The Chapter on Samadhi
(Chapter 1)
Verse 1
अथ योगानुशासनम् ॥ १.१॥
atha yogānuśāsanam .. 1.1..
Verse 2
योगश्चित्तवृत्तिनिरोधः ॥ १.२॥
yogaścittavṛttinirodhaḥ .. 1.2..
Verse 3
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ १.३॥
tadā draṣṭuḥ svarūpe’vasthānam .. 1.3..
Verse 4
वृत्तिसारूप्यमितरत्र ॥ १.४॥
vṛttisārūpyamitaratra .. 1.4..
Verse 5
वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ १.५॥
vṛttayaḥ pañcatayyaḥ kliṣṭā’kliṣṭāḥ .. 1.5..
Verse 6
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ १.६॥
pramāṇaviparyayavikalpanidrāsmṛtayaḥ .. 1.6..
Verse 7
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ १.७॥
pratyakṣānumānāgamāḥ pramāṇāni .. 1.7..
Verse 8
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ १.८॥
viparyayo mithyājñānamatadrūpapratiṣṭham .. 1.8..
Verse 9
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ १.९॥
śabdajñānānupātī vastuśūnyo vikalpaḥ .. 1.9..
Verse 10
अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १.१०॥
abhāvapratyayālambanā vṛttirnidrā .. 1.10..
Verse 11
अनुभूतविषयासंप्रमोषः स्मृतिः ॥ १.११॥
anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ .. 1.11..
Verse 12
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १.१२॥
abhyāsavairāgyābhyāṃ tannirodhaḥ .. 1.12..
Verse 13
तत्र स्थितौ यत्नोऽभ्यासः ॥ १.१३॥
tatra sthitau yatno’bhyāsaḥ .. 1.13..
Verse 14
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १.१४॥
sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ .. 1.14..
Verse 15
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १.१५॥
dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam .. 1.15..
Verse 16
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १.१६॥
tatparaṃ puruṣakhyāterguṇavaitṛṣṇyam .. 1.16..
Verse 17
वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥ १.१७॥
vitarkavicārānandāsmitārūpānugamāt saṃprajñātaḥ .. 1.17..
Verse 18
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १.१८॥
virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo’nyaḥ .. 1.18..
Verse 19
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १.१९॥
bhavapratyayo videhaprakṛtilayānām .. 1.19..
Verse 20
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ १.२०॥
śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām .. 1.20..
Verse 21
तीव्रसंवेगानामासन्नः ॥ १.२१॥
tīvrasaṃvegānāmāsannaḥ .. 1.21..
Verse 22
मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥ १.२२॥
mṛdumadhyādhimātratvāt tato’pi viśeṣaḥ .. 1.22..
Verse 23
ईश्वरप्रणिधानाद्वा ॥ १.२३॥
īśvarapraṇidhānādvā .. 1.23..
Verse 24
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ १.२४॥
kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ .. 1.24..
Verse 25
तत्र निरतिशयं सार्वज्ञबीजम् ॥ १.२५॥
tatra niratiśayaṃ sārvajñabījam .. 1.25..
Verse 26
स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ १.२६॥
sa pūrveṣāmapi guruḥ kālenānavacchedāt .. 1.26..
Verse 27
तस्य वाचकः प्रणवः ॥ १.२७॥
tasya vācakaḥ praṇavaḥ .. 1.27..
Verse 28
तज्जपस्तदर्थभावनम् ॥ १.२८॥
tajjapastadarthabhāvanam .. 1.28..
Verse 29
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ १.२९॥
tataḥ pratyakcetanādhigamo’pyantarāyābhāvaśca .. 1.29..
Verse 30
व्याधिस्त्यानसंशयप्रमादालस्याविरति- भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ १.३०॥
vyādhistyānasaṃśayapramādālasyāvirati- bhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepāste’ntarāyāḥ .. 1.30..
Verse 31
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ १.३१॥
duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ .. 1.31..
Verse 32
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ १.३२॥
tatpratiṣedhārthamekatattvābhyāsaḥ .. 1.32..
Verse 33
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ १.३३॥
maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaścittaprasādanam .. 1.33..
Verse 34
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ १.३४॥
pracchardanavidhāraṇābhyāṃ vā prāṇasya .. 1.34..
Verse 35
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ १.३५॥
viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhinī .. 1.35..
Verse 36
विशोका वा ज्योतिष्मती ॥ १.३६॥
viśokā vā jyotiṣmatī .. 1.36..
Verse 37
वीतरागविषयं वा चित्तम् ॥ १.३७॥
vītarāgaviṣayaṃ vā cittam .. 1.37..
Verse 38
स्वप्ननिद्राज्ञानालम्बनं वा ॥ १.३८॥
svapnanidrājñānālambanaṃ vā .. 1.38..
Verse 39
यथाभिमतध्यानाद्वा ॥ १.३९॥
yathābhimatadhyānādvā .. 1.39..
Verse 40
परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥ १.४०॥
paramāṇu paramamahattvānto’sya vaśīkāraḥ .. 1.40..
Verse 41
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ १.४१॥
kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ .. 1.41..
Verse 42
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ १.४२॥
tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ .. 1.42..
Verse 43
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ १.४३॥
smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā .. 1.43..
Verse 44
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ १.४४॥
etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā .. 1.44..
Verse 45
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ १.४५॥
sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam .. 1.45..
Verse 46
ता एव सबीजः समाधिः ॥ १.४६॥
tā eva sabījaḥ samādhiḥ .. 1.46..
Verse 47
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ १.४७॥
nirvicāravaiśāradye’dhyātmaprasādaḥ .. 1.47..
Verse 48
ऋतम्भरा तत्र प्रज्ञा ॥ १.४८॥
ṛtambharā tatra prajñā .. 1.48..
Verse 49
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ १.४९॥
śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt .. 1.49..
Verse 50
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ १.५०॥
tajjaḥ saṃskāro’nyasaṃskārapratibandhī .. 1.50..
Verse 51
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ १.५१॥ ॥ इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः ॥
tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ .. 1.51.. .. iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ ..