Skip to main content

The Chapter on Samadhi

(Chapter 1)

Verse 1

atha yogānuśāsanam .. 1.1..

Verse 2

yogaścittavṛttinirodhaḥ .. 1.2..

Verse 3

tadā draṣṭuḥ svarūpe’vasthānam .. 1.3..

Verse 4

vṛttisārūpyamitaratra .. 1.4..

Verse 5

vṛttayaḥ pañcatayyaḥ kliṣṭā’kliṣṭāḥ .. 1.5..

Verse 6

pramāṇaviparyayavikalpanidrāsmṛtayaḥ .. 1.6..

Verse 7

pratyakṣānumānāgamāḥ pramāṇāni .. 1.7..

Verse 8

viparyayo mithyājñānamatadrūpapratiṣṭham .. 1.8..

Verse 9

śabdajñānānupātī vastuśūnyo vikalpaḥ .. 1.9..

Verse 10

abhāvapratyayālambanā vṛttirnidrā .. 1.10..

Verse 11

anubhūtaviṣayāsaṃpramoṣaḥ smṛtiḥ .. 1.11..

Verse 12

abhyāsavairāgyābhyāṃ tannirodhaḥ .. 1.12..

Verse 13

tatra sthitau yatno’bhyāsaḥ .. 1.13..

Verse 14

sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ .. 1.14..

Verse 15

dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam .. 1.15..

Verse 16

tatparaṃ puruṣakhyāterguṇavaitṛṣṇyam .. 1.16..

Verse 17

vitarkavicārānandāsmitārūpānugamāt saṃprajñātaḥ .. 1.17..

Verse 18

virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo’nyaḥ .. 1.18..

Verse 19

bhavapratyayo videhaprakṛtilayānām .. 1.19..

Verse 20

śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām .. 1.20..

Verse 21

tīvrasaṃvegānāmāsannaḥ .. 1.21..

Verse 22

mṛdumadhyādhimātratvāt tato’pi viśeṣaḥ .. 1.22..

Verse 23

īśvarapraṇidhānādvā .. 1.23..

Verse 24

kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ .. 1.24..

Verse 25

tatra niratiśayaṃ sārvajñabījam .. 1.25..

Verse 26

sa pūrveṣāmapi guruḥ kālenānavacchedāt .. 1.26..

Verse 27

tasya vācakaḥ praṇavaḥ .. 1.27..

Verse 28

tajjapastadarthabhāvanam .. 1.28..

Verse 29

tataḥ pratyakcetanādhigamo’pyantarāyābhāvaśca .. 1.29..

Verse 30

vyādhistyānasaṃśayapramādālasyāvirati- bhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepāste’ntarāyāḥ .. 1.30..

Verse 31

duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ .. 1.31..

Verse 32

tatpratiṣedhārthamekatattvābhyāsaḥ .. 1.32..

Verse 33

maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaścittaprasādanam .. 1.33..

Verse 34

pracchardanavidhāraṇābhyāṃ vā prāṇasya .. 1.34..

Verse 35

viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhinī .. 1.35..

Verse 36

viśokā vā jyotiṣmatī .. 1.36..

Verse 37

vītarāgaviṣayaṃ vā cittam .. 1.37..

Verse 38

svapnanidrājñānālambanaṃ vā .. 1.38..

Verse 39

yathābhimatadhyānādvā .. 1.39..

Verse 40

paramāṇu paramamahattvānto’sya vaśīkāraḥ .. 1.40..

Verse 41

kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ .. 1.41..

Verse 42

tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ .. 1.42..

Verse 43

smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā .. 1.43..

Verse 44

etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā .. 1.44..

Verse 45

sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam .. 1.45..

Verse 46

tā eva sabījaḥ samādhiḥ .. 1.46..

Verse 47

nirvicāravaiśāradye’dhyātmaprasādaḥ .. 1.47..

Verse 48

ṛtambharā tatra prajñā .. 1.48..

Verse 49

śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt .. 1.49..

Verse 50

tajjaḥ saṃskāro’nyasaṃskārapratibandhī .. 1.50..

Verse 51

tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ .. 1.51.. .. iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ ..