Skip to main content

Chapter on Absolute Freedom

(Chapter 4)

Verse 1

janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ .. 4.1..

Verse 2

jātyantarapariṇāmaḥ prakṛtyāpūrāt .. 4.2..

Verse 3

nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu tataḥ kṣetrikavat .. 4.3..

Verse 4

nirmāṇacittānyasmitāmātrāt .. 4.4..

Verse 5

pravṛttibhede prayojakaṃ cittamekamanekeṣām .. 4.5..

Verse 6

tatra dhyānajamanāśayam .. 4.6..

Verse 7

karmāśuklākṛṣṇaṃ yoginastrividhamitareṣām .. 4.7..

Verse 8

tatastadvipākānuguṇānāmevābhivyaktirvāsanānām .. 4.8..

Verse 9

jātideśakālavyavahitānāmapyānantaryaṃ smṛtisaṃskārayorekarūpatvāt .. 4.9..

Verse 10

tāsāmanāditvaṃ cāśiṣo nityatvāt .. 4.10..

Verse 11

hetuphalāśrayālambanaiḥ saṃgṛhītatvādeṣāmabhāve tadabhāvaḥ .. 4.11..

Verse 12

atītānāgataṃ svarūpato’styadhvabhedāddharmāṇām .. 4.12..

Verse 13

te vyaktasūkṣmā guṇātmānaḥ .. 4.13..

Verse 14

pariṇāmaikatvādvastutattvam .. 4.14..

Verse 15

vastusāmye cittabhedāttayorvibhaktaḥ panthāḥ .. 4.15..

Verse 16

na caikacittatantraṃ vastu tadapramāṇakaṃ tadā kiṃ syāt .. 4.16..

Verse 17

taduparāgāpekṣitvāccittasya vastu jñātājñātam .. 4.17..

Verse 18

sadā jñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvāt .. 4.18..

Verse 19

na tatsvābhāsaṃ dṛśyatvāt .. 4.19..

Verse 20

ekasamaye cobhayānavadhāraṇam .. 4.20..

Verse 21

cittāntaradṛśye buddhibuddheratiprasaṅgaḥ smṛtisaṅkaraśca .. 4.21..

Verse 22

citerapratisaṃkramāyāstadākārāpattau svabuddhisaṃvedanam .. 4.22..

Verse 23

draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham .. 4.23..

Verse 24

tadasaṃkhyeyavāsanābhiścitramapi parārthaṃ saṃhatyakāritvāt .. 4.24..

Verse 25

viśeṣadarśina ātmabhāvabhāvanāvinivṛttiḥ .. 4.25..

Verse 26

tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam .. 4.26..

Verse 27

tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ .. 4.27..

Verse 28

hānameṣāṃ kleśavaduktam .. 4.28..

Verse 29

prasaṃkhyāne’pyakusīdasya sarvathā vivekakhyāterdharmameghaḥ samādhiḥ .. 4.29..

Verse 30

tataḥ kleśakarmanivṛttiḥ .. 4.30..

Verse 31

tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyamalpam .. 4.31..

Verse 32

tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām .. 4.32..

Verse 33

kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ .. 4.33..

Verse 34

puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktiriti .. 4.34.. ***** .. iti patañjali-viracite yoga-sūtre caturthaḥ kaivalya-pādaḥ .. .. iti śrī pātañjala-yoga-sūtrāṇi ..