Skip to main content

Chapter on Divine Powers

(Chapter 3)

Verse 1

deśabandhaścittasya dhāraṇā .. 3.1..

Verse 2

tatra pratyayaikatānatā dhyānam .. 3.2..

Verse 3

tadevārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ .. 3.3..

Verse 4

trayamekatra saṃyamaḥ .. 3.4..

Verse 5

tajjayātprajñālokaḥ .. 3.5..

Verse 6

tasya bhūmiṣu viniyogaḥ .. 3.6..

Verse 7

trayamantaraṅgaṃ pūrvebhyaḥ .. 3.7..

Verse 8

tadapi bahiraṅgaṃ nirbījasya .. 3.8..

Verse 9

vyutthānanirodhasaṃskārayorabhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ .. 3.9..

Verse 10

tasya praśāntavāhitā saṃskārāt .. 3.10..

Verse 11

sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ .. 3.11..

Verse 12

tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ .. 3.12..

Verse 13

etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ .. 3.13..

Verse 14

śāntoditāvyapadeśya dharmānupātī dharmī .. 3.14..

Verse 15

kramānyatvaṃ pariṇāmānyatve hetuḥ .. 3.15..

Verse 16

pariṇāmatrayasaṃyamād atītānāgatajñānam .. 3.16..

Verse 17

śabdārthapratyayānāmita retarādhyāsāt saṅkarastatpravibhāgasaṃyamātsarvabhūtarutajñānam .. 3.17..

Verse 18

saṃskārasākṣātkaraṇāt pūrvajātijñānam .. 3.18..

Verse 19

pratyayasya paracittajñānam .. 3.19..

Verse 20

na ca tatsālambanaṃ tasyāviṣayībhūtatvāt .. 3.20..

Verse 21

kāyarūpasaṃyamāttadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃprayoge’ntardhānam .. 3.21..

Verse 22

etena śabdādyantardhānamuktam .. 3.22..

Verse 23

sopakramaṃ nirupakramaṃ ca karma tatsaṃyamādaparāntajñānamariṣṭebhyo vā .. 3.23..

Verse 24

maitryādiṣu balāni .. 3.24..

Verse 25

baleṣu hastibalādīni .. 3.25..

Verse 26

pravṛttyālokanya asātsūkṣma vyavahitaviprakṛṣṭajñānam .. 3.26..

Verse 27

bhuvanajñānaṃ sūrye saṃyamāt .. 3.27..

Verse 28

candre tārāvyūhajñānam .. 3.28..

Verse 29

dhruve tadgatijñānam .. 3.29..

Verse 30

nābhicakre kāyavyūhajñānam .. 3.30..

Verse 31

kaṇṭhakūpe kṣutpipāsānivṛttiḥ .. 3.31..

Verse 32

kūrmanāḍyāṃ sthairyam .. 3.32..

Verse 33

mūrdhajyotiṣi siddhadarśanam .. 3.33..

Verse 34

prātibhādvā sarvam .. 3.34..

Verse 35

hṛdaye cittasaṃvit .. 3.35..

Verse 36

sattva puruṣayoratyanta asaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvātsvārthasaṃyamātpuruṣajñānam .. 3.36..

Verse 37

tataḥ prātibhaśrāvaṇa vedanādarśāsvādavārtā jāyante .. 3.37..

Verse 38

te samādhāvupasargā vyutthāne siddhayaḥ .. 3.38..

Verse 39

bandha kāraṇaśaithilyātpracāra saṃvedanācca cittasya paraśarīrāveśaḥ .. 3.39..

Verse 40

udānajayājjala paṅkakaṇṭakādiṣvasaṅga utkrāntiśca .. 3.40..

Verse 41

samānajayājjvalanam .. 3.41..

Verse 42

śrotrākāśayoḥ sambandhasaṃyamāddivyaṃ śrotram .. 3.42..

Verse 43

kāyākāśayoḥ sambandhasaṃyamāllaghutūla- samāpatteścākāśagamanam .. 3.43..

Verse 44

bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakṣayaḥ .. 3.44..

Verse 45

sthūla svarūpasūkṣma anvayārtha vattvasaṃyamādbhūtajayaḥ .. 3.45..

Verse 46

tato’ṇimādiprādurbhāvaḥ kāyasampattaddharmānabhighātaśca .. 3.46..

Verse 47

rūpalāvaṇya balavajra saṃhananatvāni kāyasampat .. 3.47..

Verse 48

grahaṇa svarūpa asmitānvayārthavattva saṃyamādindriyajayaḥ .. 3.48..

Verse 49

tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca .. 3.49..

Verse 50

sattvapuruṣānyatākhyāti mātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca .. 3.50..

Verse 51

tadvairāgyādapi doṣabījakṣaye kaivalyam .. 3.51..

Verse 52

sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt .. 3.52..

Verse 53

kṣaṇatatkramayoḥ saṃyamādvivekajaṃ jñānam .. 3.53..

Verse 54

jātilakṣaṇa deśairanyatānavacchedāt tulyayostataḥ pratipattiḥ .. 3.54..

Verse 55

tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam .. 3.55..

Verse 56

sattvapuruṣayoḥ śuddhisāmye kaivalyamiti .. 3.56.. .. iti patañjali-viracite yoga-sūtre tṛtīyo vibhūti-pādaḥ ..