Chapter on Divine Powers
(Chapter 3)
Verse 1
देशबन्धश्चित्तस्य धारणा ॥ ३.१॥
deśabandhaścittasya dhāraṇā .. 3.1..
Verse 2
तत्र प्रत्ययैकतानता ध्यानम् ॥ ३.२॥
tatra pratyayaikatānatā dhyānam .. 3.2..
Verse 3
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३.३॥
tadevārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ .. 3.3..
Verse 4
त्रयमेकत्र संयमः ॥ ३.४॥
trayamekatra saṃyamaḥ .. 3.4..
Verse 5
तज्जयात्प्रज्ञालोकः ॥ ३.५॥
tajjayātprajñālokaḥ .. 3.5..
Verse 6
तस्य भूमिषु विनियोगः ॥ ३.६॥
tasya bhūmiṣu viniyogaḥ .. 3.6..
Verse 7
त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ३.७॥
trayamantaraṅgaṃ pūrvebhyaḥ .. 3.7..
Verse 8
तदपि बहिरङ्गं निर्बीजस्य ॥ ३.८॥
tadapi bahiraṅgaṃ nirbījasya .. 3.8..
Verse 9
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ३.९॥
vyutthānanirodhasaṃskārayorabhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ .. 3.9..
Verse 10
तस्य प्रशान्तवाहिता संस्कारात् ॥ ३.१०॥
tasya praśāntavāhitā saṃskārāt .. 3.10..
Verse 11
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ३.११॥
sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ .. 3.11..
Verse 12
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ ३.१२॥
tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ .. 3.12..
Verse 13
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ ३.१३॥
etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ .. 3.13..
Verse 14
शान्तोदिताव्यपदेश्य धर्मानुपाती धर्मी ॥ ३.१४॥
śāntoditāvyapadeśya dharmānupātī dharmī .. 3.14..
Verse 15
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ ३.१५॥
kramānyatvaṃ pariṇāmānyatve hetuḥ .. 3.15..
Verse 16
परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ ३.१६॥
pariṇāmatrayasaṃyamād atītānāgatajñānam .. 3.16..
Verse 17
शब्दार्थप्रत्ययानामित रेतराध्यासात् सङ्करस्तत्प्रविभाग संयमात्सर्वभूतरुतज्ञानम् ॥ ३.१७॥
śabdārthapratyayānāmita retarādhyāsāt saṅkarastatpravibhāgasaṃyamātsarvabhūtarutajñānam .. 3.17..
Verse 18
संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ ३.१८॥
saṃskārasākṣātkaraṇāt pūrvajātijñānam .. 3.18..
Verse 19
प्रत्ययस्य परचित्तज्ञानम् ॥ ३.१९॥
pratyayasya paracittajñānam .. 3.19..
Verse 20
न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ ३.२०॥
na ca tatsālambanaṃ tasyāviṣayībhūtatvāt .. 3.20..
Verse 21
कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानम् ॥ ३.२१॥
kāyarūpasaṃyamāttadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃprayoge’ntardhānam .. 3.21..
Verse 22
एतेन शब्दाद्यन्तर्धानमुक्तम्॥३.२२॥
etena śabdādyantardhānamuktam .. 3.22..
Verse 23
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥
sopakramaṃ nirupakramaṃ ca karma tatsaṃyamādaparāntajñānamariṣṭebhyo vā .. 3.23..
Verse 24
मैत्र्यादिषु बलानि ॥
maitryādiṣu balāni .. 3.24..
Verse 25
बलेषु हस्तिबलादीनि ॥
baleṣu hastibalādīni .. 3.25..
Verse 26
प्रवृत्त्यालोक न्यासात्सूक्ष्म व्यवहितविप्रकृष्टज्ञानम् ॥
pravṛttyālokanya asātsūkṣma vyavahitaviprakṛṣṭajñānam .. 3.26..
Verse 27
भुवनज्ञानं सूर्ये संयमात् ॥
bhuvanajñānaṃ sūrye saṃyamāt .. 3.27..
Verse 28
चन्द्रे ताराव्यूहज्ञानम् ॥
candre tārāvyūhajñānam .. 3.28..
Verse 29
ध्रुवे तद्गतिज्ञानम् ॥
dhruve tadgatijñānam .. 3.29..
