा | स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिकाः ८३
Verse 84
कक्षा भूकर्णगुणिता महीमण्डलभाजिता | तत्कर्णा भूमिकर्णोना ग्रहौच्च्यं स्वं दलीकृताः ८४
Verse 85
खत्रयाब्धिद्विदहनाः कक्षा तु हिमदीधितेः | ज्ञशीघ्रस्याङ्कखद्वित्रिकृतशून्येन्दवस्तथा ८५
Verse 86
शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमाः | ततोऽर्कबुधशुक्राणां खखार्थेकसुरार्णवाः ८६
Verse 87
कुजस्याप्यङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः | चन्द्रोच्चस्य कृताष्टाब्धिवसुद्वित्र्यष्टवह्नयः ८७
Verse 88
कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः | स्वर्भानोर्वेदतर्काष्टद्विशैलार्थखकुञ्जराः ८८
Verse 89
पञ्चबाणाक्षिनागर्तुरसाद्रयर्काः शनेस्ततः | भानां रविखशून्याङ्कवसुरन्ध्रशराश्विनः ८६
Verse 90
खव्योमखत्रयखसागरषट्कनागव्योमाष्टशून्ययमरूपनगाष्टचन्द्राः | ब्रह्माण्डसम्पुटपरिभ्रमणं समन्तादभ्यन्तरे दिनकरस्य करप्रसारः ६०