On Astronomical Instruments
(Chapter 13)
Verse 1
अथ गुप्ते शुचौ देशे स्त्रातः शुचिरलङ्कृतः | सम्पूज्य भास्करं भक्त्या ग्रहान् भान्यथ गुह्यकान् १
Verse 2
पारम्पर्योपदेशेन यथाज्ञानं गुरोर्मुखात् | आचार्यः शिष्यबोधार्थं सर्वं प्रत्यक्षदर्शिवान् २
Verse 3
भूभगोलस्य रचनां कुर्यादाश्चर्यकारिणीम् | अभीष्टं पृथिवीगोलं कारयित्वा तु दारवम् ३
Verse 4
दण्डं तन्मध्यगं मेरोरुभयत्र विनिर्गतम् | आधारकक्षाद्वितयं कक्षा वैषुवती तथा ४
Verse 5
भगणांशाङ्गुलैः कार्या दलितैस्तिस्र एव ताः | स्वाहोरात्रार्धकर्णेश्च तत्प्रमाणानुमानतः ५
Verse 6
क्रान्तिविक्षेपभागैश्च दलितैर्दक्षिणोत्तरैः | स्वैः स्वैरपक्रमैस्तिस्रो मेषादीनामपक्रमात् ६
Verse 7
कक्षाः प्रकल्पयेत् ताश्च कर्त्यादीनां विपर्ययात् | तद्वत् तिस्स्रस्तुलादीनां मृगादीनां विलोमतः ७
Verse 8
याम्यगोलाश्रिताः कार्याः कक्षाधाराद् द्वयोरपि | याम्योदग्गोलसंस्थानां भानामभिजितस्तथा ८
Verse 9
सप्तर्षीणामगस्त्यस्य ब्रह्मादीनां च कल्पयेत् | मध्ये वैषुवती कक्षा सर्वेषामेव संस्थिता ६
Verse 10
तदाधारयुतेरूर्ध्वमयने विषुवद्वयम् | विषुवत्स्थानतो भागैः स्फुटैर्भगणसञ्चरात् १०
Verse 11
क्षेत्राण्येवमजादीनां तिर्यगज्याभिः प्रकल्पयेत् | अयनादयनं चैव कक्षा तिर्यक् तथाऽपरा ११
Verse 12
क्रान्तिसंज्ञा तया सूर्यः सदा पर्येति भासयन् | चन्द्राद्याश्च स्वकैः पातैरपमण्डलमाश्रितैः १२
Verse 13
ततोऽपकृष्टा दृश्यन्ते विक्षेपान्तेष्वपक्रमात् | उदयक्षितिजे लग्नमस्तं गच्छ्च्च तद्वशात् १३
Verse 14
लङ्कोदयैर्यथासिद्धं खमध्योपरि मध्यमम् | मध्यक्षितिजयोर्मध्ये या ज्या साऽन्त्याऽभिधीयते १४
Verse 15
ज्ञेया चरदलज्या च विषुवत्क्षितिजान्तरम् | कृत्वोपरि स्वकं स्थानं मध्ये क्षितिजमण्डलम् १५
Verse 16
वस्त्रच्छन्नं बहिश्चापि लोकालोकेन वेष्टितम् | अमृतस्त्रावयोगेन कालभ्रमणसाधनम् १६
Verse 17
तुङ्गबीजसमायुक्तं गोलयन्त्रं प्रसाधयेत् | गोप्यमेतत् प्रकाशोक्तं सर्वगम्यं भवेदिह १७
Verse 18
तस्माद् गुरूपदेशेन रचयेद् गोलमुत्तमम् | युगे युगे समुच्छिन्ना रचनेयं विवस्वतः | प्रसादात् कस्यचिद् भूयः प्रादुर्भवति कामतः १८
Verse 19
कालसंसाधनार्थाय तथा यन्त्राणि साधयेत् | एकाकी योजयेद् बीजं यन्त्रे विस्मयकारिणि १६
Verse 20
शङ्कयष्टिधनुश्चक्रैश्छायायन्त्रैरनेकधा | गुरूपदेशाद् विज्ञेयं कालज्ञानमतन्द्रितैः २०
Verse 21
तोययन्त्रकपालाद्यैर्मयूरनरवानरैः | ससूत्ररेणुगर्भेश्च सम्यक्कालं प्रसाधयेत् २१
Verse 22
पारदाराम्बुसूत्राणि शुल्वतैलजलानि च | बीजानि पांसवस्तेषु प्रयोगास्तेऽपि दुर्लभाः २२
Verse 23
ताम्रपात्रमधश्छिदं न्यस्तं कुण्डेऽमलाम्भसि | षष्टिर्मज्जत्यहोरात्रे स्फुटं यन्त्रं कपालकम् २३
Verse 24
नरयन्त्रं तथा साधु दिवा च विमले रवौ | छायासंसाधनैः प्रोक्तं कालसाधनमुत्तमम् २४
Verse 25
ग्रहनक्षत्रचरितं ज्ञात्वा गोलं च तत्त्वतः | ग्रहलोकमवाप्नोति पर्यायेणात्मवान् नरः २५