Skip to main content

Kaivalya Upanishad

(Chapter 5)

Verse 1

oṃ athāśvalāyano bhagavantaṃ parameṣṭhinamupasametyovāca .adhīhi bhagavanbrahmavidyāṃ variṣṭhāṃ sadā sadbhiḥ sevyamānāṃ nigūḍhām .yayā’cirātsarvapāpaṃ vyapohya parātparaṃ puruṣaṃ yāti vidvān .. 1..

Verse 2

tasmai sa hovāca pitāmahaśca śraddhābhaktidhyānayogādavaihi .. 2..

Verse 3

na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ .pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yadyatayo viśanti .. 3..

Verse 4

vedāntavijñānasuniśrcitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ .te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve .. 4..

Verse 5

viviktadeśe ca sukhāsanasthaḥ śuciḥ samagrīvaśiraḥśarīraḥ .atyāśramasthaḥ sakalendriyāṇi nirudhya bhaktyā svaguruṃ praṇamya.hṛtpuṇḍarīkaṃ virajaṃ viśuddhaṃ vicintya madhye viśadaṃ viśokam .. 5..

Verse 6

acintyamavyaktamanantarūpaṃ śivaṃ praśāntamamṛtaṃ brahmayonim .tathādimadhyāntavihīnamekaṃ vibhuṃ cidānandamarūpamadbhutam ..6..

Verse 7

umāsahāyaṃ parameśvaraṃ prabhuṃ trilocanaṃ nīlakaṇṭhaṃ praśāntam .dhyātvā munirgacchati bhūtayoniṃ samastasākṣiṃ tamasaḥ parastāt .. 7..

Verse 8

sa brahmā sa śivaḥ sendraḥ so’kṣaraḥ paramaḥ svarāṭ .sa eva viṣṇuḥ sa prāṇaḥ sa kālo’gniḥ sa candramāḥ .. 8..

Verse 9

sa eva sarvaṃ yadbhūtaṃ yacca bhavyaṃ sanātanam .jñātvā taṃ mṛtyumatyeti nānyaḥ panthā vimuktaye .. 9..

Verse 10

sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani .sampaśyanbrahma paramaṃ yāti nānyena hetunā .. 10..

Verse 11

ātmānamaraṇiṃ kṛtvā praṇavaṃ cottarāraṇim .jñānanirmathanābhyāsātpāśaṃ dahati paṇḍitaḥ .. 11..

Verse 12

sa eva māyāparimohitātmā śarīramāsthāya karoti sarvam .stryannapānādivicitrabhogaiḥ sa eva jāgratparitṛptimeti .. 12..

Verse 13

svapne sa jīvaḥ sukhaduḥkhabhoktā svamāyayā kalpitajīvaloke .suṣuptikāle sakale vilīne tamo’bhibhūtaḥ sukharūpameti .. 13..

Verse 14

punaśca janmāntarakarmayogātsa eva jīvaḥ svapiti prabuddhaḥ .puratraye krīḍati yaśca jīvastatastu jātaṃ sakalaṃ vicitram .ādhāramānandamakhaṇḍabodhaṃ yasmim̐llayaṃ yāti puratrayaṃ ca .. 14..

Verse 15

etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca .khaṃ vāyurjyotirāpaśca pṛthvī viśvasya dhāriṇī .. 15..

Verse 16

yatparaṃ brahma sarvātmā viśvasyāyatanaṃ mahat .sūkṣmātsūkṣmataraṃ nityaṃ tattvameva tvameva tat .. 16..

Verse 17

jāgratsvapnasuṣuptyādiprapañcaṃ yatprakāśate .tadbrahmāhamiti jñātvā sarvabandhaiḥ pramucyate .. 17..

Verse 18

triṣu dhāmasu yadbhogyaṃ bhoktā bhogaśca yadbhavet .tebhyo vilakṣaṇaḥ sākṣī cinmātro’haṃ sadāśivaḥ .. 18..

Verse 19

mayyeva sakalaṃ jātaṃ mayi sarvaṃ pratiṣṭhitam .mayi sarvaṃ layaṃ yāti tadbrahmādvayamasmyaham .. 19..

Verse 20

aṇoraṇīyānahameva tadvanmahānahaṃ viśvamahaṃ vicitram .purātano’haṃ puruṣo’hamīśo hiraṇmayo’haṃ śivarūpamasmi .. 20..

Verse 21

apāṇipādo’hamacintyaśaktiḥ paśyāmyacakṣuḥ sa śṛṇomyakarṇaḥ .ahaṃ vijānāmi viviktarūpo na cāsti vettā mama citsadā’ham .. 21

Verse 22

vedairanekairahameva vedyo vedāntakṛdvedavideva cāham .na puṇyapāpe mama nāsti nāśo na janma dehendriyabuddhirasti .. 22..

Verse 23

na bhūmirāpo na ca vahnirasti na cānilo me’sti na cāmbaraṃ ca .evaṃ viditvā paramātmarūpaṃ guhāśayaṃ niṣkalamadvitīyam .. 23samastasākṣiṃ sadasadvihīnaṃ prayāti śuddhaṃ paramātmarūpam ..24

Verse 24

yaḥ śatarudriyamadhīte so’gnipūto bhavati surāpānātpūto bhavatisa brahmahatyāyāḥ pūto bhavati sa suvarṇasteyātpūto bhavatisa kṛtyākṛtyātpūto bhavati tasmādavimuktamāśritobhavatyatyāśramī sarvadā sakṛdvā japet ..

Verse 25

anena jñānamāpnoti saṃsārārṇavanāśanam . tasmādevaṃviditvainaṃ kaivalyaṃ padamaśnute kaivalyaṃ padamaśnuta iti ..