Chapter on Absolute Freedom
(Chapter 4)
Verse 1
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ ४.१॥
janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ .. 4.1..
Verse 2
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ ४.२॥
jātyantarapariṇāmaḥ prakṛtyāpūrāt .. 4.2..
Verse 3
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ ४.३॥
nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu tataḥ kṣetrikavat .. 4.3..
Verse 4
निर्माणचित्तान्यस्मितामात्रात् ॥ ४.४॥
nirmāṇacittānyasmitāmātrāt .. 4.4..
Verse 5
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ४.५॥
pravṛttibhede prayojakaṃ cittamekamanekeṣām .. 4.5..
Verse 6
तत्र ध्यानजमनाशयम् ॥ ४.६॥
tatra dhyānajamanāśayam .. 4.6..
Verse 7
कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ४.७॥
karmāśuklākṛṣṇaṃ yoginastrividhamitareṣām .. 4.7..
Verse 8
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ४.८॥
tatastadvipākānuguṇānāmevābhivyaktirvāsanānām .. 4.8..
Verse 9
जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ४.९॥
jātideśakālavyavahitānāmapyānantaryaṃ smṛtisaṃskārayorekarūpatvāt .. 4.9..
Verse 10
तासामनादित्वं चाशिषो नित्यत्वात् ॥ ४.१०॥
tāsāmanāditvaṃ cāśiṣo nityatvāt .. 4.10..
Verse 11
हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥ ४.११॥
hetuphalāśrayālambanaiḥ saṃgṛhītatvādeṣāmabhāve tadabhāvaḥ .. 4.11..
Verse 12
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ ४.१२॥
atītānāgataṃ svarūpato’styadhvabhedāddharmāṇām .. 4.12..
Verse 13
ते व्यक्तसूक्ष्मा गुणात्मानः ॥ ४.१३॥
te vyaktasūkṣmā guṇātmānaḥ .. 4.13..
Verse 14
परिणामैकत्वाद्वस्तुतत्त्वम् ॥ ४.१४॥
pariṇāmaikatvādvastutattvam .. 4.14..
Verse 15
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ ४.१५॥
vastusāmye cittabhedāttayorvibhaktaḥ panthāḥ .. 4.15..
Verse 16
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ ४.१६॥
na caikacittatantraṃ vastu tadapramāṇakaṃ tadā kiṃ syāt .. 4.16..
Verse 17
तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ ४.१७॥
taduparāgāpekṣitvāccittasya vastu jñātājñātam .. 4.17..
Verse 18
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ ४.१८॥
sadā jñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvāt .. 4.18..
Verse 19
न तत्स्वाभासं दृश्यत्वात् ॥ ४.१९॥
na tatsvābhāsaṃ dṛśyatvāt .. 4.19..
Verse 20
एकसमये चोभयानवधारणम् ॥ ४.२०॥
ekasamaye cobhayānavadhāraṇam .. 4.20..
Verse 21
चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ ४.२१॥
cittāntaradṛśye buddhibuddheratiprasaṅgaḥ smṛtisaṅkaraśca .. 4.21..
Verse 22
चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ ४.२२॥
citerapratisaṃkramāyāstadākārāpattau svabuddhisaṃvedanam .. 4.22..
Verse 23
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ ४.२३॥
draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham .. 4.23..
Verse 24
तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ ४.२४॥
tadasaṃkhyeyavāsanābhiścitramapi parārthaṃ saṃhatyakāritvāt .. 4.24..
Verse 25
विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ ४.२५॥
viśeṣadarśina ātmabhāvabhāvanāvinivṛttiḥ .. 4.25..
Verse 26
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ ४.२६॥
tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam .. 4.26..
Verse 27
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ ४.२७॥
tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ .. 4.27..
Verse 28
हानमेषां क्लेशवदुक्तम् ॥ ४.२८॥
hānameṣāṃ kleśavaduktam .. 4.28..
Verse 29
प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ ४.२९॥
prasaṃkhyāne’pyakusīdasya sarvathā vivekakhyāterdharmameghaḥ samādhiḥ .. 4.29..
Verse 30
ततः क्लेशकर्मनिवृत्तिः ॥ ४.३०॥
tataḥ kleśakarmanivṛttiḥ .. 4.30..
Verse 31
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ ४.३१॥
tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyamalpam .. 4.31..
Verse 32
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ४.३२॥
tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām .. 4.32..
Verse 33
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ४.३३॥
kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ .. 4.33..
Verse 34
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ४.३४॥ ***** ॥ इति पतञ्जलि-विरचिते योग-सूत्रे चतुर्थः कैवल्य-पादः ॥ ॥ इति श्री पातञ्जल-योग-सूत्राणि ॥
puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktiriti .. 4.34.. ***** .. iti patañjali-viracite yoga-sūtre caturthaḥ kaivalya-pādaḥ .. .. iti śrī pātañjala-yoga-sūtrāṇi ..