Skip to main content

Mandukya Upanishad

(Chapter 2)

Verse 1

hariḥ oṃ. oṃ ity etad akṣaram idaṃ sarvam; tasyopavyākhyānaṃ bhūtaṃ bhavad bhaviṣyad iti sarvam oṅkāra eva; yaccānyat trikālātīte tad apy oṅkāra eva ..1..

Verse 2

sarvaṃ hy etad brahma; ayam ātmā brahma; so 'yam ātmā catuṣpāt ..2..

Verse 3

jāgrat-sthāno bahiṣ-prajñaḥ saptāṅga ekonaviṃśati-mukhaḥ sthūlabhuk vaiśvānaraḥ prathamaḥ pādaḥ ..3..

Verse 4

svapna-sthāno 'ntaḥ-prajñaḥ saptāṅga ekonaviṃśati-mukhaḥ praviviktabhuk taijasaḥ dvitīyaḥ pādaḥ ..4..

Verse 5

suṣupta-sthāna ekībhūtaḥ prajñānaghana evā'nandamayo hy ānanda-bhuk ceto-mukhaḥ prājñas tṛtīyaḥ pādaḥ ..5..

Verse 6

eṣa sarveśvaraḥ eṣa sarvajñaḥ eṣo'ntaryāmī eṣa yoniḥ sarvasya; prabhavāpyayau hi bhūtānām ..6..

Verse 7

nāntaḥ-prajñaṃ na bahiṣ-prajñaṃ nobhayataḥ-prajñaṃ na prajñānaghanaṃ na prajñaṃ nāprajñam; adṛṣṭam avyavahāryam agrāhyam alakṣaṇam acintyam avyapadeśyam ekātma-pratyaya-sāraṃ prapañcopaśamaṃ śāntaṃ śivam advaitaṃ caturthaṃ manyante sa ātmā sa vijñeyaḥ ..7..

Verse 8

so 'yam ātmā 'dhyakṣaram oṅkāro 'dhimātrā; pādā mātrā mātrāś ca pādāḥ; akāra ukāro makāra iti ..8..

Verse 9

jāgarita-sthāno vaiśvānaro 'kāraḥ prathamā mātrā; āpter ādimatvād vā; āpnoti ha vai sarvān kāmān ādiś ca bhavati ya evaṃ veda ..9..

Verse 10

svapna-sthānas taijasa ukāro dvitīyā mātrā; utkarṣād ubhayatvād vā; ūrdhva unnīyate ha vai jñāna-santatiṃ samanāś ca bhavati nāsyābrahmavit-kule bhavati ya evaṃ veda ..10..

Verse 11

suṣupta-sthānaḥ prājño makāras tṛtīyā mātrā; miter apīter vā; minoti ha vā idaṃ sarvam apītiś ca bhavati ya evaṃ veda ..11..

Verse 12

amātraś caturtho 'vyavahāryaḥ prapañcopaśamaḥ śivo 'dvaita evam oṅkāra ātmāiva; sa ātmā vijñeyaḥ ..12..