The Chapter on Practice
(Chapter 2)
Verse 1
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ २.१॥
tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ .. 2.1..
Verse 2
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २.२॥
samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca .. 2.2..
Verse 3
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ २.३॥
avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ .. 2.3..
Verse 4
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ २.४॥
avidyā kṣetramuttareṣāṃ prasuptatanuvicchinnodārāṇām .. 2.4..
Verse 5
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ २.५॥
anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā .. 2.5..
Verse 6
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ २.६॥
dṛgdarśanaśaktyorekātmatevāsmitā .. 2.6..
Verse 7
सुखानुशयी रागः ॥ २.७॥
sukhānuśayī rāgaḥ .. 2.7..
Verse 8
दुःखानुशयी द्वेषः ॥ २.८॥
duḥkhānuśayī dveṣaḥ .. 2.8..
Verse 9
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥ २.९॥
svarasavāhī viduṣo’pi tathārūḍho’bhiniveśaḥ .. 2.9..
Verse 10
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ २.१०॥
te pratiprasavaheyāḥ sūkṣmāḥ .. 2.10..
Verse 11
ध्यानहेयास्तद्वृत्तयः ॥ २.११॥
dhyānaheyāstadvṛttayaḥ .. 2.11..
Verse 12
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ २.१२॥
kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ .. 2.12..
Verse 13
सति मूले तद्विपाको जात्यायुर्भोगाः ॥ २.१३॥
sati mūle tadvipāko jātyāyurbhogāḥ .. 2.13..
Verse 14
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ २.१४॥
te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt .. 2.14..
Verse 15
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ २.१५॥
pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ .. 2.15..
Verse 16
हेयं दुःखमनागतम् ॥ २.१६॥
heyaṃ duḥkhamanāgatam .. 2.16..
Verse 17
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ २.१७॥
draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ .. 2.17..
Verse 18
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ २.१८॥
prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam .. 2.18..
Verse 19
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ २.१९॥
viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi .. 2.19..
Verse 20
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २.२०॥
draṣṭā dṛśimātraḥ śuddho’pi pratyayānupaśyaḥ .. 2.20..
Verse 21
तदर्थ एव दृश्यस्यात्मा ॥ २.२१॥
tadartha eva dṛśyasyātmā .. 2.21..
Verse 22
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २.२२॥
kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt .. 2.22..
Verse 23
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २.२३॥
svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ .. 2.23..
Verse 24
तस्य हेतुरविद्या ॥ २.२४॥
tasya heturavidyā .. 2.24..
Verse 25
तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ २.२५॥
tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam .. 2.25..
Verse 26
विवेकख्यातिरविप्लवा हानोपायः ॥ २.२६॥
vivekakhyātiraviplavā hānopāyaḥ .. 2.26..
Verse 27
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २.२७॥
tasya saptadhā prāntabhūmiḥ prajñā .. 2.27..
Verse 28
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ २.२८॥
yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirā vivekakhyāteḥ .. 2.28..
Verse 29
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २.२९॥
yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo’ṣṭāvaṅgāni .. 2.29..
Verse 30
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ २.३०॥
ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ .. 2.30..
Verse 31
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ २.३१॥
jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam .. 2.31..
Verse 32
शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ २.३२॥
śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ .. 2.32..
Verse 33
वितर्कबाधने प्रतिपक्षभावनम् ॥ २.३३॥
vitarkabādhane pratipakṣabhāvanam .. 2.33..
Verse 34
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ २.३४॥
vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam .. 2.34..
Verse 35
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ २.३५॥
ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ .. 2.35..
Verse 36
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ २.३६॥
satyapratiṣṭhāyāṃ kriyāphalāśrayatvam .. 2.36..
Verse 37
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ २.३७॥
asteyapratiṣṭhāyāṃ sarvaratnopasthānam .. 2.37..
Verse 38
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ २.३८॥
brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ .. 2.38..
Verse 39
अपरिग्रहस्थैर्ये जन्मकथंतासम्बोधः ॥ २.३९॥
aparigrahasthairye janmakathaṃtāsambodhaḥ .. 2.39..
Verse 40
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ २.४०॥
śaucāt svāṅgajugupsā parairasaṃsargaḥ .. 2.40..
Verse 41
सत्त्वशुद्धि सौमनस्यैकाग्र्येन्द्रिय जयात्मदर्शन-योग्यत्वानि च ॥ २.४१॥
sattvaśuddhi saumanasyaikāgryendriya jayātmadarśana-yogyatvāni ca .. 2.41..
Verse 42
संतोषादनुत्तमसुखलाभः ॥ २.४२॥
saṃtoṣādanuttamasukhalābhaḥ .. 2.42..
Verse 43
कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ २.४३॥
kāyendriyasiddhiraśuddhikṣayāt tapasaḥ .. 2.43..
Verse 44
स्वाध्यायाद् इष्टदेवतासंप्रयोगः ॥ २.४४॥
svādhyāyād iṣṭadevatāsaṃprayogaḥ .. 2.44..
Verse 45
समाधिसिद्धिरीश्वरप्रणिधानात् ॥ २.४५॥
samādhisiddhirīśvarapraṇidhānāt .. 2.45..
Verse 46
स्थिरसुखम् आसनम् ॥ २.४६॥
sthirasukham āsanam .. 2.46..
Verse 47
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ २.४७॥
prayatnaśaithilyānantasamāpattibhyām .. 2.47..
Verse 48
ततो द्वन्द्वानभिघातः ॥ २.४८॥
tato dvandvānabhighātaḥ .. 2.48..
Verse 49
तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ २.४९॥
tasminsati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ .. 2.49..
Verse 50
बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ २.५०॥
bāhyābhyantarastambhavṛttirdeśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ .. 2.50..
Verse 51
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ २.५१॥
bāhyābhyantaraviṣayākṣepī caturthaḥ .. 2.51..
Verse 52
ततः क्षीयते प्रकाशावरणम् ॥ २.५२॥
tataḥ kṣīyate prakāśāvaraṇam .. 2.52..
Verse 53
धारणासु च योग्यता मनसः ॥ २.५३॥
dhāraṇāsu ca yogyatā manasaḥ .. 2.53..
Verse 54
स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ २.५४॥
svaviṣayāsaṃprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ .. 2.54..
Verse 55
ततः परमा वश्यतेन्द्रियाणाम् ॥ २.५५॥ ॥ इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साधन-पादः ॥
tataḥ paramā vaśyatendriyāṇām .. 2.55.. .. iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ ..