Chapter 1
ॐ अस्य श्रीगुरुगीता स्तोत्र-मन्त्रस्य भगवान् सदाशिव ऋषिः । छन्दो नानाविधानि । श्रीगुरुपरमात्मा देवता । हं बीजं, सः शक्तिः, क्रों कीलकम् । श्रीगुरुप्रसादसिद्ध्यर्थे जपे विनियोगः । अथ ध्यानम् ।
oṃ asya śrī-guru-gītā stotra-mantrasya bhagavān sadāśiva ṛṣiḥ; chando nānā-vidhāni; śrī-guru-paramātmā devatā; haṃ bījaṃ, saḥ śaktiḥ, kroṃ kīlakam; śrī-guru-prasāda-siddhy-arthe jape viniyogaḥ. atha dhyānam.
ऋषय ऊचुः— गुह्याद् गुह्यतरं विद्या गुरुगीता विशेषतः । ब्रूहि नः सूत कृपया शृणुमस्त्वत्प्रसादतः ॥१॥
ṛṣaya ūcuḥ— guhyād guhyataraṃ vidyā guru‑gītā viśeṣataḥ; brūhi naḥ sūta kṛpayā śṛṇumas tvat‑prasādataḥ ..1..
सूतर् उवाच— कैलासशिखरे रम्ये भक्तिसन्धाननायकम् । प्रणम्य पार्वती भक्त्या शङ्करं पर्यपृच्छत ॥२॥
sūta uvāca— kailāsa‑śikhare ramye bhakti‑sandhāna‑nāyakam; praṇamya pārvatī bhaktyā śaṅkaraṃ paryapṛcchata ..2..
देव्युवाच— ॐ नमो देवदेवेश परात्पर जगद्गुरो । सदाशिव महादेव गुरुदीक्षां प्रदेहि मे ॥३॥
devy uvāca— oṃ namo deva‑deveśa parāt‑para jagad‑guro; sadāśiva mahādeva guru‑dīkṣāṃ pradehi me ..3..
केन मार्गेण भोः स्वामिन् देही ब्रह्ममयो भवेत् । त्वं कृपां कुरु मे स्वामिन् नमामि चरणौ तव ॥४॥
kena mārgeṇa bhoḥ svāmin dehī brahma‑mayo bhavet; tvaṃ kṛpāṃ kuru me svāmin namāmi caraṇau tava ..4..
ईश्वर उवाच— मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् । लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥५॥
īśvara uvāca— mama rūpāsi devi tvaṃ, tvat‑prīty‑arthaṃ vadāmy aham; lokopakārakaḥ praśno na kenāpi kṛtaḥ purā ..5..
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । गुरुं विना ब्रह्म नान्यत् सत्यं सत्यं वरानने ॥६॥
durlabhaṃ triṣu lokeṣu tac chṛṇuṣva vadāmy aham; guruṃ vinā brahma nānyat satyaṃ satyaṃ varānane ..6..
वेदशास्त्रपुराणानि इतिहासादिकानि च । मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ॥७॥
veda‑śāstra‑purāṇāni itihāsādikāni ca; mantra‑yantrādi‑vidyāś ca smṛtir uccāṭanādikam ..7..
शैवशाक्तागमादीन्यन्यानि विविधानि च । अपभ्रंशकराण्येव जीवानां भ्रान्तचेतसाम् ॥८॥
śaiva‑śāktāgamādīny anyāni vividhāni ca; apabhraṃśa‑karāṇy eva jīvānāṃ bhrānta‑cetasām ..8..
यज्ञव्रतं तपो दानं जपस्तीरं तथा एव च । गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥९॥
yajña‑vrataṃ tapo dānaṃ japas tīrthaṃ tathaiva ca; guru‑tattvam avijñāya mūḍhās te carate janāḥ ..9..
गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं न संशयः । तल्लाभार्थं प्रयासः स्याद् कर्तव्यो हि मनीषिभिः ॥१०॥
guru‑buddhy ātmano nānyat satyaṃ satyaṃ na saṃśayaḥ; tallābhārthaṃ prayāsaḥ syād kartavyo hi manīṣibhiḥ ..10..
गूढा विद्या जगन्माया देहे चाज्ञानसंभवा । उदयो स्वप्रकाशेन गुरुशब्देन कथ्यते ॥११॥
gūḍhā vidyā jagan‑māyā dehe cājñāna‑saṃbhavā; udayaḥ sva‑prakāśena guru‑śabdena kathyate ..11..
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् । देही ब्रह्म भवेद्यस्मात् तत्कृपार्थं वदामि ते ॥१२॥
sarva‑pāpa‑viśuddhātmā śrī‑guroḥ pāda‑sevanāt; dehī brahma bhaved yasmāt tat‑kṛpārthaṃ vadāmi te ..12..