Skip to main content

The Chapter on Practice

(Chapter 2)

Verse 1

tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ .. 2.1..

Verse 2

samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca .. 2.2..

Verse 3

avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ .. 2.3..

Verse 4

avidyā kṣetramuttareṣāṃ prasuptatanuvicchinnodārāṇām .. 2.4..

Verse 5

anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā .. 2.5..

Verse 6

dṛgdarśanaśaktyorekātmatevāsmitā .. 2.6..

Verse 7

sukhānuśayī rāgaḥ .. 2.7..

Verse 8

duḥkhānuśayī dveṣaḥ .. 2.8..

Verse 9

svarasavāhī viduṣo’pi tathārūḍho’bhiniveśaḥ .. 2.9..

Verse 10

te pratiprasavaheyāḥ sūkṣmāḥ .. 2.10..

Verse 11

dhyānaheyāstadvṛttayaḥ .. 2.11..

Verse 12

kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ .. 2.12..

Verse 13

sati mūle tadvipāko jātyāyurbhogāḥ .. 2.13..

Verse 14

te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt .. 2.14..

Verse 15

pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ .. 2.15..

Verse 16

heyaṃ duḥkhamanāgatam .. 2.16..

Verse 17

draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ .. 2.17..

Verse 18

prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam .. 2.18..

Verse 19

viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi .. 2.19..

Verse 20

draṣṭā dṛśimātraḥ śuddho’pi pratyayānupaśyaḥ .. 2.20..

Verse 21

tadartha eva dṛśyasyātmā .. 2.21..

Verse 22

kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt .. 2.22..

Verse 23

svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ .. 2.23..

Verse 24

tasya heturavidyā .. 2.24..

Verse 25

tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam .. 2.25..

Verse 26

vivekakhyātiraviplavā hānopāyaḥ .. 2.26..

Verse 27

tasya saptadhā prāntabhūmiḥ prajñā .. 2.27..

Verse 28

yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirā vivekakhyāteḥ .. 2.28..

Verse 29

yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo’ṣṭāvaṅgāni .. 2.29..

Verse 30

ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ .. 2.30..

Verse 31

jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam .. 2.31..

Verse 32

śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ .. 2.32..

Verse 33

vitarkabādhane pratipakṣabhāvanam .. 2.33..

Verse 34

vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam .. 2.34..

Verse 35

ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ .. 2.35..

Verse 36

satyapratiṣṭhāyāṃ kriyāphalāśrayatvam .. 2.36..

Verse 37

asteyapratiṣṭhāyāṃ sarvaratnopasthānam .. 2.37..

Verse 38

brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ .. 2.38..

Verse 39

aparigrahasthairye janmakathaṃtāsambodhaḥ .. 2.39..

Verse 40

śaucāt svāṅgajugupsā parairasaṃsargaḥ .. 2.40..

Verse 41

sattvaśuddhi saumanasyaikāgryendriya jayātmadarśana-yogyatvāni ca .. 2.41..

Verse 42

saṃtoṣādanuttamasukhalābhaḥ .. 2.42..

Verse 43

kāyendriyasiddhiraśuddhikṣayāt tapasaḥ .. 2.43..

Verse 44

svādhyāyād iṣṭadevatāsaṃprayogaḥ .. 2.44..

Verse 45

samādhisiddhirīśvarapraṇidhānāt .. 2.45..

Verse 46

sthirasukham āsanam .. 2.46..

Verse 47

prayatnaśaithilyānantasamāpattibhyām .. 2.47..

Verse 48

tato dvandvānabhighātaḥ .. 2.48..

Verse 49

tasminsati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ .. 2.49..

Verse 50

bāhyābhyantarastambhavṛttirdeśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ .. 2.50..

Verse 51

bāhyābhyantaraviṣayākṣepī caturthaḥ .. 2.51..

Verse 52

tataḥ kṣīyate prakāśāvaraṇam .. 2.52..

Verse 53

dhāraṇāsu ca yogyatā manasaḥ .. 2.53..

Verse 54

svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ .. 2.54..

Verse 55

tataḥ paramā vaśyatendriyāṇām .. 2.55.. .. iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ ..