Skip to main content

Taittiriya Upanishad — Shiksha Valli

(Chapter 4)

Verse 1

oṃ śaṃ no mitraḥ śaṃ varuṇaḥ; śaṃ no bhavaty aryamā; śaṃ na indro bṛhaspatiḥ; śaṃ no viṣṇur urukramaḥ; namo brahmaṇe; namaste vāyo; tvam eva pratyakṣaṃ brahmāsi … oṃ śāntiḥ śāntiḥ śāntiḥ.

Verse 2

oṃ śīkṣāṃ vyākhyāsyāmaḥ — varṇaḥ svaraḥ, mātrā, balaṃ, samānaḥ, santāna iti uktaḥ śikṣādhyāyaḥ.

Verse 3

saha nau yaśaḥ saha nau brahmavarcasam; atha tat saṃhitāyopaniṣadam … adhilokam, adhijyautiṣam, adhividyam, adhiprajam, adhyātmaṃ — tā mahāsaṃhitāḥ.

Verse 4

yaś chandasām ṛṣabho viśvarūpaḥ … vedoṣadhi‑juṣṭaṃ balī bhavāni.

Verse 5

bhūr bhuvaḥ suvar iti vā etās triḥ‑svarāḥ … mahā‑camaso'si mahā‑ojo'si mahā‑balaḥ.

Verse 6

sa eṣo'ntarhṛdaya ākāśaḥ … sendrayoniḥ yatrāsau keśānto vivartate.

Verse 7

athety adhīyāno brahmacaryaṃ vratena … tapasā brahma vijijñāsasva.

Verse 8

om iti brahma, om itīdaṃ sarvam … om ity agnihotram anujānāti.

Verse 9

damaś ca svādhyāya‑pravacane ca … ya evam eva vidvān veda.

Verse 10

ṛco'kṣare parame vyoman … sa yo ha vai tad akṣaraṃ gārgy avidyāt.

Verse 11

vedam anūcya ācāryo'ntevāsinam anuśāsti — satyaṃ vada, dharmaṃ cara … mātṛ‑devo bhava, pitṛ‑devo bhava, ācārya‑devo bhava, atithi‑devo bhava …

Verse 12

ya etad akṣaraṃ gārgy avidyāt … brahmalokān gacchati; na sa punar āvartate.