Skip to main content

Isha Upanishad

(Chapter 1)

Verse 1

oṃ | pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate | pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ||

Verse 2

īśāvāsyamidaṃ sarvaṃ yatkiñca jagatyāṃ jagat | tena tyaktena bhuñjīthā mā gṛdhaḥ kasya sviddhanam || 1 ||

Verse 3

kurvanneveha karmāṇi jijīviṣecchataṃ samāḥ | evaṃ tvayi nānyatheto’sti na karma lipyate nare || 2 ||

Verse 4

asuryā nāma te lokā andhena tamasāvṛtāḥ | tāṃste pretyābhigacchanti ye ke cātmahano janāḥ || 3 ||

Verse 5

anejadekaṃ manaso javīyo nainaddevā āpnuvanpūrvamarṣat | taddhāvato’nyānatyeti tiṣṭhattasminnapo mātariśvā dadhāti || 4 ||

Verse 6

tadejati tannaijati taddūre tadvantike | tadantarasya sarvasya tadu sarvasyāsya bāhyataḥ || 5 ||

Verse 7

yastu sarvāṇi bhūtānyātmanyevānupaśyati | sarvabhūteṣu cātmānaṃ tato na vijugupsate || 6 ||

Verse 8

yasminsarvāṇi bhūtānyātmaivābhūdvijānataḥ | tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ || 7 ||

Verse 9

sa paryagācchukramakāyamavraṇamasnāviraṃśuddham apāpaviddham | kavirmanīषī paribhūḥ syayambhūryāthātathyato’rthānvyadadhācchāśvatībhyaḥ samābhyaḥ || 8 ||

Verse 10

andhantamaḥ praviśanti ye’vidyāmupāsate | tato bhūya iva te tamo ya u vidyāyāṃ ratāḥ || 9 ||

Verse 11

anyadevāhurvidyayā’nyadāhuravidyayā | iti śuśruma dhīrāṇāṃ ye nastadvicacakṣire || 10 ||

Verse 12

vidyāṃ cāvidyāṃ ca yastadvedobhayaṃ saha | avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute || 11 ||

Verse 13

andhaṃ tamaḥ praviśanti ye’sambhūtimupāsate | tato bhūya iva te tamo ya u saṃbhūtyāṃ ratāḥ || 12 ||

Verse 14

anyadevāhuḥ saṃbhavādanyadāhurasaṃbhavāt | iti śuśruma dhīrāṇāṃ ye nastadvicacakṣire || 13 ||

Verse 15

saṃbhūtiṃ ca vināśaṃ ca yastadvedobhayaṃ saha | vināśena mṛtyuṃ tīrtvā saṃbhūtyāmṛtamaśnute || 14 ||

Verse 16

hiraṇmayena pātreṇa satyasyāpihitaṃ mukham | tattvaṃ pūṣannapāvṛṇu satyadhर्मāya dṛṣṭaye || 15 ||

Verse 17

pūṣannekarṣe yama sūrya prājāpatya vyūha raśmīnsamūha | tejaḥ yatte rūpaṃ kalyāṇatamaṃ tatte paśyāmi yo’sāvasau puruṣaḥ so’hamasmi || 16 ||

Verse 18

vāyuranilamamṛtamathedaṃ bhasmāntaṃ śarīram | oṃ | krato smara kṛtaṃ smara krato smara kṛtaṃ smara || 17 ||

Verse 19

agne naya supathā rāye asmānviśvāni deva vayunāni vidvān | yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te nama uktiṃ vidhema || 18 ||