Kaivalya Upanishad
(Chapter 5)
Verse 1
ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच ।अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् ।ययाऽचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् ॥ १॥
oṃ athāśvalāyano bhagavantaṃ parameṣṭhinamupasametyovāca .adhīhi bhagavanbrahmavidyāṃ variṣṭhāṃ sadā sadbhiḥ sevyamānāṃ nigūḍhām .yayā’cirātsarvapāpaṃ vyapohya parātparaṃ puruṣaṃ yāti vidvān .. 1..
Verse 2
तस्मै स होवाच पितामहश्च श्रद्धाभक्तिध्यानयोगादवैहि ॥ २॥
tasmai sa hovāca pitāmahaśca śraddhābhaktidhyānayogādavaihi .. 2..
Verse 3
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ॥ ३॥
na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ .pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yadyatayo viśanti .. 3..
Verse 4
वेदान्तविज्ञानसुनिश्र्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ४॥
vedāntavijñānasuniśrcitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ .te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve .. 4..
Verse 5
विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः ।अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ।हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् ॥ ५॥
viviktadeśe ca sukhāsanasthaḥ śuciḥ samagrīvaśiraḥśarīraḥ .atyāśramasthaḥ sakalendriyāṇi nirudhya bhaktyā svaguruṃ praṇamya.hṛtpuṇḍarīkaṃ virajaṃ viśuddhaṃ vicintya madhye viśadaṃ viśokam .. 5..
Verse 6
अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ।तथादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् ॥६॥
acintyamavyaktamanantarūpaṃ śivaṃ praśāntamamṛtaṃ brahmayonim .tathādimadhyāntavihīnamekaṃ vibhuṃ cidānandamarūpamadbhutam ..6..
Verse 7
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ ७॥
umāsahāyaṃ parameśvaraṃ prabhuṃ trilocanaṃ nīlakaṇṭhaṃ praśāntam .dhyātvā munirgacchati bhūtayoniṃ samastasākṣiṃ tamasaḥ parastāt .. 7..
Verse 8
स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ।स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ॥ ८॥
sa brahmā sa śivaḥ sendraḥ so’kṣaraḥ paramaḥ svarāṭ .sa eva viṣṇuḥ sa prāṇaḥ sa kālo’gniḥ sa candramāḥ .. 8..
Verse 9
स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् ।ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ ९॥
sa eva sarvaṃ yadbhūtaṃ yacca bhavyaṃ sanātanam .jñātvā taṃ mṛtyumatyeti nānyaḥ panthā vimuktaye .. 9..
Verse 10
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।सम्पश्यन्ब्रह्म परमं याति नान्येन हेतुना ॥ १०॥
sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani .sampaśyanbrahma paramaṃ yāti nānyena hetunā .. 10..
Verse 11
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।ज्ञाननिर्मथनाभ्यासात्पाशं दहति पण्डितः ॥ ११॥
ātmānamaraṇiṃ kṛtvā praṇavaṃ cottarāraṇim .jñānanirmathanābhyāsātpāśaṃ dahati paṇḍitaḥ .. 11..
Verse 12
स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् ।स्त्र्यन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ॥ १२॥
sa eva māyāparimohitātmā śarīramāsthāya karoti sarvam .stryannapānādivicitrabhogaiḥ sa eva jāgratparitṛptimeti .. 12..
Verse 13
स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके ।सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति ॥ १३॥
svapne sa jīvaḥ sukhaduḥkhabhoktā svamāyayā kalpitajīvaloke .suṣuptikāle sakale vilīne tamo’bhibhūtaḥ sukharūpameti .. 13..
Verse 14
पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः ।पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ।आधारमानन्दमखण्डबोधं यस्मिँल्लयं याति पुरत्रयं च ॥ १४॥
punaśca janmāntarakarmayogātsa eva jīvaḥ svapiti prabuddhaḥ .puratraye krīḍati yaśca jīvastatastu jātaṃ sakalaṃ vicitram .ādhāramānandamakhaṇḍabodhaṃ yasmim̐llayaṃ yāti puratrayaṃ ca .. 14..
Verse 15
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी ॥ १५॥
etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca .khaṃ vāyurjyotirāpaśca pṛthvī viśvasya dhāriṇī .. 15..
Verse 16
यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ १६॥
yatparaṃ brahma sarvātmā viśvasyāyatanaṃ mahat .sūkṣmātsūkṣmataraṃ nityaṃ tattvameva tvameva tat .. 16..
Verse 17
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते ।तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ १७॥
jāgratsvapnasuṣuptyādiprapañcaṃ yatprakāśate .tadbrahmāhamiti jñātvā sarvabandhaiḥ pramucyate .. 17..
Verse 18
त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ १८॥
triṣu dhāmasu yadbhogyaṃ bhoktā bhogaśca yadbhavet .tebhyo vilakṣaṇaḥ sākṣī cinmātro’haṃ sadāśivaḥ .. 18..
Verse 19
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ १९॥
mayyeva sakalaṃ jātaṃ mayi sarvaṃ pratiṣṭhitam .mayi sarvaṃ layaṃ yāti tadbrahmādvayamasmyaham .. 19..
Verse 20
अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विचित्रम् ।पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ २०॥
aṇoraṇīyānahameva tadvanmahānahaṃ viśvamahaṃ vicitram .purātano’haṃ puruṣo’hamīśo hiraṇmayo’haṃ śivarūpamasmi .. 20..
Verse 21
अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः ।अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् ॥ २१
apāṇipādo’hamacintyaśaktiḥ paśyāmyacakṣuḥ sa śṛṇomyakarṇaḥ .ahaṃ vijānāmi viviktarūpo na cāsti vettā mama citsadā’ham .. 21
Verse 22
वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति ॥ २२॥
vedairanekairahameva vedyo vedāntakṛdvedavideva cāham .na puṇyapāpe mama nāsti nāśo na janma dehendriyabuddhirasti .. 22..
Verse 23
न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च ।एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ॥ २३समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ॥२४
na bhūmirāpo na ca vahnirasti na cānilo me’sti na cāmbaraṃ ca .evaṃ viditvā paramātmarūpaṃ guhāśayaṃ niṣkalamadvitīyam .. 23samastasākṣiṃ sadasadvihīnaṃ prayāti śuddhaṃ paramātmarūpam ..24
Verse 24
यः शतरुद्रियमधीते सोऽग्निपूतो भवति सुरापानात्पूतो भवतिस ब्रह्महत्यायाः पूतो भवति स सुवर्णस्तेयात्पूतो भवतिस कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितोभवत्यत्याश्रमी सर्वदा सकृद्वा जपेत् ॥
yaḥ śatarudriyamadhīte so’gnipūto bhavati surāpānātpūto bhavatisa brahmahatyāyāḥ pūto bhavati sa suvarṇasteyātpūto bhavatisa kṛtyākṛtyātpūto bhavati tasmādavimuktamāśritobhavatyatyāśramī sarvadā sakṛdvā japet ..
Verse 25
अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् । तस्मादेवंविदित्वैनं कैवल्यं पदमश्नुते कैवल्यं पदमश्नुत इति ॥
anena jñānamāpnoti saṃsārārṇavanāśanam . tasmādevaṃviditvainaṃ kaivalyaṃ padamaśnute kaivalyaṃ padamaśnuta iti ..