On Units of Time
(Chapter 14)
Verse 1
ब्राह्यं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस्तथा | सौरञ्च सावनं चान्द्रमाक्षं मानानि वै नव १
Verse 2
चतुर्भिर्व्यवहारोऽत्र सौरचान्द्रार्क्षसावनैः | बार्हस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तु नित्यशः २
Verse 3
सौरेण द्युनिशोर्मानं षडशीतिमुखानि च | अयनं विषुवच्चैवं संक्रान्तेः पुण्यकालता ३
Verse 4
तुलादिषडशीत्यह्नां षडशीतिमुखं क्रमात् | तच्चतुष्टयमेव स्यात् द्विस्वभावेषु राशिषु ४
Verse 5
षड्विंशे धनुषो भागे द्वाविंशेऽनिमिषस्य च | मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे ५
Verse 6
ततः शेषानि कन्याया यान्यहानि तु षोडश | क्रतुभिस्तानि तुल्यानि पितॄनां दत्तमक्षयम् ६
Verse 7
भचक्रनाभौ विषुवद्वितयं समसूत्रगम् | अयनद्वितयं चैव चतस्रः प्रथितास्तु ताः ७
Verse 8
तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः | नैरन्तर्यात् तु संक्रान्तेज्ञेयं विष्णुपदीद्वयम् ८
Verse 9
भानोर्मकरसङ्क्रान्तेः षण्मासा उत्तरायणम् | कर्कादेस्तु तथैव स्यात् षण्मासा दक्षिणायनम् ६
Verse 10
द्विराशिनाथा ऋतवस्ततोऽपि शिशिरादयः | मेषादयो द्वादशैते मासास्तैरेव वत्सरः १०
Verse 11
अर्कमानकलाः षष्टया गुणिता भुक्तिभाजिताः | तदर्धनाड्यः संक्रान्तेरर्वाक् पुण्यं तथा परे ११
Verse 12
अर्काद् विनिस्सृतः प्राचीं यद्यात्यहरहः शशी | तच्चान्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिः १२
Verse 13
तिथिः करणमुद्वाहः क्षौरं सर्वक्रियास्तथा | व्रतोपवासयात्राणां क्रिया चान्द्रेण गृह्यते १३
Verse 14
त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः स्मृतम् | निशा च मासपक्षान्तौ तयोर्मध्ये विभागतः १४
Verse 15
भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते | नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्वान्तयोगतः १५
Verse 16
कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयन्द्वयम् | अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम् १६
Verse 17
वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ | कार्तिकादीनि वर्षाणि गुरोरस्तोदयात् तथा १७
Verse 18
उदयादुदयं भानोः सावनं तत् प्रकीर्तितम् | सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः १८
Verse 19
सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा | मध्यमा ग्रहभुक्तिस्तु सावनेनैव गृह्यते १६
Verse 20
सुरासुराणामन्योन्यमहोरात्रं विपर्ययात् | यत् प्रोक्तं तद् भवेद्दिव्यं भानोर्भगणपूरणात् २०
Verse 21
मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् | न तत्र द्युनिशोर्भेदो ब्राह्यं कल्पः प्रकीर्तितम् २१
Verse 22
एतत् ते परमाख्यातं रहस्यं परमाद्भुतम् | ब्रह्मतत् परमं पुण्यं सर्वपापप्रणाशनम् २२
Verse 23
दिव्यं चाक्षं ग्रहाणां च दर्शितं ज्ञानमुत्तमम् | विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शाश्वतम् २३
Verse 24
इत्युक्त्वा मयमामन्त्र्य सम्यक्तेनाभिपूजितः | दिवमाचक्रमेऽर्काशः प्रविवेश स्वमण्डलम् २४
Verse 25
मयोऽथ दिव्यं तज्ज्ञानं ज्ञात्वा साक्षाद् विवस्वतः | कृतकृत्यमिवात्मानं मेने निर्धूतकल्मषम् २५
Verse 26
ज्ञात्वा तमृषयश्चाथ सूर्यलब्धवरं मयम् | परिबब्रुरुपेत्याथो ज्ञानं पप्रच्छुरादरात् २६
Verse 27
स तेभ्यः प्रददौ प्रीतो ग्रहाणां चरितं महत् | अत्यद्भुततमं लोके रहस्यं ब्रह्मसम्मितम् २७