Taittirīya Upaniṣad — Ānanda-vallī & Bhṛgu-vallī
(Chapter 3)
Verse 1
ॐ ब्रह्मविदाप्नोति परम् । तदेवाभ्युक्तम् — सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति ॥
oṃ brahmavid āpnoti param; tadev�bhyuktam — satyaṃ jñānam anantaṃ brahma; yo veda nihitaṃ guhāyāṃ parame vyoman; so'śnute sarvān kāmān saha brahmaṇā vipaściteti.
Verse 2
तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्य ओषध्यः । ओषधीभ्योऽन्नम् । अन्नात् पुरुषः ॥
tasmād vā etasmād ātmana ākāśaḥ sambhūtaḥ; ākāśād vāyuḥ; vāyor agniḥ; agner āpaḥ; adbhyaḥ pṛthivī; pṛthivyā oṣadhayaḥ; oṣadhibhyo'nnam; annāt puruṣaḥ.
Verse 3
अथ योऽन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वै एष पुरुषविध एव । तस्य प्राण एव शिरः, व्यानो दक्षिणः पक्षः, अपान उत्तरः पक्षः, आकाश आत्मा, पृथिवी पुच्छं प्रतिष्ठा ॥
atha yo'nyo'ntara ātmā prāṇamayaḥ; tenaiṣa pūrṇaḥ; sa vai eṣa puruṣavidha eva; tasya prāṇa eva śiraḥ, vyāno dakṣiṇaḥ pakṣaḥ, apāna uttarāḥ pakṣaḥ, ākāśa ātmā, pṛthivī pucchaṃ pratiṣṭhā.
Verse 4
प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यते ॥
prāṇaṃ devā anu prāṇanti, manuṣyāḥ paśavaś ca ye; prāṇo hi bhūtānām āyuḥ; tasmāt sarvāyuṣam ucyate.
Verse 5
अथ योऽन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः …
atha yo'nyo'ntara ātmā manomayaḥ; tena eṣa pūrṇaḥ …
Verse 6
अथ योऽन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः …
atha yo'nyo'ntara ātmā vijñānamayaḥ; tena eṣa pūrṇaḥ …
Verse 7
असन्नेव स भवति, असद्ब्रह्मेति चेद्वेद; अस्ति ब्रह्मेति चेद्वेद, सन्तमेने ततो विदुः…
asanneva sa bhavati, asad brahmeti ced veda; asti brahmeti ced veda, santam enaṃ tato viduḥ …
Verse 8
अभयप्रतिष्ठा असद्वा इदमग्र आसीत्, ततो वै सदजायत … रसो वै सः, रसꣳ ह्येवायं लब्ध्वाऽऽनन्दी भवति ॥
abhaya‑pratiṣṭhā; asad vā idam agra āsīt, tato vai sad ajāyata … raso vai saḥ; rasaṃ hy evāyaṃ labdhvā' ānandī bhavati.
Verse 9
मनोमयप्राणशरीर‑आनन्दमिमांसा — मानवआनन्दात् शतशः वृद्ध्या ब्रह्मानन्दपर्यन्तम् ॥
manomaya‑prāṇa‑śarīra—ānanda‑mimāṃsā: from human joy, increasing hundred‑fold at each step, up to the bliss of Brahman.
Verse 10
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति ॥
yato vāco nivartante aprāpya manasā saha; ānandaṃ brahmaṇo vidvān na bibheti kutaścana iti.
Verse 11
भृगुर्वै वारुणिः वरुणं पितरमुपससार— ‘अधीहि भगवो ब्रह्म’ इति … ‘यतो वा इमानि भूतानि जायन्ते … तद्विजिज्ञासस्व, तद् ब्रह्म’ इति ॥
bhṛgur vai vāruṇiḥ varuṇaṃ pitaram upasasāra— 'adhīhi bhagavo brahma' iti … 'yato vā imāni bhūtāni jāyante … tad vijijñāsasva, tad brahma' iti.
Verse 12
अन्नं ब्रह्मेति व्यजानात् … अन्नाद्भूता इज्यन्ते, अन्नेन जीवितं, अन्नं प्रयन्त्यभिसंविशन्ति ॥
annam brahmeti vyajānāt … annād bhūtā ijyante, annena jīvitaṃ, annaṃ prayanty abhisaṃviśanti.
Verse 13
प्राणो ब्रह्मेति व्यजानात् … प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते …
prāṇo brahmeti vyajānāt … prāṇād dhy eva khalv imāni bhūtāni jāyante …
Verse 14
मनो ब्रह्मेति व्यजानात् …
mano brahmeti vyajānāt …
Verse 15
विज्ञानं ब्रह्मेति व्यजानात् …
vijñānaṃ brahmeti vyajānāt …
Verse 16
आनन्दो ब्रह्मेति व्यजानात् … स एष आनन्दमयोऽभ्यासात् ॥
ānando brahmeti vyajānāt … sa eṣa ānandamayo'bhyāsāt.
Verse 17
अन्नं न निन्द्यात् … अन्नं बहु कुर्वीत, तद् व्रतम् ॥
annaṃ na nindyāt … annaṃ bahu kurvīta, tad vratam.
Verse 18
अन्नो हि भूतानां ज्येष्ठम् … अन्नं हि भूतानां ज्येष्ठम् ॥
anno hi bhūtānāṃ jyeṣṭham … annaṃ hi bhūtānāṃ jyeṣṭham.
Verse 19
अन्नं बहु कुर्वीत, तद् व्रतम् … पृथिव्यां आकाशः प्रतिष्ठितः …
annaṃ bahu kurvīta, tad vratam … pṛthivyāṃ ākāśaḥ pratiṣṭhitaḥ …
Verse 20
अहं अन्नम्, अहं अन्नम्, अहं अन्नम् । अहमन्नादोऽहमन्नादोऽहमन्नादः …
aham annam, aham annam, aham annam; aham annādo'ham annādo'ham annādaḥ …