Verse 30
नाभिचक्रे कायव्यूहज्ञानम् ॥
nābhicakre kāyavyūhajñānam .. 3.30..
Verse 31
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥
kaṇṭhakūpe kṣutpipāsānivṛttiḥ .. 3.31..
Verse 32
कूर्मनाड्यां स्थैर्यम् ॥
kūrmanāḍyāṃ sthairyam .. 3.32..
Verse 33
मूर्धज्योतिषि सिद्धदर्शनम् ॥
mūrdhajyotiṣi siddhadarśanam .. 3.33..
Verse 34
प्रातिभाद्वा सर्वम् ॥
prātibhādvā sarvam .. 3.34..
Verse 35
हृदये चित्तसंवित् ॥
hṛdaye cittasaṃvit .. 3.35..
Verse 36
सत्त्व पुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥
sattva puruṣayoratyanta asaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvātsvārthasaṃyamātpuruṣajñānam .. 3.36..
Verse 37
ततः प्रातिभश्रावण वेदनादर्शास्वादवार्ता जायन्ते ॥
tataḥ prātibhaśrāvaṇa vedanādarśāsvādavārtā jāyante .. 3.37..
Verse 38
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥
te samādhāvupasargā vyutthāne siddhayaḥ .. 3.38..
Verse 39
बन्ध कारणशैथिल्यात्प्रचार संवेदनाच्च चित्तस्य परशरीरावेशः ॥
bandha kāraṇaśaithilyātpracāra saṃvedanācca cittasya paraśarīrāveśaḥ .. 3.39..
Verse 40
उदानजयाज्जल पङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥
udānajayājjala paṅkakaṇṭakādiṣvasaṅga utkrāntiśca .. 3.40..
Verse 41
समानजयाज्ज्वलनम् ॥
samānajayājjvalanam .. 3.41..
Verse 42
श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥
śrotrākāśayoḥ sambandhasaṃyamāddivyaṃ śrotram .. 3.42..
Verse 43
कायाकाशयोः सम्बन्धसंयमाल्लघुतूल- समापत्तेश्चाकाशगमनम् ॥
kāyākāśayoḥ sambandhasaṃyamāllaghutūla- samāpatteścākāśagamanam .. 3.43..
Verse 44
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥
bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakṣayaḥ .. 3.44..
Verse 45
स्थूल स्वरूपसूक्ष्मान्वयार्थ वत्त्वसंयमाद्भूतजयः ॥
sthūla svarūpasūkṣma anvayārtha vattvasaṃyamādbhūtajayaḥ .. 3.45..
Verse 46
ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥
tato’ṇimādiprādurbhāvaḥ kāyasampattaddharmānabhighātaśca .. 3.46..
Verse 47
रूपलावण्य बलवज्रसंहननत्वानि कायसम्पत् ॥
rūpalāvaṇya balavajra saṃhananatvāni kāyasampat .. 3.47..
Verse 48
ग्रहण स्वरूपा स्मितान्वयार्थवत्त्व संयमादिन्द्रियजयः ॥
grahaṇa svarūpa asmitānvayārthavattva saṃyamādindriyajayaḥ .. 3.48..
Verse 49
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥
tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca .. 3.49..
Verse 50
सत्त्वपुरुषान्यताख्याति मात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥
sattvapuruṣānyatākhyāti mātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca .. 3.50..
Verse 51
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥
tadvairāgyādapi doṣabījakṣaye kaivalyam .. 3.51..
Verse 52
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥
sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt .. 3.52..
Verse 53
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥
kṣaṇatatkramayoḥ saṃyamādvivekajaṃ jñānam .. 3.53..
Verse 54
जातिलक्षण देशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥
jātilakṣaṇa deśairanyatānavacchedāt tulyayostataḥ pratipattiḥ .. 3.54..
Verse 55
तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् ॥
tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam .. 3.55..
Verse 56
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ॥ इति पतञ्जलि-विरचिते योग-सूत्रे तृतीयो विभूति-पादः ॥
sattvapuruṣayoḥ śuddhisāmye kaivalyamiti .. 3.56.. .. iti patañjali-viracite yoga-sūtre tṛtīyo vibhūti-pādaḥ ..