Skip to main content

Taittirīya Upaniṣad — Ānanda-vallī & Bhṛgu-vallī

(Chapter 3)

Verse 1

oṃ brahmavid āpnoti param; tadev�bhyuktam — satyaṃ jñānam anantaṃ brahma; yo veda nihitaṃ guhāyāṃ parame vyoman; so'śnute sarvān kāmān saha brahmaṇā vipaściteti.

Verse 2

tasmād vā etasmād ātmana ākāśaḥ sambhūtaḥ; ākāśād vāyuḥ; vāyor agniḥ; agner āpaḥ; adbhyaḥ pṛthivī; pṛthivyā oṣadhayaḥ; oṣadhibhyo'nnam; annāt puruṣaḥ.

Verse 3

atha yo'nyo'ntara ātmā prāṇamayaḥ; tenaiṣa pūrṇaḥ; sa vai eṣa puruṣavidha eva; tasya prāṇa eva śiraḥ, vyāno dakṣiṇaḥ pakṣaḥ, apāna uttarāḥ pakṣaḥ, ākāśa ātmā, pṛthivī pucchaṃ pratiṣṭhā.

Verse 4

prāṇaṃ devā anu prāṇanti, manuṣyāḥ paśavaś ca ye; prāṇo hi bhūtānām āyuḥ; tasmāt sarvāyuṣam ucyate.

Verse 5

atha yo'nyo'ntara ātmā manomayaḥ; tena eṣa pūrṇaḥ …

Verse 6

atha yo'nyo'ntara ātmā vijñānamayaḥ; tena eṣa pūrṇaḥ …

Verse 7

asanneva sa bhavati, asad brahmeti ced veda; asti brahmeti ced veda, santam enaṃ tato viduḥ …

Verse 8

abhaya‑pratiṣṭhā; asad vā idam agra āsīt, tato vai sad ajāyata … raso vai saḥ; rasaṃ hy evāyaṃ labdhvā' ānandī bhavati.

Verse 9

manomaya‑prāṇa‑śarīra—ānanda‑mimāṃsā: from human joy, increasing hundred‑fold at each step, up to the bliss of Brahman.

Verse 10

yato vāco nivartante aprāpya manasā saha; ānandaṃ brahmaṇo vidvān na bibheti kutaścana iti.

Verse 11

bhṛgur vai vāruṇiḥ varuṇaṃ pitaram upasasāra— 'adhīhi bhagavo brahma' iti … 'yato vā imāni bhūtāni jāyante … tad vijijñāsasva, tad brahma' iti.

Verse 12

annam brahmeti vyajānāt … annād bhūtā ijyante, annena jīvitaṃ, annaṃ prayanty abhisaṃviśanti.

Verse 13

prāṇo brahmeti vyajānāt … prāṇād dhy eva khalv imāni bhūtāni jāyante …

Verse 14

mano brahmeti vyajānāt …

Verse 15

vijñānaṃ brahmeti vyajānāt …

Verse 16

ānando brahmeti vyajānāt … sa eṣa ānandamayo'bhyāsāt.

Verse 17

annaṃ na nindyāt … annaṃ bahu kurvīta, tad vratam.

Verse 18

anno hi bhūtānāṃ jyeṣṭham … annaṃ hi bhūtānāṃ jyeṣṭham.

Verse 19

annaṃ bahu kurvīta, tad vratam … pṛthivyāṃ ākāśaḥ pratiṣṭhitaḥ …

Verse 20

aham annam, aham annam, aham annam; aham annādo'ham annādo'ham annādaḥ …